arhat | śiṣṭa, bhadra, madra, ācāravat, vinīta, sabhya, śiṣṭācārasevin, agrāmya, āryavṛtta, suvṛtta, yaśasya, sabheya, anīca, arhat, ādṛtya, ārya, āryamiśra, āryaka, ārṣeya, uḍḍāmara, kulya, guru, mānya, sat, sajjana, sādhu, sujana, praśrayin, praśrita, sudakṣiṇa  yaḥ sādhuvyavahāraṃ karoti। rāmaḥ śiṣṭaḥ puruṣaḥ asti।
|
arhat | yogyatā, upayuktatā, sāmarthya, kṣamatā, arhatā  yaḥ jñānānubhavaśikṣādīnāṃ sā viśeṣatā guṇo vā yam āśritya kimapi kāryārthe padagrahaṇārthe vā upayuktaḥ iti manyante। spardhāparīkṣayā vidyārthīnāṃ yogyatā parīkṣyate।
|