 |
agnaye | tvā mahyaṃ varuṇo dadātu (MS. dadāti), so 'mṛtatvam aśīya (VSK. aśyāt), āyur (MS. mayo) dātra edhi (MS. bhūyāt) mayo mahyaṃ pratigrahītre (śś. pratigṛhṇate) # VS.7.47; VSK.9.2.7,8; MS.1.9.4: 134.3; śB.4.3.4.28; śś.7.18.1. P: agnaye tvā Kś.10.2.28; Mś.5.2.14.9; --11.1.4. See rājā tvā varuṇo, and varuṇas tvā nayatu. |
 |
agnaye | sam anamat pṛthivyai sam anamad, yathāgniḥ pṛthivyā sam anamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. P: agnaye sam anamat pṛthivyai sam anamat TB.3.8.18.5; Apś.20.12.8. See next, pṛthivyām agnaye sam anaman, and cf. agniś ca pṛthivī. |
 |
agnir | janavin mahyaṃ jāyām imām adāt # AVP.1.34.1; Kauś.78.10. Cf. agnaye janavide, and agnir janitā. |
 |
agnir | dadāty atho tvām # HG.1.20.2d. See agnir mahyam atho. |
 |
agnir | mahyam atho imām # RV.10.85.41d; AVś.14.2.4d; SMB.1.1.7d; PG.1.14.16d; ApMB.1.3.2d; MG.1.10.10d; JG.1.21d; VārG.14.10d. See agnir dadāty. |
 |
agnir | mahyaṃ pred u vocan manīṣām # RV.4.5.3d. |
 |
agne | tāṃ mahyam ā vaha (svāhā) # JB.2.270d. |
 |
atraiva | vo 'pi nahyāmi # RV.10.166.3a. |
 |
athāśāṃ | mahyaṃ rādhaya # AVP.2.62.2c. |
 |
adhokṣaṇo | daśa mahyaṃ ruśantaḥ # RV.8.1.33c. |
 |
anamīvāḥ | pradiśaḥ santu mahyam # Apś.6.29.1c. See asapatnāḥ pradiśaḥ, and asapatnāḥ pradiśo. |
 |
anukāśena | bāhyam # MS.3.15.2: 178.5. See anūkāśena, and antareṇānukāśam. |
 |
andhenāmitrās | tamasā sacantām # RV.10.89.15c; 103.12d; SV.2.1211d; VS.17.44d; N.9.33d. See grāhyāmitrāṃs. |
 |
apa | nahyāmi te bāhū # AVś.7.70.5a; TB.2.4.2.3a. See api nahyāmi etc. |
 |
apa | nahyāmy āsyam # TB.2.4.2.2d,3b. See api nahyāmy etc, and api nahyāma etc. |
 |
apāṃ | vṛṣṭayo bahulāḥ santu mahyam # Kauś.94.14d. |
 |
api | nahyāma āsyam # AVP.5.20.5d. See under apa nahyāmy etc. |
 |
api | nahyāmi tā aham # AVP.1.94.1d. |
 |
api | nahyāmi te bāhū # AVP.13.2.6a. See apa nahyāmi etc. |
 |
api | nahyāmi te bhagam # AVś.1.14.4d; AVP.1.15.4d. |
 |
api | nahyāmi yad bilam # AVP.1.94.2d. |
 |
api | nahyāmy asya meḍhram # AVś.7.95.3c. |
 |
api | nahyāmy āsyam # AVś.7.70.4b,5b; AVP.13.2.5d,6b. See under apa nahyāmy etc. |
 |
abhayaṃ | mitrāvaruṇāv ihāstu naḥ (AG. -varuṇā mahyam astu) # AVś.6.32.3a; AG.3.10.11a. Cf. abhayaṃ dyāvāpṛthivī etc. |
 |
amūn | mahyam ihānaya # AVP.9.29.4d. |
