Word | Reference | Gender | Number | Synonyms | Definition |
---|
|
agniḥ | | Masculine | Singular | jvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥ | fire god |
|
akṣam | 3.3.229 | Neuter | Singular | aparādhaḥ | |
|
amaraḥ | 1.1.7-9 | Masculine | Singular | nirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥ | immortal |
|
āmayāvī | 2.6.58 | Masculine | Singular | āturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ | |
|
āmuktaḥ | 2.8.66 | Masculine | Singular | pratimuktaḥ, pinaddhaḥ, apinaddhaḥ | |
|
andhuḥ | 1.10.26 | Masculine | Singular | prahiḥ, kūpaḥ, udapānam | well |
|
aṅgam | 2.6.71 | Neuter | Singular | apaghanaḥ, pratīkaḥ, avayavaḥ | |
|
antardhā | 1.3.12 | Feminine | Singular | apidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇam | covering or disappearing |
|
anugrahaḥ | 3.4.13 | Masculine | Singular | abhyupapattiḥ | |
|
apabhraṃśaḥ | 1.6.2 | Masculine | Singular | apaśabdaḥ | ungrammatical language |
|
āpaḥ | 1.10.3-4 | Feminine | Plural | salilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥ | water |
|
apahāraḥ | 2.4.16 | Masculine | Singular | apacayaḥ | |
|
apāmārgaḥ | | Masculine | Singular | pratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ | |
|
apāṅgaḥ | 3.3.26 | Masculine | Singular | kapiḥ | |
|
apanthāḥ | | Masculine | Singular | apatham | |
|
apradhānam | 3.1.59 | Neuter | Singular | aprāgryam, upasarjanam | |
|
arhitaḥ | 3.1.102 | Masculine | Singular | namasyitam, namasim, apacāyitam, arcitam, apacitam | |
|
āsphoṭā | | Feminine | Singular | viṣṇukrāntā, aparājitā, girikarṇī | |
|
aśvaḥ | 2.8.44 | Masculine | Singular | saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ | |
|
ātaraḥ | | Masculine | Singular | tarapaṇyam | fare or freight |
|
ātmaguptā | | Feminine | Singular | ṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī | |
|
avalgujaḥ | | Masculine | Singular | vākucī, somarājī, pūtaphalī, suvalliḥ, somavallikā, kālameśī, kṛṣṇaphalā | |
|
avarṇaḥ | | Masculine | Singular | ākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥ | censure, blame, or contempt |
|
ayanam | 2.1.15 | Neuter | Singular | padavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ | |
|
balabhadraḥ | 1.1.23-24 | Masculine | Singular | baladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥ | balaram |
|
bandhyaḥ | | Masculine | Singular | aphalaḥ, avakeśī | |
|
bhāṇḍam | 2.9.34 | Neuter | Singular | āvapanam, pātram, amatram, bhājanam | |
|
bhartsanam | | Neuter | Singular | apakāragīḥ | reproach |
|
bhrātṛvyaḥ | 3.3.154 | Masculine | Singular | śapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ | |
|
bhūḥ | 2.1.2-3 | Feminine | Singular | kṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ | |
|
buddhiḥ | 1.5.1 | Feminine | Singular | pratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥ | understanding or intellect |
|
cāmpeyaḥ | 2.2.63 | Masculine | Singular | campakaḥ, hemapuṣpakaḥ | |
|
