Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search "asau" has 7 results. asau : masculine nominative singular stem: asau asau : feminine nominative singular stem: asau asau : masculine nominative singular stem: adas asau : feminine nominative singular stem: adas asau : feminine locative singular stem: asu asau : masculine locative singular stem: asi asau : masculine locative singular stem: asu
Amarakosha Search
2 results
Monier-Williams Search
74 results for asau
asau (Nominal verb ) and /asau - (vocative case ) asau See ad/as - and amu - - 1. asau hṛdan. enmity asau kṛto do such and such a thing (gaRa sākṣād -ādi - , q.v ) asau myamfn. unlovely, disagreeable, displeasing asau myamfn. unpropitious asau nāmanmfn. in asau - -n - asau ndaryan. ugliness. asau ṣṭhavan. want of lightness or suppleness (of body) asau varṇamfn. not consisting of gold asau yajaName of a praiṣa - (with the address amuka yaja - ) adhyardhasau varṇika mfn. amounting to or worth one and a half suvarṇa - . aiḍasau parṇa n. Name of certain sāman - s. āvikasau trika mfn. made of woollen threads āyurvedasau khya n. Name of work baudhāyanacarakasau trāmaṇī f. Name of work deśasau khya n. Name of a chapter of the ṭoḍarā nanda - . dṛḍhasau hṛda mf(ī - )n. firm in friendship, constant durvāsasau pākhyāna n. Name of work durvāsasau papurāṇa n. Name of work gatasau hṛda mfn. bereft of friendship or friendly feeling gatasau hṛda mfn. unkind, indifferent gatasau hṛda mfn. bereft of friends haimasau gandhikavat mfn. furnished with golden lotus-flowers (varia lectio padma -s - ) jinasau khya m. Name of a Jain sūri - (A.D. 1683-1724). kācasau varcala n. black salt kārpāsasau trika n. equals -tāntava - kulasau rabha n. Name of a plant (equals maruvaka - ) kutapasau śruta m. Name of a man gaRa pārthivā di - . lambāviśvavayasau m. dual number wrong reading for bambā -v - gaRa vanas -paty -ādi - . mānasau kas mfn. dwelling on lake manasa - mānasau kas m. a wild goose or swan navarasau ndaryabhaṭṭa m. Name of an author nisargasau hṛda n. natural friendship, friendship from infancy padmasau gandhika n. plural the flowers Nelumbium Speciosum and Nymphaea Alba padmasau gandhika mfn. (a pond) abounding in these flowers etc. padmasau gandhikavat mfn. idem or 'mfn. (a pond) abounding in these flowers etc.' paurṇasau gandhi m. patronymic fr. pūrṇa -saugandha - piṣṭasau rabha n. pulverized sandal-wood pūrṇasau gandha m. Name of a man puṣpasau rabhā f. "smelling like flower", Methonica Superba rājasau dha m. or n. a kind's palace raktasau gandhika n. a red lotus flower rasau dana n. rice boiled in meat-broth rūḍhasau hṛda mfn. one whose friendship is grown or increased, firm in friendship rūpasau bhāgyavat mfn. having beauty of form śabdasau karya n. facility of expression śabdasau ṣṭhava n. elegance of words, a graceful style sahasau mitri mfn. with saumitri - (id est lakṣmaṇa - ) śālaṅkāyanasau śrava m. plural the śālaṅkāyana - and the sauśrava - s samagrasau varṇa mfn. entirely golden śamasau khya n. equals -sukha - , samasau rabha m. Name of a man śaṃkaramandārasau rabha n. Name of work saṃskārasau khya n. Name of work sasau rabha mfn. having perfume, fragrant sasau rāṣṭra mfn. with the saurāṣṭra - sphāṭikasau dha m. n. a crystal palace śrāddhasau khya n. Name of work sthirasau hṛda mfn. firm in friendship sthirasau hṛda n. firmness in friendship śuddhasau khya n. Name of work surāṣṭrasau vīraka m. dual number the countries of Surat and su -vīra - suratasau khya n. the pleasure of sexual intercourse sūryācandramasau m. dual number the sun and moon (also characterized as dānava - s) tīrthasau khya n. Name of work or of part of a work. vedāntapārijātasau rabha n. Name of work vedāntasau rabha n. Name of work vigatasnehasau hṛda mfn. vigatasneha vilambasau parṇa n. Name of various sāman - s viśvasau bhaga (viśv/a - - ) mfn. bringing all prosperity vivādasau khya n. Name of work vivāhasau khya n. Name of work vyavahārasau khya n. Name of work
Macdonell Search
3 results
asau prn. m. f. of ad-ás, that; he, she; so and so, M. or N.; as such (emphatic); with eva, the same. asau bhāgya n. unpopularity. asau varṇa a. not golden.