 |
arthaṃ | mahyam avocat # HG.1.15.7d. |
 |
ava | bādhe pṛtanyataḥ (Apś. pṛtanyatā) # MS.1.3.12b: 34.12; Apś.12.22.5b. See abhi ṣyāma pṛtanyataḥ, sāsahyāma, and cf. avabādhasva etc., and abhi tiṣṭha etc. |
 |
aśvāvato | rathino mahyaṃ sūriḥ # RV.1.122.8d. |
 |
asmin | yajñe yajamānāya mahyam # KS.31.14b; TB.3.7.6.14b; Apś.4.8.5b. |
 |
asya | yajñasyarddhyai mahyaṃ saṃnatyai # TS.7.5.13.1; Apś.20.9.5. |
 |
asyai | viśe mahyaṃ jyaiṣṭhyāya pipīhi # MS.4.9.9: 129.9. See mahyaṃ jyaiṣṭhyāya, and cf. prec. |
 |
ahaṃ | rājā varuṇo mahyaṃ tāni # RV.6.42.2a. |
 |
ahaṃ | brahma kṛṇavaṃ mahyaṃ vardhanam # RV.10.49.1b. |
 |
ahar-ahar | vṛṣaṇā mahyaṃ śikṣatam # RV.8.26.12c. |
 |
ahar | bhūyād yajamānāya mahyam # TB.3.1.2.2d. |
 |
ahuto | mahyaṃ śivo bhava # Apś.3.20.7. |
 |
ā | naḥ śuṣmaṃ nṛṣāhyam # RV.9.30.3a. |
 |
āpo | ha mahyaṃ tad devīḥ # AVś.6.24.1c. |
 |
āśāṃ | mahyaṃ rādhayatu # AVP.2.62.3a. |
 |
idaṃ | mahyaṃ maṇḍūrike # AVś.20.131.13. |
 |
indratvotāḥ | sāsahyāma pṛtanyataḥ # RV.1.132.1b. |
 |
indra | mṛḍa mahyaṃ jīvātum icha # RV.6.47.10a. |
 |
indraḥ | sahīyān mahyaṃ jāyām imām adāt # AVP.1.34.4; Kauś.78.10. |
 |
indrāya | vṛṣṇe sumakhāya mahyam # RV.1.165.11c; MS.4.11.3c: 169.13; KS.9.18c. |
 |
imā | madhumatīr mahyam # SMB.1.8.2a; GG.3.6.2. P: imā madhumatīḥ KhG.3.1.46. |
 |
iyaṃ | ha mahyaṃ tvām oṣadhiḥ # AVś.7.38.5c. See iyaṃ tvā mahyam. |
 |
iyaṃ | tvā mahyam oṣadhiḥ # AVP.2.79.5c; 3.29.6c. See iyaṃ ha mahyaṃ. |
 |
iha | mahyaṃ ni yachatam # TB.2.4.4.6d. Cf. ihāsmāsu. |
 |
ihāsmāsu | ni yachatam # RVKh.10.191.2d; AVś.7.52.1d; MS.2.2.6f: 20.2; KS.10.12f; TB.2.4.4.6d. Cf. iha mahyaṃ. |
 |
uto | sa mahyam indubhiḥ # RV.1.23.15a. |
 |
uttānāya | tvāṅgirasāya mahyaṃ varuṇo dadāti # MS.1.9.4: 134.14. P: uttānāya tvā Mś.5.2.14.12; --11.1.4. |
 |
upastīn | parṇa mahyaṃ tvam # AVś.3.5.6c,7c. Cf. AVP.3.13.7cd. |
 |
uruṃ | lokam akaran mahyam edhatum # AVś.9.2.11b. |
 |
ūrjaṃ | mahyaṃ śastraṃ duhām # TS.3.2.7.2,3. |
 |
ūrjaṃ | mahyaṃ stutaṃ duhām # TS.3.2.7.1,3; Vait.17.8. |
 |
etebhir | mahyaṃ nāmabhiḥ # RV.5.52.10c. |
 |
evaṃ | mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1--2 (decies). See evā mahyaṃ. |
 |
evā | mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.1c,3c,5c,7c; AVP.5.35.1c--11c. See evaṃ mahyaṃ. |