caṇḍālaḥ | 2.10.19 | Masculine | Singular | antevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ | |
|
cāraḥ | 2.8.12 | Masculine | Singular | praṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ | |
|
carmī | 2.8.72 | Masculine | Singular | phalakapāṇiḥ | |
|
caṣakaḥ | 2.10.43 | Masculine | Singular | pānapātram | |
|
cayaḥ | | Masculine | Singular | vapram | |
|
chatram | 2.8.32 | Neuter | Singular | ātapatram | |
|
citrā | | Feminine | Singular | mūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā | |
|
citraśikhaṇḍinaḥ | | Masculine | Plural | saptarṣayaḥ | ursa major |
|
dhavaḥ | 3.3.214 | Masculine | Singular | nikṛtiḥ, aviśvāsaḥ, apahnavaḥ | |
|
dhikkṛtaḥ | 3.1.38 | Masculine | Singular | apadhvastaḥ | |
|
dhruvaḥ | | Masculine | Singular | auttānapādiḥ | the polar star |
|
dūrvā | | Feminine | Singular | bhārgavī, ruhā, anantā, śataparvikā, sahasravīryā | |
|
dvijā | | Feminine | Singular | kauntī, kapilā, bhasmagandhinī, hareṇū, reṇukā | |
|
gambhārī | 2.4.35 | Feminine | Singular | śrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā | |
|
gaṇḍaḥ | 2.6.91 | Masculine | Singular | kapolaḥ | |
|
gāṅgeyam | 3.3.163 | Neuter | Singular | pratibimbam, anātapaḥ, sūryapriyā, kāntiḥ | |
|
gardabhāṇḍaḥ | 2.2.43 | Masculine | Singular | plakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ | |
|
gauḥ | 2.9.67-72 | Feminine | Singular | upasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49) | cow |
|
ghaṇṭāravā | | Feminine | Singular | śaṇapuṣpikā | |
|
ghoṇṭā | 2.4.169 | Feminine | Singular | khapuraḥ, pūgaḥ, kramukaḥ, guvākaḥ | |
|
ghoṣaḥ | | Masculine | Singular | ābhīrapallī | |
|
goṣpadam | 3.3.101 | Neuter | Singular | pratyagraḥ, apratibhaḥ | |
|
grīṣmaḥ | 1.4.19 | Masculine | Singular | tapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥ | summer |
|
gudam | 2.6.74 | Neuter | Singular | pāyuḥ, apānam | |
|
haṃsaḥ | 3.3.234 | Masculine | Singular | karṇapūraḥ, śekharaḥ | |
|
hastī | 2.8.35 | Masculine | Singular | padmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ | |
|
hayapucchī | | Feminine | Singular | māṣaparṇī, mahāsahā, kāmbojī | |
|
himāṃśuḥ | 1.3.13-14 | Masculine | Singular | śaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥ | the moon |
|
hiṃsā | 3.3.237 | Feminine | Singular | pāpam, aparādhaḥ | |
|
hīnam | 3.3.135 | Masculine | Singular | gauṣṭhapatiḥ, godhuk | |
|
indraḥ | 1.1.45 | Masculine | Singular | marutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥ | indra, the king of the gods |
|
jagatī | | Feminine | Singular | lokaḥ, viṣṭapam, bhuvanam, jagat | |
|
jambukaḥ | 3.3.3 | Masculine | Singular | aṅkaḥ, apavādaḥ | |
|
jāraḥ | 2.6.35 | Masculine | Singular | upapatiḥ | |
|
jatukā | 2.5.28 | Feminine | Singular | ajinapattrā | |
|
jhaṭiti | 2.4.2 | Masculine | Singular | drāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya | |
|
jīmūtaḥ | 3.3.65 | Masculine | Singular | yānapātram, śiśuḥ | |
|