Bloomfield Vedic Concordance
33 results
asau Kś.1.9.17; śG.4.12.6; Kauś.27.21; 55.10; 83.22; KhG.4.2.25; PG.1.4.15; HG.1.5.5; JG.1.12. Cf. ayam asau, and under asāv asmi. asau ca yā na urvarā RV.8.91.6a; AVP.4.26.6a. asau jīva śaradaḥ śatam PG.1.18.3. See atho jīva, adhā jīvema, jīvataḥ, jīvāti, jīvāni, jīvāmi, jīvāhi, jīvema, jīveva, and sa jīva śaradaḥ. asau te paśuḥ TS.6.6.4.5; MS.4.7.9: 106.2; TB.1.6.10.2; Apś.8.17.10; 14.7.2; Mś.5.2.12.19. asau nakṣatrāṇām eṣām see atho naetc. asau nāmāsmi SMB.1.6.17; ApMB.2.3.28 (ApG.4.11.2). See under asāv asmi. asau nāmāham asmi MDh.2.122. See under asāv asmi. asau panthāḥ pṛṣatī yena yāti AVś.13.1.23b. asau mānuṣaḥ śB.1.5.1.13; Kś.3.2.12; Apś.10.1.14; 24.12.7. See mānuṣaḥ, and cf. agnir me daivo. asau mām anu śocatu AVś.6.130.1d--4d; 131.1d--2d. asau me kāmaḥ samṛdhyatām TB.2.4.6.7c. asau me jāraḥ Apś.8.6.22. asau me smaratād iti AVś.6.130.2a. asau ya āpūryati sa sarveṣāṃ bhūtānāṃ prāṇair āpūryati mā me prajāyā mā paśūnāṃ mā mama prāṇair āpūriṣṭhāḥ TA.1.14.1,2. asau ya eṣi vīrakaḥ RV.8.91.2a; AVP.4.26.2a; JB.1.220a. Cf. BṛhD.6.102 (B). asau yaḥ panthā ādityaḥ RV.1.105.16a. Cf. BṛhD.3.137. asau yaja Aś.8.1.6. See next. asau yajate amuṣya putraḥ pautro naptā Lś.1.3.18. See prec. asau yas tāmro aruṇaḥ AVP.14.3.9a; VS.16.6a; TS.4.5.1.2a; MS.2.9.2a: 121.8; KS.17.11a; NīlarU.9a. asau yā preva naśyasi RV.10.146.1b; TB.2.5.5.6b; N.9.30b. asau yā senā marutaḥ pareṣām RVKh.10.105.1a; AVś.3.2.6a; AVP.3.5.6a; SV.2.1210a; VS.17.47a. asau yo adharād gṛhaḥ AVś.2.14.3a. See amuṣminn adhare. asau yo 'pakṣīyati sa sarveṣāṃ bhūtānāṃ prāṇair apakṣīyati mā me prajāyā mā paśūnāṃ mā mama prāṇair apakṣeṣṭhāḥ TA.1.14.2. asau yo 'vasarpati VS.16.7a; TS.4.5.1.3a; KS.17.11a; MS.2.9.2a: 121.11. See under adarśaṃ tvāvarohantam, and cf. ado yad ava-. asau yo vimanā janaḥ RVKh.10.191.4c. See amī ye vivratā. asau yo 'stam eti sa sarveṣāṃ bhūtānāṃ prāṇān ādāyāstam eti mā me prajāyā mā paśūnāṃ mā mama prāṇān ādāyāstaṃ gāḥ TA.1.14.1. asau vai nāma te dūtaḥ Kauś.135.9c. asau vai nāma te pitā Kauś.135.9b. asau vai nāma te mātā Kauś.135.9a. asau sadyaḥkriyā yajate Lś.8.3.13. asau svargāya lokāya svāhā VS.35.22c; śB.12.5.2.15c; Kś.25.7.38c; Mś.8.19.12; AG.4.3.27; ParDh.5.22; Karmap.3.2.13c. asau svasti te 'stu Apś.6.22.1 (ter). asau hā iha te manaḥ AVś.18.4.66a. P: asau hai Kauś.86.10.
