 |
antarikṣa | āsām (AVP. -kṣe samahāsām) AVś.1.32.2a; AVP.1.23.2a. |
 |
antarikṣa | uta vā pṛthivyām AVś.4.8.5b. See yā antarikṣa uta, and yā antarikṣyā. |
 |
antarikṣacaraṃ | ca yat TB.3.12.7.5b. |
 |
antarikṣād | asṛkṣata RV.9.63.27b; SV.2.1050b. |
 |
antarikṣād | uta vātād divaś ca AVP.15.22.8b. |
 |
antarikṣād | uṣas tvam RV.1.48.12b. |
 |
antarikṣād | divaṃ saṃtanu MS.2.13.3: 153.10; KS.39.8; TB.1.5.7.1c; Apś.16.32.3. |
 |
antarikṣād | divam āruham AVś.4.14.3b; AVP.3.38.8b; VS.17.67b; TS.4.6.5.1b; MS.2.10.6b: 138.6; 3.3.9: 42.1; KS.18.4b; 21.9; śB.9.2.3.26. |
 |
antarikṣād | bhagaṃ vṛṇe AVP.10.6.8d. |
 |
antarikṣaṃ | (TB. antarikṣaṃ me) yacha VS.14.12; TS.4.3.6.1; 5.7.6.2; MS.2.7.15: 98.8; 2.8.14: 118.1; KS.40.3; śB.8.3.1.9; TB.3.10.4.3 (bis). |
 |
antarikṣaṃ | yoniḥ MS.2.13.2: 153.7. |
 |
antarikṣaṃ | rakṣatu devahetyāḥ AVś.8.1.12e. |
 |
antarikṣaṃ | vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ KS.39.8; Apś.16.32.4. See next, and antarikṣam asi janmanā vaśā. |
 |
antarikṣaṃ | vaśā sā vāyuṃ garbhaṃ dadhe AVP.5.5.2. See under prec. |
 |
antarikṣaṃ | vipaprathe (TB. vipaprathe 'paḥ) TB.2.4.6.9b; Aś.2.10.21b. |
 |
antarikṣaṃ | viśvarūpa āviveśa TB.2.8.8.9b. |
 |
antarikṣaṃ | viṣṇur see antarikṣe viṣṇur. |
 |
antarikṣaṃ | vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā AG.3.11.1. |
 |
antarikṣaṃ | vyaco hitam AVś.10.2.24d,25d. |
 |
antarikṣaṃ | śāntaṃ tad vāyunā śāntaṃ tan me śāntaṃ śucaṃ śamayatu TA.4.42.5. |
 |
antarikṣaṃ | śāntiḥ AVś.19.9.14; VS.36.17; VSK.35.58; MS.4.9.27: 138.12; TA.4.42.5; KA.1.218C. Cf. antarikṣaṃ chandaḥ. |
 |
antarikṣaṃ | śivaṃ tubhyam VS.35.9c; śB.13.8.3.5c. |
 |
antarikṣaṃ | samaṃ tasya vāyur upadraṣṭā dattasyāpramādāya HG.2.11.4. See antarikṣasamantasya. |
 |
antarikṣaṃ | sam asmān siñcatu AVP.6.18.5c. |
 |
antarikṣaṃ | samit MS.4.9.23,25: 137.1,16; TA.4.41.1,5; KA.1.198B; 1.199.1; 3.198B. |
 |
antarikṣaṃ | siṣāsatīḥ AVś.20.49.1b. |
 |
antarikṣaṃ | skabhāna KS.2.9. See antarikṣaṃ dṛṃha. |
 |
antarikṣaṃ | svar ā paprur ūtaye RV.10.66.9c. |
 |
antarikṣaṃ | svar mama AVP.1.40.3b; Kauś.133.3b. |
 |
antarikṣaṃ | svastaye Aś.2.10.21b. |
 |
antarikṣaṃ | harāmi śB.1.2.4.14. |
 |
antarikṣaṃ | gacha svāhā (TA.KA. -kṣaṃ gacha) VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 27.11; 3.10.7: 138.12; KS.3.8; śB.3.8.4.12; TA.4.9.3; 5.8.3; 6.9.2 (bis); KA.2.131. |