jñaptaḥ | 3.1.96 | Masculine | Singular | jñapitaḥ | |
|
kācaḥ | 3.3.33 | Masculine | Singular | paridhānam, añcalam, jalaprāntaḥ | |
|
kaḍāraḥ | 1.5.16 | Masculine | Singular | kadruḥ, piṅgalaḥ, kapilaḥ, piṅgaḥ, piśaṅgaḥ | twany |
|
kākenduḥ | | Masculine | Singular | kulakaḥ, kākapīlukaḥ, kākatindukaḥ | |
|
kakṣyā | 3.3.166 | Feminine | Singular | ātmavān, arthātanapetaḥ | |
|
kālānusāryam | | Feminine | Singular | śaileyam, vṛddham, aśmapuṣpam, śītaśivam | |
|
kāminī | 3.3.119 | Feminine | Singular | prajāpatiḥ, tattvam, tapaḥ, brahma, brahmā, vipraḥ, vedāḥ | |
|
kāntāram | 3.3.179 | Masculine | Singular | viṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī | |
|
kapitthaḥ | 2.4.21 | Masculine | Singular | dantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ | |
|
karipippalī | | Feminine | Singular | kapivallī, kolavallī, śreyasī, vaśiraḥ | |
|
karṇajalaukā | 2.2.15 | Feminine | Singular | śatapadī | |
|
karṇikā | 2.6.104 | Feminine | Singular | tālapattram | |
|
karparaḥ | 2.6.69 | Masculine | Singular | kapālaḥ | |
|
kaṣāyaḥ | 3.3.161 | Masculine | Singular | śapathaḥ, tathyaḥ | |
|
kaṭuḥ | | Feminine | Singular | cakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī | |
|
khilam | 2.1.5 | Masculine | Singular | aprahatam | |
|
khuraḥ | 2.8.50 | Masculine | Singular | śapham | |
|
kim | 3.3.259 | Masculine | Singular | aprathamaḥ, bhedaḥ | |
|
klīvaḥ | 2.6.39 | Masculine | Singular | ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ | |
|
kokilaḥ | 2.5.21 | Masculine | Singular | parabhṛtaḥ, pikaḥ, vanapriyaḥ | |
|
kolakam | 1.2.130 | Neuter | Singular | kakkolakam, kośaphalam | |
|
kovidāraḥ | 2.4.22 | Masculine | Singular | yugapatrakaḥ, camarikaḥ, kuddālaḥ | |
|
krandanam | 3.3.130 | Neuter | Singular | sampidhānam, apavāraṇam | |
|
kṛṣṇā | | Feminine | Singular | kolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā | |
|
kṛtahastaḥ | 2.8.69 | Masculine | Singular | suprayogaviśikhaḥ, kṛtapuṅkhaḥ | |
|
kṣetram | 2.9.11 | Neuter | Singular | kedāraḥ, vapraḥ | |
|
kṣullakaḥ | 3.3.10 | Masculine | Singular | kapiḥ, kroṣṭā, śvānaḥ | |
|
kuberaḥ | 1.1.68-69 | Masculine | Singular | ekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥ | kuber |
|
kuharam | 1.8.1 | Neuter | Singular | śvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilam | the infernal region |
|
kulastrī | 2.6.7 | Feminine | Singular | kulapālikā | |
|
kūrmaḥ | | Masculine | Singular | kamaṭhaḥ, kacchapaḥ | tortoise |
|
kusumbham | 3.3.144 | Neuter | Singular | bhekaḥ, kapiḥ | |
|
kuṭannaṭam | | Neuter | Singular | gonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram | |
|
kūtuḥ | 2.9.33 | Feminine | Singular | snehapātram | |
|
lajjāśīlaḥ | 3.1.26 | Masculine | Singular | apatrapiṣṇuḥ | |
|
lāṅgalī | | Feminine | Singular | śāradī, toyapippalī, śakulādanī | |
|
madhūkaḥ | 2.4.27 | Masculine | Singular | guḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ | |
|
