asura
dānavīra, dānaśūra
yaḥ udāratāpūrvakaṃ dānaṃ karoti।
rākṣasāḥ dānavīrasya śivasya upāsanayā īpsitaṃ varaṃ prāpnuvanti sma।
asura
kaṃsaḥ, kaṃsāsuraḥ, ugrasenajaḥ
mathurāyāḥ rājñaḥ ugrasenasya putraḥ।
kaṃsaḥ ekaḥ atyācārī śāsakaḥ āsīt।
asura
rātriḥ, niśā, rajanī, kṣaṇadā, kṣapā, śarvarī, niś, nid, triyāmā, yāninī, yāmavatī, naktam, niśīthinī, tamasvinī, vibhāvarī, tamī, tamā, tamiḥ, jyotaṣmatī, nirātapā, niśīthyā, niśīthaḥ, śamanī, vāsurā, vāśurā, śyāmā, śatākṣī, śatvarī, śaryā, yāmiḥ, yāmī, yāmikā, yāmīrā, yāmyā, doṣā, ghorā, vāsateyī, tuṅgī, kalāpinī, vāyuroṣā, niṣadvarī, śayyā, śārvarī, cakrabhedinī, vasatiḥ, kālī, tārakiṇī, bhūṣā, tārā, niṭ
dīpāvacchinna-sūryakiraṇānavacchinnakālaḥ।
yadā dikṣu ca aṣṭāsu meror bhūgolakodbhavā। chāyā bhavet tadā rātriḥ syācca tadvirahād dinam।
asura
meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asura ḥ, kośaḥ
pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।
kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
asura
āsura-vivāhaḥ
vivāhasya aṣṭaprakāreṣu ekaḥ yasmin varaḥ kanyāyāḥ pitṛbhyāṃ kanyāṃ pratiyacchati dhanāt।
paurāṇikakāle āsura-vivāhaḥ pracalitaḥ āsīt।
asura
tejomayaḥ, tejomayī, tejomayam, suprabhaḥ, suprabhā, suprabham, tejiṣṭhaḥ, tejiṣṭham, tejiṣṭhā, tejīyān, tejīyasī, tejīyaḥ, atitaijasaḥ, atitaijasī, atitaijasam, atiśobhanaḥ, atiśobhānā, atiśobhanam, atidīptimān, atidīptimat, atidīptimatī, atikāntimān, atitejasvī, atitejasvinī, atikāntimatī, atikāntamat, atiprabhāvān, mahātejāḥ, mahātejaḥ, mahāprabhaḥ, mahāprabhā, mahāprabham, ujjvalaḥ, ujjvalā, ujjvalam, śobhamānaḥ, śobhamānam, śobhamānā, śubhraḥ, śubhrā, śubhram, bhāsvān, bhāsantaḥ, bhāsantā, bhāsantam, bhāsantaḥ, bhānumān, bhāsuraḥ, bhāsurā, bhāsuram
ābhāyuktaḥ।
tasya kumārasya tejomayaṃ mukhaṃ dṛṣṭvā saḥ uccakulajātaḥ iti vicārya ācāryaḥ taṃ śiṣyatvena svīkṛtavān।
asura
asura vadhaḥ, asura saṃhāraḥ
kasyāpi asurasya vadhaḥ।
yadā pṛthivyām asurāṇām pīḍanaṃ vardhate tadā asuravadhaṃ kartum īśvaraḥ kenāpi rūpeṇa āgacchati।
asura
asura ḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ
dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan।
purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
asura
rāhuḥ, tamaḥ, svarbhānuḥ, saiṃhikeyaḥ, vidhuntudaḥ, asrapiśācaḥ, grahakallolaḥ, saiṃhikaḥ, upaplavaḥ, śīrṣakaḥ, uparāgaḥ, siṃhikāsūnuḥ, kṛṣṇavarṇaḥ, kabandhaḥ, aguḥ, asura ḥ
śāstreṣu varṇitaḥ navagraheṣu ekaḥ grahaḥ।
bhavataḥ putrasya janmapatrikāyāṃ saptame sthāne rāhuḥ asti।
asura
mahiṣāsuraḥ
ekaḥ daityaḥ yaṃ durgā jaghāna।
mahiṣāsuraḥ vīraḥ āsīt।
asura
śvaśuraḥ
patnyāḥ pitā।
rājā janakaḥ rāmasya śvaśuraḥ।
asura
dānaśūra
yaḥ adhikaṃ dānaṃ dadāti।
dānaśūraḥ karṇaḥ tasya dānena eva khyātaḥ।
asura
dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig
yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti।
prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।
asura
śukrācāryaḥ, asurācāryaḥ, daityaguruḥ, kāvyaḥ, uśanāḥ, bhārgavaḥ, kaviḥ
ekaḥ ṛṣiḥ yaḥ dānavānāṃ guruḥ asti iti manyante।
śukrācāryaḥ dānavānāṃ utthānārthe prāyatata।
asura
rākṣasaḥ, asura ḥ, dānavaḥ, daityaḥ
krūraḥ atyācārī tathā ca pāpī puruṣaḥ।