Vedabase Search
255 results
asau a person in the renounced order SB 7.13.2 asau all those SB 1.8.51 SB 2.7.22 SB 3.6.8 asau He Bs 5.35 CC Madhya 13.78 CC Madhya 2.36 CC Madhya 20.333 CC Madhya 9.29 asau he SB 1.12.28 SB 1.16.5 SB 1.18.6 SB 1.7.27 SB 10.1.42 asau He SB 10.11.24 SB 10.26.12 SB 10.26.2 SB 10.30.3 SB 10.30.35-36 asau he SB 10.39.26 SB 10.45.39 asau He SB 10.51.10 SB 10.53.37 asau he SB 10.57.33 asau He SB 10.74.20-21 asau he SB 10.78.24 asau He SB 10.85.23 SB 10.90.1-7 asau he SB 11.14.26 SB 11.15.19 SB 11.22.41 SB 11.28.30 asau He SB 11.5.24 asau he SB 11.7.20 asau He SB 12.11.9 SB 12.2.29 asau he SB 12.6.19 SB 12.6.44 SB 12.9.28-29 asau He SB 2.1.25 SB 3.14.41 SB 3.29.39 SB 4.11.21 asau he SB 4.12.18 SB 4.13.23 SB 4.14.31 SB 4.16.9 SB 4.23.18 SB 6.2.13 SB 8.13.14 SB 9.1.26 asau he (Dakṣa) SB 4.2.24 asau he (Hiraṇyakaśipu) SB 7.10.27 asau He (Kṛṣṇa) CC Madhya 14.181 asau He (Lord Kṛṣṇa) SB 7.10.65-66 asau He (Lord Śrī Kṛṣṇa) SB 1.11.33 asau He (the Lord) SB 3.9.22 asau He (the Personality of Godhead) SB 1.5.8 SB 7.14.37 asau He (the Supreme Person) SB 8.24.11 asau He, Kṛṣṇa SB 11.31.12 asau he, Nārada SB 10.69.20-22 asau Himself SB 10.65.10 asau himself SB 10.80.25-26 asau it SB 10.60.54 SB 10.85.25 asau like the sun Iso 16 asau Lord Boar SB 3.13.46 asau Lord Paraśurāma SB 9.15.31 asau Lord Śiva SB 8.12.31 asau Lord Viṣṇu SB 8.20.12 asau Mahārāja Ambarīṣa SB 9.4.22 asau Nanda Mahārāja SB 10.8.42 asau present before us SB 12.4.43 asau She CC Antya 1.145 asau she SB 3.24.40 asau such a person SB 4.24.76 asau such a worshiper SB 8.22.23 asau such an act SB 3.13.43 asau that BG 11.26-27 BG 16.13-15 CC Adi 4.45 CC Antya 1.138 CC Madhya 17.186 CC Madhya 20.180 CC Madhya 22.160 CC Madhya 22.22 CC Madhya 24.140 CC Madhya 25.143-144 CC Madhya 25.31 CC Madhya 25.57 CC Madhya 8.84 Iso 16 SB 1.4.12 SB 10.2.27 SB 2.1.38 SB 2.10.8 SB 2.8.8 SB 3.10.9 SB 3.26.51 SB 3.29.38 SB 3.9.25 SB 4.16.8 SB 4.20.7 SB 4.23.30 SB 4.29.62 SB 4.30.30 SB 4.7.15 SB 5.10.11 SB 5.14.2 SB 5.16.1 SB 5.19.20 SB 5.2.14 SB 5.21.12 SB 5.24.1 SB 5.26.15 SB 5.8.24 SB 6.1.2 SB 6.6.43 SB 6.8.15 SB 6.9.21 SB 8.4.3-4 asau that (death) SB 10.1.48 asau that (mountain) SB 5.20.19 asau that ātmā, or living being SB 7.2.22 asau that body SB 10.14.53 asau that determination or desire CC Adi 14.69 asau that full-moon night CC Antya 1.136 asau that infinitesimal spirit soul SB 11.23.44 asau that Kaṃsa SB 10.3.29 asau that king SB 3.13.3 asau that King SB 4.25.12 asau that learned person SB 11.19.3 asau that man SB 3.9.9 asau that one CC Adi 4.117 CC Madhya 8.190 SB 10.72.29 SB 7.8.12 SB 7.8.8 asau that one (Dakṣa) SB 6.5.35 asau that one (King Citraketu) SB 6.16.33 asau that one (Lord Kṛṣṇa) CC Adi 4.125 asau that other SB 4.7.31 asau that Paramātmā SB 1.2.33 asau that person SB 10.48.11 SB 3.27.16 