Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
     Monier-Williams
          Search  
1 result
     
Devanagari
BrahmiEXPERIMENTAL
avahelanan. disrespect View this entry on the original dictionary page scan.
     DCS with thanks   
1 result
     
avahelana noun (neuter) disrespect (Monier-Williams, Sir M. (1988))

Frequency rank 45278/72933
     Wordnet Search "avahelana" has 1 results.
     

avahelana

apamānaḥ, bhartsanā, nirbhartsanā, avajñā, avajñānam, paribhavaḥ, avalepaḥ, avahelā, avahelanam, anādaraḥ, parivādaḥ, anādarakriyā, apavādaḥ, avamānavākyam, tiraskāravākyam, tiraskāraḥ, tiraskriyā, paribhāvaḥ, parivādaḥ, vākpāruṣyam, paribhāṣaṇam, asūrkṣaṇam, avamānanā, rīḍhā, kṣepaḥ, nindā, durvacaḥ, dharṣaṇam, anāryam, khaloktiḥ, apamānakriyā, apamānavākyam, vimānanā   

sā uktiḥ ācāro vā yena kasyacit pratiṣṭhāyāḥ nyūnatā bhavati।

kasyāpi apamānaḥ na karaṇīyaḥ।

Parse Time: 3.003s Search Word: avahelana Input Encoding: IAST: avahelana