rākṣasaiḥ grāmavāsinaḥ hatāḥ।
asura
vṛścikālī, vṛścipatrī, viṣaghnī, nāgadantikā, sarpadaṃśaṣṭrā, amarā, kālī, uṣṭradhūsarapucchikā, viṣāṇī, netrarogahā, uṣṭrikā, aliparṇī, dakṣiṇāvartakī, kālikā, āgamāvartā, devalāṅgūlikā, karabhī, bhūrīdugdhā, karkaśā, svarṇadā, yugmaphalā, kṣīraviṣāṇikā, bhāsurapuṣpā
kṣupaviśeṣaḥ, yasya tīkṣṇapatrāṇāṃ daṃśaḥ vṛścikavat dāhakaḥ asti (āyurvede asya hṛdraktaśuddhikārīkatvaṃ raktapittavibandhārocakāpahatvam ityādi guṇāḥ proktāḥ);
atra vṛścikālī samudbhūtā/
vṛścikālī viṣaghnī tu kāsamārutanāśinī [rājavallabhaḥ]
asura
śaṅkhāsuraḥ
saḥ daityaḥ yaḥ vedān corayitvā sāgare agopayat।
śaṅkhāsuraṃ hantum īśvareṇa matsyāvatāraḥ avadhāritaḥ।
asura
devāsuram
devāḥ ca asurāḥ ca devāsurāḥ teṣāṃ samāhāraḥ, tatsambandhī ca;
devāsurāṇāṃ saṅgrāme asurāḥ jayanti sma।
asura
devāsurasaṅgrāmaḥ
devāsurayoḥ samudramanthanasya samaye jātaṃ yuddham।
devāsurasaṅgrāme viṣṇunā mahattvapūrṇā bhūmikā kṛtā।
asura
yavasurā, yavamadyam
yavaiḥ utpādyamānam ekaṃ madyaṃ yat īṣat mādayati।
yavasurāyāḥ svādaḥ gandhaśca tasyāḥ guṇavattāṃ nirdhārayati।
asura
paraśurāmaḥ, bhārgavaḥ, jāmadagnyaḥ, bhṛgupatiḥ, bhṛgūlāpatiḥ
jamadagniṛṣeḥ patiḥ yaḥ ṣaṣṭhaḥ avatāraḥ asti iti manyate।
paraśurāmeṇa ekaviṃśativāraṃ kṣatriyāṇāṃ nāśaḥ kṛtaḥ।
asura
śvaśuragṛham
śvaśurasya gṛham।
janakasya gṛhaṃ rāmasya śvaśuragṛham।
asura
āsura, rākṣasa, asurya
asurasambandhī।
āsuryā kathayā aham atīva bhītaḥ।
asura
masūraḥ, masura ḥ, maṅgalyakaḥ, vrīhikāñcanaḥ, rāgadāliḥ, maṅgalyaḥ, pṛthubījakaḥ, śūraḥ, kalyāṇabījaḥ, guḍabījaḥ
dhānya-viśeṣaḥ, dvidalayukta-raktavarṇīya-dhānyam (āyurvede asya kaphapittanāśitvam vātamayakaratvam mūtrakṛcchraharatvam guṇāḥ proktāḥ);
masūraḥ jvaranāśārtham bhakṣayitavyaḥ
asura
śvaśuraḥ
patyuḥ pitā।
daśarathaḥ sītāyāḥ śvaśuraḥ।
asura
vatsāsuraḥ
asuraviśeṣaḥ yaḥ kaṃsasya anucaraḥ āsīt।
vatsāsuraḥ kṛṣṇena hataḥ।
asura
bakāsuraḥ
asuraviśeṣaḥ yaḥ kṛṣṇena ghātitaḥ।
bakāsuraḥ putanāyāḥ bhrātā āsīt।
asura
tārakāsuraḥ, tārakaḥ
asuraviśeṣaḥ yaḥ skandhena hataḥ।
tārakāsurāt bhītvā indrādayaḥ nigūḍhāḥ।
asura
śītasahā, sindhuvārakaḥ, nirguṇḍī, kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasura saḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasura saḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ, nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhakaḥ, indrāṇikā, indrāṇī, śvetasura sā
kundajātīyā śvetapuṣpaviśiṣṭā latā।
śītasahā varṣākāle vikasati।
asura
śītasaham, sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasura sam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasura sam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhakam, indrāṇikam, indrāṇi, śvetasura sam
kundajātīyapuṣpam।
śītasahasya ārdragandhaḥ āgacchati।
asura
jaṭāsuraḥ
rākṣasaviśeṣaḥ।
jaṭāsuraḥ bhīmena hataḥ।
asura
narakāsuraḥ, bhaumāsuraḥ, bhūmiputraḥ, vasudhāsutaḥ, bhūmijaḥ, bhūsutaḥ
pṛthvīgarbhāt jātaḥ ekaḥ asuraḥ।
śrīkṛṣṇena sudarśanacakreṇa narakāsuraḥ ghātitaḥ।
asura
baliḥ, virocanasutaḥ, indrasenaḥ, asurādhipaḥ
prahlādasya pautraḥ tathā virocanasya putraḥ ekaḥ mahādānī daityarājaḥ।
baliṃ vañcayituṃ bhagavān vāmanāvatāram agṛhṇāt।
asura
bhāgāsuraḥ.