SB 5.26.17 SB 7.6.6 asau that person (myself) SB 3.31.18 asau that softness CC Madhya 23.5 asau that Śrī Kṛṣṇa CC Madhya 19.207-209 asau that student SB 11.17.31 asau that Supreme SB 7.1.10 asau that Supreme Personality of Godhead SB 6.4.13 asau that(subtle body) SB 11.10.10 asau the child SB 1.12.22 asau the King SB 1.19.21 asau the King of heaven SB 5.24.24 asau the living entity SB 10.1.43 SB 3.6.13 SB 3.6.16 SB 3.6.18 SB 3.6.19 SB 3.6.20 SB 3.6.24 SB 3.6.25 SB 3.6.26 SB 3.7.5 asau the offender SB 3.14.43 asau the personality known as Maru SB 9.12.6 asau the Personality of Godhead SB 2.7.10 asau the saintly vānaprastha SB 11.18.11 asau the same SB 2.10.10 asau the same Lord SB 1.2.30 SB 1.3.25 asau the soul SB 11.23.55 asau the spirit soul SB 11.10.31 asau the sun SB 2.3.17 SB 2.6.17 SB 8.21.30 asau the Supreme Personality of Godhead SB 4.21.34 asau there he is SB 4.13.40 asau they SB 3.6.12 asau this SB 10.14.4 SB 10.24.36 SB 10.85.17 SB 11.22.24 SB 11.29.29 SB 11.3.38 SB 12.11.46 SB 3.22.15 SB 7.5.36 asau this Ajāmila SB 6.1.58-60 asau this brāhmaṇa SB 6.1.67 asau this Hiraṇyakaśipu SB 8.19.9 asau this living entity SB 11.25.7 asau this man SB 1.7.39 asau this person SB 10.56.9 asau those SB 1.7.35 asau was the same person SB 7.13.14 asau bhāgya misfortune CC Antya 4.162 asau vīra without saintly cultured men SB 11.21.8 yaḥ asau aham that I am SB 3.8.18 aṃhasau whose sins SB 7.1.46 anāgasau sinless SB 3.16.25 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 atri-ańgirasau Atri and Ańgirā SB 4.29.42-44 iti asau this body SB 1.12.10 yaḥ asau aham that I am SB 3.8.18 yaḥ asau he who was known SB 9.1.2-3 yaḥ asau one who (Adhiratha) SB 9.23.13 bālakaḥ asau that child, Kṛṣṇa SB 10.11.26 saḥ asau that SB 10.22.25 saḥ asau asau iti That's the one! That's the one!' SB 10.62.18-19 saḥ asau asau iti That's the one! That's the one!' SB 10.62.18-19 saḥ asau that same person SB 10.68.35 yaḥ asau this SB 11.22.33 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 atri-ańgirasau Atri and Ańgirā SB 4.29.42-44 auśanasau sons of Śukrācārya SB 7.5.48 bālakaḥ asau that child, Kṛṣṇa SB 10.11.26 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 candramasau and the moon SB 5.24.2 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 hṛṣṭa-manasau being very much pleased SB 10.8.22 iti asau this body SB 1.12.10 saḥ asau asau iti That's the one! That's the one! SB 10.62.18-19 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 kṛtta-śirasau their heads having been cut off SB 8.10.57 mahā-ojasau very great, powerful SB 4.1.9 hṛṣṭa-manasau being very much pleased SB 10.8.22 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 mahā-ojasau very great, powerful SB 4.1.9 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 rākṣasau demons SB 7.1.44 rākṣasau the two