makūlakaḥ | | Masculine | Singular | nikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī | |
|
mandaḥ | 2.10.18 | Masculine | Singular | alasaḥ, anuṣṇaḥ, tundaparimṛjaḥ, ālasyaḥ, śītakaḥ | |
|
mandākṣam | | Feminine | Singular | hrīḥ, trapā, vrīḍā, lajjā | blashfulness |
|
mandāraḥ | | Masculine | Singular | āsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ | |
|
mañjiṣṭhā | | Feminine | Singular | bhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī | |
|
māraṇam | 2.8.118 | Neuter | Singular | nirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, nistarhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ | |
|
medaḥ | 2.6.65 | Neuter | Singular | vasā, vapā | |
|
mekhalā | 2.6.109 | Feminine | Singular | kāñcī, saptakī, raśanā, sārasanam | |
|
mṛtaḥ | 2.8.119 | Masculine | Singular | pramītaḥ, parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ | |
|
mṛtasnātaḥ | 3.1.18 | Masculine | Singular | apasnātaḥ | |
|
mukham | 2.6.90 | Neuter | Singular | vadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam | |
|
muktiḥ | 1.5.6 | Feminine | Singular | śreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇam | beatitude |
|
nabhasyaḥ | 1.4.17 | Masculine | Singular | prauṣṭhapadaḥ, bhādraḥ, bhādrapadaḥ | foggy, misty |
|
nadī | 1.10.29-30 | Feminine | Singular | kūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatī | a river |
|
nāgasīsaḥ | 2.9.106 | Neuter | Singular | trapu, raṅgam, vaṅgam | |
|
nasyotaḥ | 2.9.64 | Masculine | Singular | yugapārśvagaḥ | |
|
nicolaḥ | 2.6.117 | Masculine | Singular | pracchadapaṭaḥ | |
|
nidrā | 1.7.36 | Feminine | Singular | śayanam, svāpaḥ, svapnaḥ, saṃveśaḥ | sleep |
|
nīvṛt | | Masculine | Singular | janapadaḥ | |
|
pādāgraḥ | 2.6.72 | Neuter | Singular | prapadam | |
|
pādaḥ | | Masculine | Plural | pratyantaparvataḥ | |
|
padam | 3.3.100 | Neuter | Singular | mūḍhaḥ, alpapaṭuḥ, nirbhāgyaḥ | |
|
padmam | 1.10.39-40 | Masculine | Singular | paṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruham | a lotus |
|
palāśaḥ | | Masculine | Singular | vātapothaḥ, kiṃśukaḥ, parṇaḥ | |
|
parānnaḥ | 3.1.19 | Masculine | Singular | parapiṇḍādaḥ | |
|
pārāvataḥ | 2.5.16 | Masculine | Singular | kalaravaḥ, kapotaḥ | |
|
paroṣṇī | 2.5.28 | Feminine | Singular | tailapāyikā | |
|
pauṣkaraṃ mūlam | | Neuter | Singular | kāśmīram, padmapatram | |
|
phalapūraḥ | | Masculine | Singular | bījapūraḥ | |
|
phālgunaḥ | | Masculine | Singular | tapasyaḥ, phālgunikaḥ | phalguna |
|
picchilā | 2.2.62 | Feminine | Singular | aguru, śiṃśapā | |
|
pīluḥ | | Masculine | Singular | guḍaphalaḥ, sraṃsī | |
|
pītanaḥ | | Masculine | Singular | āmrātakaḥ, kapītanaḥ | |
|
pitarau | 2.6.37 | Masculine | Dual | prasūjanayitārau, mātāpitarau, mātarapitarau | |
|
pītasālakaḥ | 2.2.43 | Masculine | Singular | bandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ | |
|
pracetāḥ | 1.1.63 | Masculine | Singular | pāśī, yādasāmpatiḥ, appatiḥ, varuṇaḥ | varuna |
|