ekaḥ asuraḥ।
bhāgāsurasya ullekhaḥ purāṇeṣu dṛśyate।
asura
nirguṇḍī, śephālikā, śephālī, nīlikā, malikā, suvahā, rajanīhāsā, niśipuṣpikā, sindhukaḥ, sindrakaḥ, sindrarāvaḥ, indrasuṣiraḥ, indrāṇikā, sindhuvāraḥ, indrasura saḥ, nirguṇṭhī, indrāṇī, paulomī, śakrāṇī, kāsanāśinī, visundhakaḥ, sindhakam, surasaḥ, sindhuvāritaḥ, surasā, sindhuvārakaḥ
ṣaḍ ārabhya dvāviṃśatiḥ pādonnataḥ nityaharitakṣupaḥ yasmin bhavati tuvaryāḥ iva pañcapatrāṇi evaṃ śākhāyāṃ laghūni romāṇi ca।
nirguṇḍyāḥ patramūlāni tu auṣadheṣu upayujyante।
asura
bāṇāsuraḥ, bāṇaḥ, vāṇāsuraḥ, vāṇaḥ, vakraḥ
daityarājasya baleḥ putraḥ yaḥ śivena hataḥ।
baleḥ śateṣu putreṣu bāṇāsuraḥ agrajaḥ āsīt।
asura
rambhaḥ, rambhāsuraḥ
ekaḥ daityaḥ।
purāṇānām anusāraṃ rambhaḥ mahiṣāsurasya pitā āsīt।
asura
lavaṇāsuraḥ, lavaṇaḥ
madhunāmakasya daityasya putraḥ।
śatrughnaḥ lavaṇāsuraṃ jaghāna।
asura
vṛkāsuraḥ, vṛkaḥ
ekaḥ daityaḥ।
kokaḥ vikokaḥ ca vṛkāsurasya putrau।
asura
vṛtrāsuraḥ, vṛtraḥ
ekaḥ daityaḥ।
indraḥ vṛtrāsuraṃ jaghāna।
asura
nāraka, āsura, nārakīya, pāpalokya
narakasambandhī।
adhunāpi grāmavāsinaḥ nārakaṃ jīvanaṃ jīvanti।
asura
taptasurākuṇḍaḥ
ekaḥ narakaḥ।
ye madyapānaṃ kurvanti te taptasurākuṇḍaṃ gacchanti।
asura
bakāsuraḥ, vakāsuraḥ, bakaḥ, vakaḥ
ekaḥ daityaḥ yaṃ bhīmaḥ jaghāna।
bakāsuraḥ pratidinaṃ ekacakrānāmikāyāḥ nagaryāḥ ekasya janasya bhakṣaṇaṃ karoti sma।
asura
bhasmāsuraḥ
purāṇeṣu varṇitaḥ ekaḥ daityaḥ।
śivaḥ bhasmāsurāya varam dattavān yat tena spṛṣṭaṃ vastu bhasma bhaviṣyati iti।
asura
sindhuvāraḥ, indrasura saḥ, indrāṇī, indrāṇikā, candrasura saḥ, nirguṇṭī, nirguṇḍī, nisindhuḥ, nanīlasindhukaḥ, śvetapuṣpaḥ, śvetarāvakaḥ, sindhurāvaḥ, sindhuvārakaḥ, sindhuvāritaḥ, sindhukaḥ, surasaḥ, sthirasādhanakaḥ, arthasiddhakaḥ
ekaḥ vṛkṣaḥ।
sindhuvārasya patrāṇi bījāḥ ca auṣadhyāṃ prayujyante।
asura
candraśūraḥ, raktarājī
kṣupaviśeṣaḥ।
candraśūrasya bījāni auṣadhāni iva prayujyante।
asura
bhaṇḍāsuraḥ, bhaṇḍaḥ
asuraviśeṣaḥ।
śivasya ārādhanāṃ kṛtvā tasmāt varaṃ ca prāpya bhaṇḍāsuraḥ trīn api lokān svādhikāre cakāra।
asura
ajāsuraḥ, ajaḥ
asuraviśeṣaḥ;
kṛṣṇena hato ajaḥ।
asura
vanāsuraḥ
asuraviśeṣaḥ।
