Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"atasi" has 2 results
atasi: feminine vocative singular stem: atasa
atasi: second person singular present present class 1 parasmaipadaat
Monier-Williams Search
5 results for atasi
Devanagari
BrahmiEXPERIMENTAL
atasi /atka-. See sub voce, i.e. the word in the Sanskrit order View this entry on the original dictionary page scan.
atasim. ( at-), a wandering mendicant View this entry on the original dictionary page scan.
bhāgavatasiddhāntasaṃgraham. Name of work View this entry on the original dictionary page scan.
sātvatasiddhāntaśatakan. Name of a vedānta- work View this entry on the original dictionary page scan.
sūratasiṃham. Name of a king (patron of śrī-nivāsa- bhaṭṭa-) View this entry on the original dictionary page scan.
Apte Search
2 results
atasi अतसिः Ved. [अत्-असिच्] A wandering mendicant. कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः Rv.8.3.13.
atasi अतसिका Flax; Bhāg 3.28.24. see अतसी 2.3.
Bloomfield Vedic
Concordance
0 results0 results17 results
atho somasya bhrātāsi # AVP.2.32.3c; 4.5.5c. See uta somasya.
ayam u te sam atasi # RV.1.30.4a; AVś.20.45.1a; SV.1.183a; 2.949a; Vait.39.9; 41.13; N.1.10.
uta trātāsi pākasya # AVś.4.19.3c. See uta pākasya.
uta pākasya trātāsi # AVP.5.25.3c. See uta trātāsi.
uta somasya bhrātāsi # AVś.4.4.5c. See atho somasya.
udgātas tvaṃ ma udgātāsi # Mś.2.1.1.4.
kan navyo atasīnām # RV.8.3.13a; AVś.20.50.1a; AB.6.21.1; KB.24.5; GB.2.6.3; Aś.7.4.6; Vait.27.13; 35.12. P: kan navyaḥ śś.11.11.11; 12.4.1; 16.21.25.
kim ut patasi kim ut proṣṭhāḥ # Aś.3.14.13a; Apś.9.16.11a.
jagad asi # MS.1.2.7: 16.8; 3.9.5: 121.9; Mś.1.7.1.43. Cf. jāgatam asi, jāgatāsi, and jāgato 'si.
devī devyām adhi jātā (AVP. devyāṃ jātāsi) # AVś.6.136.1a; AVP.1.67.1a. P: devī devyām Kauś.31.28.
prasārya sakthyau patasi # TA.4.35.1a; HG.1.17.2a.
bato batāsi yama # RV.10.10.13a; AVś.18.1.15a; N.6.28a.
madhumān parvatāsitha # AVP.2.32.2c.
madhor adhi prajātāsi # AVś.1.34.1c; AVP.2.9.1c.
mandrā svarvācy aditir anāhataśīrṣṇī vāg juṣāṇā somasya tṛpyatu (Mś. pibatu) # TS.3.2.5.1; Mś.2.4.1.37.
yad āśubhiḥ patasi yojanā puru # RV.2.16.3d.
yuktā mātāsīd dhuri dakṣiṇāyāḥ # RV.1.164.9a; AVś.9.9.9a.
Dictionary of Sanskrit Search
"atasi" has 1 results
sārasvatasiddhāntacandrikāa work on the Sarasvata Vyakarana by a grammarian named Ramasrama.
Vedabase Search
2 results
atasikā-kusuma of the linseed flowerSB 3.28.24
atasikā-kusuma of the linseed flowerSB 3.28.24
 

atasi

Plant linseed, Linum usitatissimum.

Wordnet Search
"atasi" has 3 results.

atasi

jagatasiṃhapūranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jagatasiṃhapūranagarasya saralāmandiram atīva prasiddham asti।

atasi

jagatasiṃhapuramaṇḍalam   

uḍīsārājye vartamānam ekaṃ maṇḍalam।

jagatasiṃhapuramaṇḍalasya mukhyālayaḥ jagatasiṃhapuranagare asti।

atasi

bhagatasiṃhaḥ, saradārabhagatasiṃhaḥ   

bhāratīyasya svatantratāsaṅgrāmasya pramukhaḥ krāntikārī।

kendrīyasabhāyāḥ sabhāyāṃ prasphoṭakṣepaṇaṃ kṛtvā api bhagatasiṃhaḥ na palāyitaḥ।

Parse Time: 1.533s Search Word: atasi Input Encoding: IAST: atasi