Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"apatham" has 1 results
apatham: first person singular present imperfect class 1 parasmaipadapath
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
apanthāḥMasculineSingularapatham
Bloomfield Vedic
Concordance
0 results0 results5 results
apetaḥ śapathaṃ jahi # TB.3.10.8.1b.
asmat su śapathāṃ adhi # Apś.6.20.2d. See sarvān mac.
kṣetriyaṃ śapathaś ca yaḥ (AVP. śapathāṃś ca mat) # AVś.4.18.7b; AVP.5.24.7b.
parāk te jyotir apathaṃ te arvāk # AVś.10.1.16a.
pūṣā parastād apathaṃ vaḥ kṛṇotu # AVś.6.73.3b.
Wordnet Search
"apatham" has 3 results.

apatham

yonī, varāṅgam, upasthaḥ, smaramandiram, ratigṛham, janmavartma, adharam, avācyadeśaḥ, prakṛtiḥ, apatham, smarakūpakaḥ, apadeśaḥ, prakūtiḥ, puṣpī, saṃsāramārgakaḥ, saṃsāramārgaḥ, guhyam, smarāgāram, smaradhvajam, ratyaṅgam, ratikuharam, kalatram, adhaḥ, ratimandiram, smaragṛham, kandarpakūpaḥ, kandarpasambādhaḥ, kandarpasandhiḥ, strīcihnam   

striyaḥ avayavaviśeṣaḥ।

bhūtānāṃ caturvidhā yonirbhavati।

apatham

pādapatham, ekapadī   

vanam athavā kṣetraṃ gantum upayujyamānā reṇupadavī।

sā patyuḥ bhojanaṃ gṛhītvā pādapathena gacchati।

apatham

apatham, apathiḥ, vimārgaḥ, kupathaḥ, asanmārgaḥ   

calanāyogyaḥ vikaṭaḥ durghaṭaḥ vā mārgaḥ।

apathe sañcāraḥ kriyate ityataḥ tena bahuviṣamatāḥ anubhūtāḥ।

Parse Time: 1.833s Search Word: apatham Input Encoding: IAST IAST: apatham