Rākṣasas SB 7.10.36 rasau kāṃsi such as Atala SB 5.20.45 saḥ asau that SB 10.22.25 saḥ asau asau iti That's the one! That's the one! SB 10.62.18-19 saḥ asau that same person SB 10.68.35 kṛtta-śirasau their heads having been cut off SB 8.10.57 suvāsasau with nice garments SB 4.12.20 taijasau all products of the mode of passion SB 2.5.31 varcasau having effulgence SB 10.50.11 vāsasau whose garments SB 10.38.28-33 marīciḥ, atri, ańgirasau , pulastyaḥ, pulahaḥ, kratuḥ, bhṛguḥ, vasiṣṭhaḥ, dakṣaḥ names of sons of Brahmā SB 3.12.22 vayasau age SB 3.15.27 vibhāvasau in the fire BG 7.9 vibhāvasau the sun SB 10.46.8 virajasau fully cleansed of the mode of ignorance SB 10.10.28 yaḥ asau aham that I am SB 3.8.18 yaḥ asau he who was known SB 9.1.2-3 yaḥ asau one who (Adhiratha) SB 9.23.13 yaḥ asau this SB 11.22.33
DCS with thanks
19 results
asau bhāgya noun (neuter) bad luckFrequency rank 45992/72933 asau hṛda noun (neuter) enmity (Monier-Williams, Sir M. (1988))Frequency rank 45993/72933 asau khya noun (neuter) unhappinessFrequency rank 20827/72933 asau mya adjective disagreeable (Monier-Williams, Sir M. (1988))
displeasing (Monier-Williams, Sir M. (1988))
unlovely (Monier-Williams, Sir M. (1988))
unpropitious (Monier-Williams, Sir M. (1988))Frequency rank 11934/72933 asau varṇa adjective not consisting of gold (Monier-Williams, Sir M. (1988))Frequency rank 32897/72933 kākasau varcala noun (neuter) kācalavaṇaFrequency rank 48996/72933 kācasau varcala noun (neuter) black salt (Monier-Williams, Sir M. (1988))
kācalavaṇaFrequency rank 49030/72933 khaṇḍasau rāṣṭrī noun (feminine) a variety of saurāṣṭrī earthFrequency rank 50813/72933 puṣpasau rabhā noun (feminine) Methonica Superba (Monier-Williams, Sir M. (1988))Frequency rank 58318/72933 raktasau mya noun (neuter) svarṇagairikaFrequency rank 63241/72933 rasau kas noun (neuter) Frequency rank 38696/72933 rasau ṣadhī noun (feminine) a class of plantsFrequency rank 22118/72933 vaṭasau gandhika noun (masculine) a kind of sulfur (?)Frequency rank 64504/72933 varasau gandhika noun (masculine) sulfurFrequency rank 64681/72933 śamasau bhara noun (masculine) name of a manFrequency rank 67224/72933 sasau bha adjective together with the city SaubhaFrequency rank 69620/72933 sasau mitri adjective with LakṣmaṇaFrequency rank 69621/72933 sahasau mitri adjective with Saumitri (Monier-Williams, Sir M. (1988))Frequency rank 20252/72933 hasau ḥ indeclinable (ein bīja)Frequency rank 31266/72933
Ayurvedic Medical Dictionary Dr. Potturu with thanks
Purchase Kindle edition
bhūdharapuṭa,bhūdarayantra
a crucible filled with mercury is sealed and kept in a pit and covered with cow-dung discs and heated for specific time to make a rasauṣadha.
vālukā
sand, vālukā puṭa, heating device using sand; vālukā yantra sandy apparatus to prepare rasauṣadhās.