pradrāvaḥ | 2.8.116 | Masculine | Singular | vidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃdāvaḥ | |
|
prakāśaḥ | 1.3.34 | Masculine | Singular | dyotaḥ, ātapaḥ | sun-shine |
|
prasavyaḥ | 3.1.83 | Masculine | Singular | apaṣṭhu, pratikūlam, apasavyam | |
|
prathamaḥ | 3.3.152 | Masculine | Singular | nilayaḥ, apacayaḥ | |
|
pratigrahaḥ | 2.8.81 | Masculine | Singular | sainyapṛṣṭhaḥ | |
|
pratihāsaḥ | | Masculine | Singular | karavīraḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ | |
|
pratyāsāraḥ | 2.8.80 | Masculine | Singular | vyūhaparṣṇiḥ | |
|
prekṣā | 3.3.232 | Feminine | Singular | aprema, acikkaṇaḥ | |
|
proṣṭapadāḥ | 1.3.22 | Feminine | Plural | bhadrapadāḥ | name of a doouble naksatra of the 3rd and 4th lunar mansions |
|
proṣṭhī | 1.10.18 | Feminine | Singular | śapharī | a sort of carp (one kind of fish) |
|
pṛśniparṇī | | Feminine | Singular | siṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā | |
|
pūjā | 2.7.36 | Feminine | Singular | namasyā, apacitiḥ, saparyā, arcā, arhaṇā | |
|
puṇḍarīkaḥ | 3.3.11 | Masculine | Singular | apriyam, anṛtam | |
|
pūyaḥ | 2.9.48 | Masculine | Singular | apūpaḥ, piṣṭakaḥ | |
|
rākṣasaḥ | | Masculine | Singular | rakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥ | giant |
|
raśmiḥ | 3.3.145 | Masculine | Singular | upāyapūrvaḥārambhaḥ, upadhā | |
|
rāṣṭaḥ | 3.3.192 | Masculine | Singular | padmam, karihastāgram, tīrthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam | |
|
rathāṅgam | 2.8.56 | Neuter | Singular | apaskaraḥ | |
|
ratnam | 2.9.94 | Neuter | Singular | hiraṇyam, tapanīyam, bharma, jātarūpam, rukmam, aṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam | |
|
ṛjīṣam | 2.9.33 | Neuter | Singular | piṣṭapacanam | |
|
rohī | 2.2.49 | Masculine | Singular | rohitakaḥ, plīhaśatruḥ, dāḍimapuṣpakaḥ | |
|
sakhyam | 2.8.12 | Neuter | Singular | sāptapadīnam | |
|
śaṃbhuḥ | | Masculine | Singular | kapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51) | shiva, god |
|
samīraṇaḥ | | Masculine | Singular | maruvakaḥ, prasthapuṣpaḥ, phaṇijjakaḥ, jambīraḥ | |
|
saṃkulam | | Masculine | Singular | kliṣṭam, parasparaparāhṛtam | inconsistent |
|
śampā | 1.3.9 | Feminine | Singular | cañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatī | lighting |
|
saṃsaktaḥ | 3.1.67 | Masculine | Singular | avyavahitam, apaṭāntaram | |
|
samudraḥ | 1.10.1 | Masculine | Singular | sāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udanvān, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhuḥ, saritpatiḥ, abdhiḥ, jalanidhiḥ | the sea or ocean |
|
śaṅkhinī | | Feminine | Singular | corapuṣpī, keśinī | |
|
santāpitaḥ | 3.1.103 | Masculine | Singular | dūnam, santaptaḥ, dhūpitam, dhūpāyitam | |
|
śapanam | | Neuter | Singular | śapathaḥ | an oath |
|
sapītiḥ | 2.9.56 | Feminine | Singular | tulyapānam | |
|
śarīram | 2.6.71 | Neuter | Singular | tanūḥ, dehaḥ, varṣma, gātram, tanuḥ, kāyaḥ, saṃhananam, kalevaram, mūrtiḥ, vigrahaḥ, vapuḥ | |