 |
antarikṣaṃ | garbhaḥ AVś.9.1.21. |
 |
antarikṣaṃ | ca kevalam TB.3.12.7.1a. |
 |
antarikṣaṃ | caturhotā sa viṣṭhāḥ TA.3.7.2. |
 |
antarikṣaṃ | ca ma (MS. mā) indraś ca me VS.18.18; TS.4.7.6.2; MS.2.11.5: 142.17; KS.18.10. |
 |
antarikṣaṃ | ca me vyacaḥ AVś.12.1.53b. |
 |
antarikṣaṃ | ca vi bādhase (TS. bādhatām; MS. bādhasva) VS.14.11d; TS.4.3.6.1d; MS.2.8.3d: 108.7; KS.17.3d; śB.8.3.1.8. |
 |
antarikṣaṃ | chandaḥ VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.14; KS.17.3; śB.8.3.3.6. Cf. antarikṣaṃ śāntiḥ. |
 |
antarikṣaṃ | jālam āsīt AVś.8.8.5a. |
 |
antarikṣaṃ | jinva TS.4.4.1.1; KS.17.7; 37.17; PB.1.9.4; Vait.20.13. |
 |
antarikṣaṃ | jyotiḥ VSK.6.5.2; MS.1.2.14: 24.7; 3.9.4: 120.2. See antarikṣam arciḥ, and svar jyotiḥ. |
 |
antarikṣaṃ | tarpayāmi BDh.2.5.9.12. Cf. antarikṣaṃ tṛpyatu. |
 |
antarikṣaṃ | tṛtīyaṃ pitṝn (śś. -kṣaṃ pitṝṃs tṛtīyaṃ) yajño 'gāt tato mā draviṇam āṣṭa (śś. aṣṭu) AB.7.5.3; śś.3.20.4. See antarikṣaṃ manuṣyān, and manuṣyān antarikṣam. |
 |
antarikṣaṃ | (tṛpyatu) AG.3.4.1; śG.4.9.3. Cf. antarikṣaṃ tarpayāmi. |
 |
antarikṣaṃ | te śrotraṃ siṣaktu yātudhāna svāhā AVP.2.82.4. |
 |
antarikṣaṃ | tvā dīkṣamāṇam anudīkṣatām TB.3.7.7.7; Apś.10.11.1. |
 |
antarikṣaṃ | darvir akṣitāparimitānupadastā sā yathāntarikṣaṃ darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā Kauś.88.9. P: antarikṣaṃ darvir akṣitā ViDh.73.18. Cf. yathā vāyur akṣito. |
 |
antarikṣaṃ | divaṃ bhūmim AVś.10.9.10a. |
 |
antarikṣaṃ | divyāt pātv asmān RV.7.104.23d; 10.53.5d; AVś.8.4.23d. |
 |
antarikṣaṃ | dīkṣā tayā vāyur dīkṣayā dīkṣitaḥ TB.3.7.7.5; Apś.10.11.1. |
 |
antarikṣaṃ | dṛṃha VS.1.18; 5.13; 14.12; TS.1.1.7.1; 2.12.3; 4.3.6.1; MS.1.1.8: 4.10; 1.2.8: 18.8; 2.7.15: 98.8; 2.8.14: 118.1; 3.8.5: 101.9; 4.1.8: 10.2; KS.1.7; 31.6; 40.3 (bis); JB.1.39; śB.1.2.1.10; 3.5.2.14; 8.3.1.9; TB.3.2.7.2; Mś.1.2.3.4. See antarikṣaṃ skabhāna. |
 |
antarikṣaṃ | dhenus tasyā vāyur vatsaḥ AVś.4.39.4. |
 |
antarikṣam | see antarikṣaṃ tṛpyatu. |
 |
antarikṣam | atho diśaḥ AVś.11.6.6b; AVP.15.13.5b. |
 |
antarikṣam | atho svaḥ (TA. suvaḥ) RV.10.190.3d; TA.10.1.2d,14d; MahānU.1.9d; 5.7d. |
 |
antarikṣam | adhi dyaur brahmaṇāviṣṭaṃ rudrā rakṣitāro vāyur adhi viyatto asyām KS.40.3. |
