arbuda | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ  vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi। udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
|