|
sarpaḥ | 1.8.6-8 | Masculine | Singular | dvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥ | a snake or serpent |
|
śarvarī | | Feminine | Singular | rajanī, kṣapā, rātriḥ, tamī, tamasvinī, kṣaṇadā, niśīthinī, yāminī, vibhāvarī, triyāmā, niśā | the star spangled night |
|
śastrājīvaḥ | 2.8.69 | Masculine | Singular | kāṇḍapṛṣṭhaḥ, āyudhīyaḥ, āyudhikaḥ | |
|
śatamūlī | | Feminine | Singular | śatāvarī, ṛṣyaproktā, abhīruḥ, nārāyaṇī, varī, bahusutā, aheruḥ, abhīrupatrī, indīvarī | |
|
śatruḥ | 2.8.10 | Masculine | Singular | ārātiḥ, śātravaḥ, ahitaḥ, durhṛd, sapatnaḥ, paraḥ, dasyuḥ, vipakṣaḥ, dveṣaṇaḥ, vairī, pratyarthī, abhighātī, amitraḥ, dviṭ, dviṣan, ripuḥ | |
|
śavam | 2.8.119 | Masculine | Singular | kūṇapaḥ | |
|
śīghram | 1.1.65 | Neuter | Singular | avilambitam, satvaram, kṣipram, tūrṇam, drutam, laghu, āśu, capalam, aram, tvaritam | swiftly |
|
śikhā | 2.6.98 | Feminine | Singular | cūḍā, keśapāśī | |
|
sindūram | 2.9.106 | Neuter | Singular | vapram, nāgam, yogeṣṭam | |
|
śirīṣaḥ | 2.2.63 | Masculine | Singular | kapītanaḥ, maṇḍilaḥ | |
|
śleṣmalaḥ | 2.6.61 | Masculine | Singular | śleṣmaṇaḥ, kaphī | |
|
somapaḥ | 2.7.11 | Masculine | Singular | somapītī | |
|
sparśaḥ | 3.4.14 | Masculine | Singular | spraṣṭaḥ, upataptā | |
|
stanaṃdhayī | 2.6.41 | Masculine | Singular | uttānaśayā, ḍimbhā, stanapā | |
|
sthāṇuḥ | 3.3.55 | Masculine | Singular | mṛgī, hemapratimā, haritā | |
|
sūraḥ | 1.3.28-30 | Masculine | Singular | sahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53) | the sun |
|
sūryasūtaḥ | | Masculine | Singular | aruṇaḥ, anūruḥ, kāśyapiḥ, garuḍāgrajaḥ | the dawn |
|
śuṣirā | | Feminine | Singular | vidrumalatā, kapotāṅghriḥ, naṭī, nalī | |
|
svādhyāyaḥ | 2.7.51 | Masculine | Singular | japaḥ | |
|
svādukaṇṭakaḥ | 2.4.37 | Masculine | Singular | sruvāvṛkṣaḥ, granthilaḥ, vyāghrapāt, vikaṅkataḥ | |
|
svaḥ | 1.1.6 | Masculine | Singular | dyauḥ, svarga:, dyauḥ, nākaḥ, triviṣṭapam, tridivaḥ, tridaśālayaḥ, suralokaḥ | heaven |
|
svam | 3.3.219 | Masculine | Singular | ṣaṇḍhaḥ, napuṃsakam | |
|
svaruḥ | 3.3.175 | Masculine | Singular | viṭapī, darbhamuṣṭiḥ, pīṭhādyamāsanam | |
|
svatantraḥ | 3.1.14 | Masculine | Singular | apāvṛtaḥ, svairī, svacchandaḥ, niravagrahaḥ | |
|
śyāmā | 2.2.55 | Feminine | Singular | govandanī, priyakaḥ, viśvaksenā, priyaṅguḥ, latā, kārambhā, phalā, gundrā, mahilāhvayā, gandhaphalī, phalinī | |
|
śyāvaḥ | | Masculine | Singular | kapiśaḥ | brown |
|
talinam | 3.3.134 | Masculine | Singular | aparāddhaḥ, abhigrastaḥ, vyāpadgataḥ | |
|
tilakam | 2.6.124 | Neuter | Singular | citrakam, viśeṣakam, tamālapatram | |
|
tilam | 2.9.19 | Masculine | Singular | tilapejaḥ | |
|
tiṣyaḥ | 3.3.155 | Masculine | Singular | śapathaḥ, ācāraḥ, kālaḥ, siddhāntaḥ, saṃvit | |
|
tuṇḍikerī | | Feminine | Singular | raktaphalā, bimbikā, pīluparṇī | |
|