 |
antarikṣam | anu vikramasva VS.12.5; TS.4.2.1.1; MS.2.7.8: 85.5; KS.16.8; śB.6.7.2.14. |
 |
antarikṣam | anu vi krame 'ham AVś.10.5.26. |
 |
antarikṣam | arciḥ KS.3.3; 26.6; Apś.7.27.4. See under antarikṣaṃ jyotiḥ. |
 |
antarikṣam | asi VS.11.58; TS.4.1.5.3; 4.6.2; MS.2.7.6: 80.16; 2.13.18: 164.17; KS.16.5; 39.9; śB.6.5.2.4; Apś.17.2.9. |
 |
antarikṣam | asi janmanā vaśā sā vāyuṃ garbham adhatthāḥ sā mayā saṃbhava MS.2.13.15: 163.16. See under antarikṣaṃ vaśā. |
 |
antarikṣam | asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā MS.1.1.12: 7.18. P: antarikṣam asi janmanā Mś.1.2.6.16. See upabhṛd (asi ghṛtācī), upabhṛd ehi, and ghṛtācy asy upabhṛn. |
 |
antarikṣam | asum MS.4.13.4: 203.11; KS.16.21; AB.2.6.13; TB.3.6.6.2; Aś.3.3.1; śś.5.17.3. |
 |
antarikṣam | asuṃ tava AVP.9.11.3b. |
 |
antarikṣam | asy agnau śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ TB.3.11.1.8. |
 |
antarikṣam | ākramiṣam TS.5.6.8.1; Mś.6.2.1.15. |
 |
antarikṣam | āgnīdhre KS.34.14. |
 |
antarikṣam | ātmā TA.3.4.1; śś.10.17.4. |
 |
antarikṣam | āpṛṇa KS.39.1. |
 |
antarikṣam | idaṃ mahat AVś.3.29.8b; AVP.1.93.3b. |
 |
antarikṣam | ivānāpyaṃ dyaur ivānādhṛṣṭo bhūyāsam ā.5.1.1.16. |
 |
antarikṣam | utodaram AVś.10.7.32b. |
 |
antarikṣam | utoṣmaṇā AVP.8.19.3b. |
 |
antarikṣam | uddhiḥ AVś.8.8.22. |
 |
antarikṣam | upabruve TB.2.4.6.8b; Aś.2.10.21b. |
 |
antarikṣam | upabhṛd ā kramasva AVś.18.4.6b. |
 |
antarikṣam | upasadi KS.34.14 (bis). |
 |
antarikṣaṃ | payo dadhat AVP.2.76.5b. |
 |
antarikṣaṃ | pary eko babhūva AVś.10.8.36b; JUB.1.34.7b,9. |
 |
antarikṣaṃ | pavitreṇa TA.3.8.2. |
 |
antarikṣaṃ | pitṝṃs see antarikṣaṃ tṛtīyaṃ. |
 |
antarikṣaṃ | pṛṇa KS.25.10. |
 |
antarikṣaṃ | purītatā (TS. puritatā; KS. pulitatā; MS. pulītatā) VS.25.8; VSK.27.11; TS.5.7.16.1; MS.3.15.7: 179.12; KSA.13.6. |
 |
antarikṣaṃ | (VS. ānta-) pṛthivīm adṛṃhīt VS.28.20e; TB.2.6.10.6e. |
 |
antarikṣaṃ | ma urv antaraṃ bṛhad agnayaḥ parvatāś ca yayā vātaḥ svastyā svasti māṃ tayā svastyā svasti mānasāni TA.4.42.2. |
 |
antarikṣaṃ | madhyaṃ diśaḥ AVś.9.5.20c. |
 |
antarikṣaṃ | madhyena (TS. madhyena mā hiṃsīḥ) TS.1.3.5.1; 6.3.3.3; MS.1.2.14: 23.8. |
 |
antarikṣaṃ | madhyena pṛthivyāḥ saṃbhava MS.3.9.3: 116.3. |
 |
