akṛtrima | svābhāvika, sahaja, prākṛtika, naisargika, svabhāvaja, akṛtrima  yad prakṛtyā eva bhavati। anyasya pīḍāṃ dṛṣṭvā ākulībhavanam iti svābhāvikī pratikriyā।
|
akṛtrima | svābhāvikakriyā, svābhāvikā kriyā, sahajakriyā, akṛtrimakriyā, anaicchikā kriyā, autsargikakriyā  apratibādhyā śārīrikīkriyā; hañji iti svābhāvikakriyā
|
akṛtrima | satyam, satyā, satyaḥ, yathārtham, avitathaḥ, avitatham, avitathā, akṛtrimaḥ, akṛtrimā, akṛtrimam, gatālīkaḥ, gatālīkā, gatālīkam, nirmāyikaḥ, nirmāyikam, nirmāyikaḥ, akapaṭaḥ, akapaṭam, akapaṭā, niṣkapaṭī, niṣkapaṭaḥ, ṛtam, samyak, tathyam  yathā asti tathā। vinā kapaṭaṃ vā। adhyakṣeṇa nirbhayo bhūtvā satyaṃ kathanīyam।
|
akṛtrima | svābhāvikatā, sahajatā, naisargikatā, akṛtrimatā  svābhāvikasya avasthā athavā bhāvaḥ। mīrāyāḥ virahagīteṣu samakālīnānāṃ kavīnām apekṣayā adhikā svābhāvikatā dṛśyate।
|