Wordnet Search
"asau" has 17 results.
asau
sthalakamalasau rabham
sthalakamalasya saurabham।
saḥ svasya koṣṭhe sthalakamalasaurabham siñcati।
asau
kurūpa, aparupa, virupa, rupahīna, kadākāra, kutsitākāra, kutsita, kutsitākṛti, asundara, asau mya, durdarśana, vikṛtākāra
yasya rūpam apakṛṣṭam।
kathāyāḥ ārambhe eva mantraiḥ māyinī rājaputraṃ kurupam akarot।
asau
haṃsaḥ, śvetagarut, cakrāṅgaḥ, mānasau kāḥ, kalakaṇṭhaḥ, sitacchadaḥ, sitapakṣaḥ, purudaṃśakaḥ, dhavalapakṣaḥ, mānasālayaḥ, hariḥ
jalapakṣiviśeṣaḥ yaḥ kādambasadṛśaḥ asti।
haṃsaḥ devyāḥ sarasvatyāḥ vāhanam asti।
asau
tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasau rabham, lakṣmī
vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi।
tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
asau
sakhyam, gāḍhasau hṛdam, atimitratā, sakhibhāvaḥ, sakhitā, ātmīyatā
ātmīyasya avasthā bhāvaḥ vā।
rāmaśyāmayoḥ atīva sakhyam asti।
asau
indrapuṣpā, indrapuṣpī, indrapuṣpikā, indupuṣpikā, amūlā, dīptaḥ, vahniśikhā, kalihārī, manojavā, vahnivaktrā, puṣpasau rabhā, viśalyā, vahnicakrā, halinī, puṣā, halī, vidyujjvālā
bhāratasya dakṣiṇe vardhamānaḥ ekaḥ kṣupaḥ yaḥ oṣadhyāṃ prayujyate।
indrapuṣpāyāḥ patrāṇāṃ kaṇḍānā ca kaṣāyaṃ pīnasāya lābhadāyakaṃ bhavati।
asau
nasau nagaram
bahāmāsadeśasya rājadhānī।
nasaunagare bahāmāsadeśasya pramukhaṃ naukāsthānam asti।
asau
maṇḍasau ramaṇḍalam
madhyapradeśarājye vartamānam ekaṃ maṇḍalam।
maṇḍasauramaṇḍalasya mukhyālayaḥ maṇḍasauranagare asti।
asau
maṇḍasau ranagaram
madhyapradeśarājye vartamānam ekaṃ nagaram।
vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।
asau
kutapasau śruta:
eka: puruṣaḥ ।
kutapasauśruta: ekaḥ rājā āsīt
asau
kutapasau śruta:
eka: puruṣaḥ ।
kutapasauśruta: ekaḥ rājā āsīt
asau
kulasau rabham, maruvakaḥ
vṛkṣaviśeṣaḥ ।
kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate
asau
kutapasau śruta:
eka: puruṣaḥ ।
kutapasauśruta: ekaḥ rājā āsīt
asau
kulasau rabham, maruvakaḥ
vṛkṣaviśeṣaḥ ।
kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate
asau
samasau rabhaḥ
ekaḥ puruṣaḥ ।
samasaurabhasya ullekhaḥ mahābhārate asti
asau
pūrṇasau gandhaḥ
ekaḥ puruṣaḥ ।
pūrṇasaugandhasya ullekhaḥ koṣe asti
asau
navarasau ndaryabhaṭṭaḥ
ekaḥ lekhakaḥ ।
navarasaundaryabhaṭṭasya ullekhaḥ vivaraṇapustikāyām asti
Help
Input Methods:
Sanskrit Dictionary understands and transcodes देवनागर्-ई IAST, Harvard-Kyoto, SLP1, ITRANS. You can type in any of the Sanskrit transliteration systems you are familiar with and we will detect and convert it to IAST for the purpose of searching.
Using the Devanagari and IAST Keyboards
Click the icon to enable a popup keybord and you can toggle between देवनागरी and IAST characters. If you want a system software for typing easily in देवनागरी or IAST you can download our software called SanskritWriter
Wildcard Searches and Exact Matching
To replace many characters us * example śakt* will give all words starting with śakt. To replace an individual character use ? for example śakt?m will give all words that have something in place of the ?. By default our search system looks for words “containing” the search keyword. To do an exact match use “” example “śaktimat” will search for this exact phrase.
Special Searches
Type sandhi: and a phrase to search for the sandhi of the two words example.
sandhi:sam yoga will search for saṃyoga
Type root: and a word to do a root search only for the word. You can also use the √ symbol, this is easily typed by typing \/ in SanskritWriter software.