antarikṣaṃ | madhyenāpṛṇa MS.1.2.14: 23.14; 3.9.3: 117.15. |
 |
antarikṣaṃ | manuṣyān yajño 'gāt tato mā draviṇam aṣṭu ṣB.1.5.11. See under antarikṣaṃ tṛtīyaṃ. |
 |
antarikṣaṃ | mahitvā TS.1.5.3.1b. |
 |
antarikṣaṃ | mahy ā paprur ojasā RV.10.65.2c. |
 |
antarikṣaṃ | mā pāhi KS.40.3. |
 |
antarikṣaṃ | mā hiṃsīḥ VS.5.43; 14.12; TS.4.3.6.1; MS.2.7.15: 98.8; 2.8.14: 118.1; KS.3.2; 26.3; 40.3; śB.3.6.4.13,14; 8.3.1.9. |
 |
antarikṣaṃ | me yacha see antarikṣaṃ yacha. |
 |
antarikṣaṃ | moru pātu tasmāt Apś.4.5.5d. |
 |
antarikṣān | mā pāhi TS.5.7.6.12; MS.2.7.15: 98.8. |
 |
antarikṣān | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya MS.2.8.14: 118.2. |
 |
antarikṣapra | uror varīyān TA.4.7.5c. |
 |
antarikṣaprā | bhuvaneṣv arpitaḥ RV.9.86.14b. |
 |
antarikṣaprā | vahamāno aśvaiḥ RV.7.45.1b; MS.4.14.6b: 223.13; KS.17.19b; TB.2.8.6.1b. |
 |
antarikṣaprāṃ | rajaso vimānīm RV.10.95.17a. |
 |
antarikṣaprāṃ | taviṣībhir āvṛtam RV.1.51.2b. |
 |
antarikṣaprudbhir | apodakābhiḥ RV.1.116.3d; TA.1.10.2d. |
 |
antarikṣasad | asi TS.4.4.7.1; 5.3.11.1; MS.2.8.13: 117.2; KS.22.5. |
 |
antarikṣasadaś | ca ye AVś.10.9.12b; 11.6.12b; AVP.15.14.7b. |
 |
antarikṣasamantasya | te vāyur upaśrotā BDh.2.8.14.12. See antarikṣaṃ samaṃ. |
 |
antarikṣaspṛṅ | mā mā hiṃsīḥ MS.4.9.7: 128.4; TA.4.8.4; 5.7.8. |
 |
antarikṣasthāno | adhvaraḥ GB.1.5.25b. |
 |
antarikṣasya | tvā dātrā prāśnāmi Mś.1.3.3.16. Cf. Vait.3.16. |
 |
antarikṣasya | tvā divas tvā diśāṃ tvā nākasya tvā pṛṣṭhe bradhnasya tvā viṣṭape sādayāmi TA.6.7.3. |
 |
antarikṣasya | tvā draviṇe sādayāmi TS.4.4.7.1; MS.2.13.18: 165.2; KS.39.9. |
 |
antarikṣasya | tvā sānāv avagūhāmi (KS. -kṣasya sānūpeṣa) TS.1.3.6.2; KS.3.3; 26.6; Apś.7.11.9. See divaḥ sānūpeṣa. |
 |
antarikṣasya | dhartrīṃ viṣṭambhanīṃ diśāṃ bhuvanasyādhipatnīm (VS.KS.śB. diśām adhipatnīṃ bhuvanānām) VS.14.5; MS.2.8.1: 107.5; KS.17.1; śB.8.2.1.10. See viṣṭambhanī. |
 |
antarikṣasya | bhāgo 'si Apś.3.3.11. |
 |
antarikṣasya | mahato vimāne AVP.2.61.3d. |
 |
antarikṣasya | yāny asi TS.4.4.6.2; KS.22.5; Apś.17.1.18. |
 |
antarikṣasya | sānūpeṣa see antarikṣasya tvā sānāv. |
 |
antarikṣasya | havir asi (VS.śB. asi svāhā) VS.6.19; TS.1.3.10.2; MS.1.2.17: 27.5; KS.3.7; śB.3.8.3.32. |
 |
antarikṣasyāntardhir | asi MS.4.9.4: 124.8; TA.4.5.6; 5.4.10; KA.2.90; Apś.15.8.4; Mś.4.2.23. |