vanāsuraṃ kṛṣṇaḥ jaghāna।
asura
mañcakāsuraḥ
asuraviśeṣaḥ।
mañcakāsurasya varṇanaṃ purāṇeṣu asti।
asura
mahāsuraḥ
asuraviśeṣaḥ।
mahāsurasya varṇanaṃ purāṇeṣu asti।
asura
siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ
siṃhajātīyaḥ naraḥ vanyapaśuḥ।
siṃhasya grīvā saṭayā āvṛtā asti।
asura
candraśūraḥ
sarṣapaḥ iva ekā auṣadhīyā vanaspatiḥ yad 30-60 senṭīmīṭaraṃ yāvat unnataḥ bhavati।
candraśūrasya āropaṇam ākṭobaramāse novhembaramāse ca kriyate।
asura
ratnāsuraḥ
ekaḥ rākṣasaḥ।
ratnāsurasya vadhāya brahmāviṣṇuśivāḥ jyotibārūpam adhārayan।
asura
asura senaḥ
ekaḥ rākṣasaḥ।
purāṇesthakathānusāreṇa prayāganagaraṃ asurasenasya śarīrasya upari sthāpitaṃ vartate।
asura
asura ḥ
vaidyakaśāstrānusāreṇa rogaviśeṣaḥ।
asurasya rugṇaḥ gharmarahitaḥ bhavati jalpati ca।
asura
asura kumāraḥ
jainaśāstrānusāreṇa tribhuvanapatiḥ।
asurakumārasya varṇanaṃ jainaśāstreṣu dṛśyate।
asura
asura māyā
rākṣasāṇām indrajālam।
saḥ svapne asuramāyām apaśyat।
asura
kalyāṇavījaḥ, kṛṣṇamasūraḥ, masūrikā, masarā, masura ḥ
kṣupaviśeṣaḥ- yasya bījaṃ dvidalayuktaṃ asti tathā ca yasya āḍhakīṃ śākarūpeṇa atti।
kṛṣakaḥ kalyāṇabījaṃ avalūnāti।
asura
asura kṣita
yat na rakṣitam।
asurakṣite vane andhaḥkāre na aṭanīyam।
asura
balāsuraḥ
ekaḥ rajakaḥ ।
balāsuraḥ kathāsaritsāgare nirdiṣṭaḥ
asura
samudraśūraḥ
ekaḥ vaṇik ।
samudraśūrasya ullekhaḥ kathāsaritsāgare asti
asura
bhaṅgāsuraḥ
ekaḥ puruṣaḥ ।
bhaṅgāsuraḥ grāme pāṭhaśālāyāṃ jñānadānam akarot
asura
hasurājaḥ
ekaḥ puruṣaḥ ।
hasurājasya ullekhaḥ bauddhasāhitye asti
asura
haraśūraḥ
ekaṃ sthānam ।
haraśūrasya ullekhaḥ vīracarite asti
asura
masura karṇaḥ
ekaḥ puruṣaḥ ।
masurakarṇaḥ śivādi gaṇeṣu parigaṇitaḥ
asura
masura kṣitaḥ
ekaḥ rājā ।
prācīna-bhāratīya-bauddha-vāṅmaye masurakṣitaḥ samullikhitaḥ
asura
masūrakarṇaḥ
ekaḥ puruṣaḥ ।
masūrakarṇaḥ upakādi gaṇeṣu parigaṇitaḥ
asura
masūrākṣaḥ
ekaḥ kaviḥ ।
kośeṣu masūrākṣaḥ samullikhitaḥ
asura
āsurāyaṇaḥ
ekaḥ vidyālayaḥ ।
āsurāyaṇasya ullekhaḥ koṣe asti
asura
ābhasura ḥ
devatānāṃ vargaḥ ।
ābhāsurasya ullekhaḥ koṣe asti
asura
nāgaśūraḥ
ekaḥ puruṣaḥ ।
nāgaśūrasya ullekhaḥ kathāsaritsāgare asti