|
aniti | atyācāraḥ, anācāraḥ, anītiḥ, anyāyaḥ  anyaiḥ saha balapūrvakaḥ kṛtaḥ anucitaḥ vyavahāraḥ। āṅglaśāsanasya atyācāreṇa bhāratīyā prajā pīḍitā āsīt।
|
aniti | anaitika, naitikatāhīna, anītipūrṇa, anucita, nītiviruddha, avaidha, asamīcīna  yasmin naitikatā nāsti। yadā rājyadhuriṇaḥ eva anaitikān vyavahārān kariṣyanti tadā rāṣṭrasya kā gatiḥ।
|
aniti | śāsanam, rājyam, nīti, rājyādhikāraḥ, rājyadhurā, rājadhurā, rājyanīti, rājyapālanam  rāṣṭravyavahārasya prabandhaḥ sañcālanam ca। adhunā rāṣṭrasya śāsanaṃ bhraṣṭācāriṇāṃ haste asti।
|
aniti | anaitikatā, anīti  anaitikasya bhāvaḥ । anaitikatayā manuṣyasya adhogatiḥ bhavati।
|
aniti | daṇḍanītiḥ  caturṣu nītiṣu ekā nītiḥ yasyāṃ suśāsanāya daṇḍaḥ upayujyate। kecit mughalaśāsakaḥ daṇḍanītyā śāsanam akarot।
|
aniti | kūṭanītiḥ  vyaktiṣu rāṣṭreṣu vā pāraspārikeṣu vyavahāreṣu upayuktā nītiḥ। kūṭanītyā aśakyāni kāryāṇi api śakyāni bhavanti।
|
aniti | kūṭanītijñaḥ  yaḥ kūṭanīteḥ jñātā asti। kauṭilyaḥ ekaḥ khyātaḥ kūṭanītijñaḥ āsīt।
|
aniti | bhāṣā, bhāṣaṇam, vāk, vāṇī, vācā, goḥ, girā, uktiḥ, vākśaktiḥ, vadantiḥ, nigadaḥ, nigādaḥ, vyāhāraḥ, vyāhṛtiḥ, vacanam, vādaḥ, tāpaḥ, abhilāpaḥ, lapitam, lapanam, bhaṇitiḥ, bhāratī, sarasvatī, rādhanā, kāsūḥ  mukhanirgataḥ sārthakaḥ dhvanisamūhaḥ। bhāṣā samparkasya mādhyamam ।
|
aniti | dāmam, dāmanīti  ekā rājanīti; tena dāmena śatrupakṣasthāḥ kecit janāḥ svapakṣe samānītāḥ।/ dāmena jayati
|
aniti | rājanītijñaḥ  rājanīteḥ jñātāraḥ। lāla-bahādura-śāstrī-mahodayaḥ ekaḥ kuśalaḥ rājanītijñaḥ asti।
|
aniti | rājanītiḥ, rājanayaḥ  rājyasya sā vyavasthā yasyāḥ anusāreṇa prajāyāḥ śāsanaṃ pālanañca bhavati tathā ca anyaiḥ rājyaiḥ saha vyavahāraḥ bhavati। rājanītau kaḥ api viśvasitum na arhati।
|
aniti | arthaśāstram, daṇḍanītiḥ  śāstraviśeṣaḥ, rājaputrāmatyaiḥ avaśyam adhyetavyam arthasya bhūmidhanādeḥ ca prāpakaṃ śāstram। cāṇākyasya arthaśāstram prasiddham।
|
aniti | arthanītiḥ  utpādanasya vitaraṇasya tathā ca bhogasya nītiḥ siddhāntaḥ vā। samayānusāreṇa arthanītau parivartanaṃ bhavati।
|
aniti | raṇanītiḥ, yuddhanītiḥ  yuddhasya nītiḥ। taiḥ ākramikā raṇanītiḥ svīkṛtā।
|
aniti | rājanītiḥ  sattāsambaddhaḥ sāmājikasambandhaḥ। śikṣākṣetre vartamānayā rājanītyā śikṣākarmakarāṇāṃ durgatiḥ āpannā।
|
aniti | raṇanītijñaḥ  yaḥ raṇanītiṃ jānāti। maheśaḥ ekaḥ kuśalaḥ raṇanītijñaḥ asti।
|
aniti | nāgarikaśāstram, pauranītiḥ  tat sāmājikaśāstraṃ yasmin prajāyāḥ hitasambandhaviṣayasya vivecanam asti। saḥ nāgarikaśāstrasya vidyārthī asti।
|
aniti | gāṇitīya  gaṇitasambandhī। tasya gaṇitīyaṃ jñānam alpam asti।
|
aniti | bṛhaccintāmaṇiṭīkā  ekā ṭīkā । bṛhaccintāmaṇi iti racanāyām uparī bṛhaccintāmaṇiṭīkā suvikhyātā
|
aniti | bṛhaccintāmaṇiṭīkā  ekā ṭīkā । bṛhaccintāmaṇi iti racanāyām uparī bṛhaccintāmaṇiṭīkā suvikhyātā
|