 |
antarikṣasyāntarikṣayāny | asi KS.22.5. |
 |
antarikṣāt | taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ AVś.10.5.26. |
 |
antarikṣāya | te namaḥ AVś.11.2.4d. |
 |
antarikṣāya | tvā VS.5.26; 6.1; TS.1.1.11.1; 3.1.1; 6.1; 2.6.5.1; 3.5.8.1; 4.4.1.1; 6.2; 6.2.10.2; 3.4.1; 7.1.11.1; MS.1.2.11: 20.14; 1.2.14: 23.10; 1.3.35: 42.1; 3.8.9: 107.9; 3.9.3: 117.1; KS.1.12; 2.12; 3.3; 17.7; 26.5; 29.5; 31.11; 37.17; 40.4; KSA.1.2; PB.1.9.4; śB.3.6.1.12; 7.1.5; TB.3.3.6.3; 8.7.3; Aś.2.3.8; Vait.20.13; Apś.2.8.1; 3.6.4; 7.9.9; 11.9.12; 17.2.6,9; 9.7; 20.5.8; Mś.1.8.2.6; Kauś.6.5. |
 |
antarikṣāya | tvā vanaspataye (KS. -patibhyaḥ) KS.30.5 (bis); Mś.7.2.4.21 (bis). |
 |
antarikṣāya | namaḥ KSA.11.6. |
 |
antarikṣāya | pāṅktrān VS.24.26; MS.3.14.7: 173.11. |
 |
antarikṣāya | mṛtyave AVś.7.102.1b. |
 |
antarikṣāya | vaṃśanartinam VS.30.21; TB.3.4.1.17. |
 |
antarikṣāya | vanaspataye Mś.7.2.4.21. |
 |
antarikṣāya | vāyave PG.2.10.5. |
 |
antarikṣāya | sam anamat TS.7.5.23.1; KSA.5.20. See under antarikṣe vāyave sam-. |
 |
antarikṣāya | svāhā AVś.5.9.3,4; AVP.6.13.11,14; VS.22.27,29; 39.1; TS.1.8.13.3; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.12; 3.12.10: 163.10; 3.12.12: 164.3; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.6; 9.3.6; TB.3.8.17.1,2; 18.4; Tā.10.67.2 (bis); śś.17.12.2; Apś.20.11.4,5; 12.5; MahānU.19.2 (bis). |
 |
antarikṣāyarṣayas | tvā prathamajā deveṣu divo mātrayā variṇā prathantu TS.4.4.2.3. See ṛṣayas tvā etc., and cf. divo mātrayā. |
 |
antarikṣe | adhy (TS.KS. 'dhy) āsate TS.3.5.4.1b; MS.1.4.3b (bis): 50.2,4; KS.5.6b; 32.6; Mś.1.4.3.16b. |
 |
antarikṣe | 'ṅkṣva Apś.3.6.2; JG.1.4. |
 |
antarikṣe | tava nābhiḥ (TS. antarikṣe nābhiḥ) VS.11.12d; TS.4.1.2.1d; MS.2.7.2d: 75.1; 3.1.3: 3.13; KS.16.1d; śB.6.3.2.2. |
 |
antarikṣe | divi ye caranti AVś.11.10.8b. |
 |
antarikṣe | divi śritaḥ AVP.5.13.2b. |
 |
antarikṣe | 'dhy see antarikṣe adhy. |
 |
antarikṣe | nābhiḥ see antarikṣe tava. |
 |
antarikṣe | patayantam AVP.1.107.5a. |
 |
antarikṣe | patayiṣṇavaḥ AVP.8.8.2a. |
 |
antarikṣe | pathibhir īyamānaḥ (GB. hrīyamāṇaḥ, with var. hīyamānaḥ) RV.10.168.3a; AVP.1.107.4a; GB.1.2.8a. |
 |
antarikṣe | pratiṣṭhitān TB.3.12.7.2b. |
 |
antarikṣe | bṛhati śrayasva svāhā TB.3.7.10.1; Apś.14.31.5. See bṛhati stabhāya. |