tyāgaḥ | 2.7.31 | Masculine | Singular | aṃhatiḥ, prādeśanam, vitaraṇam, utsarjanam, apavarjanam, pratipādanam, viśrāṇanam, dānam, nirvapaṇam, sparśanam, visarjanam, vihāyitam | |
|
udāraḥ | 3.3.200 | Masculine | Singular | drumaprabhedaḥ, mātaṅgaḥ, kāṇḍaḥ, puṣpam | |
|
udayaḥ | 2.3.2 | Masculine | Singular | pūrvaparvataḥ | |
|
udyānam | 3.3.124 | Neuter | Singular | upakaraṇam, māraṇam, anuvrajyā, mṛtasaṃskāraḥ, gatiḥ, dravyopapādanam, nirvartanam | |
|
uktam | 3.1.108 | Masculine | Singular | uditam, jalpitam, ākhyātam, abhihitam, lapitam, bhāṣitam | |
|
umā | 1.1.44 | Feminine | Singular | kātyāyanī, haimavatī, bhavānī, sarvamaṅgalā, durgā, ambikā, girijā, cāmuṇḍā, gaurī, īśvarī, rudrāṇī, aparṇā, mṛḍānī, āryā, menakātmajā, carmamuṇḍā, kālī, śivā, śarvāṇī, pārvatī, caṇḍikā, dākṣāyaṇī, karmamoṭī, carcikā | bhavaani |
|
vacā | | Feminine | Singular | golomī, śataparbikā, ugragandhā, ṣaḍgrandhā | |
|
valīkam | | Neuter | Singular | nīdhram, paṭalaprāntam | |
|
vallabhaḥ | 3.3.145 | Masculine | Singular | somapā, puṇyam, yamaḥ, nyāyaḥ, svabhāvaḥ, ācāraḥ | |
|
vaṃśaḥ | | Masculine | Singular | tejanaḥ, yavaphalaḥ, tvacisāraḥ, maskaraḥ, śataparvā, karmāraḥ, veṇuḥ, tṛṇadhvajaḥ, tvaksāraḥ | |
|
varvarā | | Feminine | Singular | tuṅgī, kharapuṣpikā, ajagandhikā, kavarī | |
|
vaśā | 3.3.225 | Feminine | Singular | divyaḥ, kuḍmalaḥ, khaḍgapidhānam, arthaughaḥ | |
|
vātakaḥ | | Masculine | Singular | aparājitā, śataparṇī, śītalaḥ | |
|
velljam | 2.9.36 | Neuter | Singular | kṛṣṇam, ūṣaṇam, dharmapattanam, marīcam, kolakam | |
|
vetasaḥ | 2.4.29 | Masculine | Singular | vānīraḥ, vañjulaḥ, rathaḥ, abhrapuṣpaḥ, bidulaḥ, śītaḥ | |
|
vibhītakaḥ | 2.2.57 | Masculine | Singular | tuṣaḥ, karṣaphalaḥ, bhūtāvāsaḥ, kalidrumaḥ, akṣaḥ | |
|
vidārigandhā | | Feminine | Singular | aṃśumatī, śālaparṇī, sthirā, dhruvā | |
|
vikalāṅgaḥ | 2.6.46 | Masculine | Singular | apogaṇḍaḥ | |
|
vīrut | 2.4.9 | Feminine | Singular | gulminī, ulapaḥ | |
|
viśalyā | | Feminine | Singular | agniśikhā, anantā, phalinī, śakrapuṣpī | |
|
viṣṇuḥ | 1.1.18-21 | Masculine | Singular | adhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45) | vishnu, the god |
|
viṣṭaraḥ | 3.3.177 | Masculine | Singular | mahāraṇyam, durgapathaḥ | |
|
vistāraḥ | 2.4.14 | Masculine | Singular | viṭapaḥ | |
|
vivarṇaḥ | 2.10.16 | Masculine | Singular | jālmaḥ, pṛthagjanaḥ, pāmaraḥ, itaraḥ, apasadaḥ, prākṛtaḥ, kṣullakaḥ, nihīnaḥ, nīcaḥ | |
|
vraścanaḥ | 2.10.33 | Feminine | Singular | patraparaśuḥ | |
|
vṛkṣaḥ | | Masculine | Singular | drumaḥ, śālaḥ, taruḥ, śākhī, druḥ, kuṭaḥ, pādapaḥ, mahīruhaḥ, agamaḥ, palāśī, anokahaḥ, viṭapī | |
|
vyāhāraḥ | | Masculine | Singular | vacaḥ, uktiḥ, lapitam, bhāṣitam, vacanam | speech |
|
vyājaḥ | | Masculine | Singular | apadeśaḥ, lakṣyam | disguise |
|
vyastaḥ | 3.1.71 | Masculine | Singular | apraguṇaḥ, ākulaḥ | |
|
yajñaḥ | 2.7.15 | Masculine | Singular | kratuḥ, savaḥ, adhvaraḥ, yāgaḥ, saptatantuḥ, makhaḥ | |
|
yūthanāthaḥ | 2.8.36 | Masculine | Singular | yūthapaḥ | |