 |
antarikṣe | bhavā adhi VS.16.55b; TS.4.5.11.1b; MS.2.9.9b: 128.9; KS.17.16b. |
 |
antarikṣe | madhyato madhyamasya AVś.4.14.8e. |
 |
antarikṣe | manasā tvā juhomi AVś.9.4.10c. |
 |
antarikṣe | yatasva TS.5.6.1.4; MS.2.13.1: 153.4. |
 |
antarikṣe | vayāṃsi dṛṃha mayi paśūn Lś.1.7.11. |
 |
antarikṣe | vāyave samanaman sa ārdhnot AVś.4.39.3a. See antarikṣāya sam, vāyave sam anamat, vāyave sam anaman, and vāyuś cāntarikṣaṃ. |
 |
antarikṣe | (KS. antarikṣaṃ) viṣṇur vyakraṃsta traiṣṭubhena chandasā VS.2.25; KS.5.5; śB.1.9.3.10,12; śś.4.12.3. See viṣṇur antarikṣe, and traiṣṭubhena chandasāntarikṣam. |
 |
antarikṣe | vṛṣā hariḥ RV.9.27.6b; SV.2.640b. |
 |
antarikṣe | sīda TS.4.4.7.1; 5.3.11.1; MS.2.8.13: 117.2; KS.22.5; Kauś.6.10. |
 |
antarikṣe | svaṃ mahimānaṃ mimānaḥ SV.2.1194c. |
 |
antarikṣe | hiraṇyayaḥ (AVP.7.13.5b, hiraṇyayān) AVP.7.13.4b,5b. |
 |
antarikṣe | atho (AVP.7.13.3b, adho) divaḥ AVP.7.13.3b; 15.21.7b. |
 |
antarikṣeṇa | tvopa see antarikṣeṇopa-. |
 |
antarikṣeṇa | patataḥ RV.8.7.35b. |
 |
antarikṣeṇa | patatām RV.1.25.7b. |
 |
antarikṣeṇa | patati RV.10.136.4a; AVś.6.80.1a; AVP.5.38.4a. P: antarikṣeṇa Kauś.31.18. Cf. yo antarikṣeṇa. |
 |
antarikṣeṇa | yātave RV.9.63.8c; 65.16c; SV.2.183c,567c; PB.12.1.7c. |
 |
antarikṣeṇa | rārajat RV.9.5.2c. |
 |
antarikṣeṇa | saha vājinīvan (AVś.4.38.5f. vājinīvān) AVś.4.38.5f,6a,7a. |
 |
antarikṣeṇopayachāmi | (TA.KA.Apś. antarikṣeṇa tvopa-) VS.38.6; MS.4.9.7: 128.3; śB.14.2.1.17; TA.4.8.4; 5.7.8; KA.2.127; Kś.26.5.15; Apś.15.10.6; Mś.4.3.18. |
 |
antarikṣodaraḥ | kośo bhūmibudhno na jīryati, diśo hy asya sraktayo dyaur asyottaraṃ bilam, sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam ChU.3.15.1. Metrical. |
 |
antaritā | arātayaḥ VSK.1.8.3; TS.1.1.8.1; JB.1.39; TB.3.2.8.5; Aś.2.3.7; Kś.2.5.22; Apś.1.25.8; 6.6.8; Mś.1.6.1.20. |
 |
antaritaṃ | rakṣaḥ VSK.1.8.3; TS.1.1.8.1; JB.1.39; TB.3.2.8.5; Aś.2.3.7; Kś.2.5.22; Apś.1.25.8; 6.6.8; Mś.1.6.1.20. Cf. under apahataṃ rakṣaḥ. |
 |
anantaritāḥ | pitaraḥ somyāḥ (omitted in Lś.) somapīthāt # TB.3.7.14.4; Lś.3.2.13; Apś.14.32.4. |
 |
dhanvantariṃ | tarpayāmi # BDh.2.5.9.12. |
 |
dhanvantaripārṣadāṃś | ca tarpayāmi # BDh.2.5.9.12. |
 |
dhanvantaripārṣadīś | ca tarpayāmi # BDh.2.5.9.12. |