 |
kāmapram | ṛdhyatāṃ mahyam # ApMB.1.13.4a (ApG.3.8.13). |
 |
kṛṇotu | mahyam asapatnam eva # AVś.9.2.7b. Cf. kṛṇvanto etc. |
 |
kṛṇvanto | mahyam asapatnam eva # AVś.9.2.8c. Cf. kṛṇotu etc. |
 |
gandharvāso | vedhaso mahyam ūcuḥ # AVP.2.23.4b. |
 |
gātuṃ | mahyam # MS.1.2.15: 25.13; Apś.7.16.7. |
 |
gaur | dātra edhi mayo mahyaṃ pratighṛṇate # śś.7.18.2. |
 |
chardir | yacha maghavadbhyaś ca mahyaṃ ca # RV.6.46.9c; AVś.20.83.1c; SV.1.266c; KS.9.19c. |
 |
tat | sarve samadur (AVP. savitur) mahyam etad # AVś.3.22.1c; AVP.3.18.1c. |
 |
tad | in naktaṃ tad divā mahyam āhuḥ # RV.1.24.12a. |
 |
tanā | tmanā sahyāma tvotāḥ # SV.1.316d. See tmanā tanā. |
 |
tan | nakṣatraṃ bhūridā astu mahyam # TB.3.1.1.10b,11b. |
 |
tayāhaṃ | śāntyā sarvaśāntyā mahyaṃ dvipade catuṣpade ca (KA. omits ca) śāntiṃ karomi # TA.4.42.5; KA.1.218C. Cf. tābhiḥ śāntibhiḥ, and tvayāhaṃ śāntyā. |
 |
tasmā | ut sṛjatu mahyam eva # AVP.5.40.6d. |
 |
tasmā | etaṃ surucaṃ hvāram ahyam # AVś.4.1.2c; AVP.5.2.1c; Aś.4.6.3c; śś.5.9.6c. |
 |
tā | mahyam asminn āsane # AB.8.27.5c,6c; SMB.2.8.3c. |
 |
tā | mahyam asmin pādayoḥ # SMB.2.8.4c. |
 |
tārkṣyāyāriṣṭanemaye | 'mṛtaṃ mahyam # Kauś.73.7. |
 |
turyāma | dasyūn tanūbhiḥ # RV.5.70.3c. See sāhyāma etc. |
 |
te | mahyaṃ randhayantu tvā # AVP.9.29.5d. |
 |
te | mṛḍata nādhamānāya mahyam # RV.2.29.4b. |
 |
te | sarve sam adur mahyam etām # AVP.11.5.12c. |
 |
tvag | dātra edhi mayo mahyaṃ pratigrahītre (śś. -gṛhṇate) # VS.7.47; śB.4.3.4.30; śś.7.18.3. |
 |
tvayāhaṃ | śāntyā sarvaśāntyā mahyaṃ dvipade ca catuṣpade ca śāntiṃ karomi # MS.4.9.27: 138.15. Cf. under tayāhaṃ śāntyā. |
 |
dadāti | mahyaṃ yādurī # RV.1.126.6c. |
 |
dadir | hi mahyaṃ varuṇo divaḥ kaviḥ # AVś.5.13.1a. P: dadir hi Kauś.29.1; 48.9. |
 |
daśa | mahyaṃ pautakrataḥ # RV.8.56 (Vāl.8).2a. |
 |
dātre | 'mutra mahyaṃ duhānā # AVP.5.31.8a. |
 |
divaṃ | gacha svar vinda yajamānāya mahyam # Mś.1.2.6.25d. See devān etc. |
 |
devān | gacha suvar vida (Apś. vinda) yajamānāya mahyam # TB.3.7.5.3d; Apś.2.10.5d. See divaṃ etc. |
 |
devo-devaḥ | suhavo bhūtu mahyam # RV.5.42.16c; 43.15c. |
 |
dehi | tan mahyaṃ yad adattam asti # AVP.8.1.9b. See next but one. |
 |
dviṣaṃś | ca mahyaṃ radhyatu # AVś.17.1.6c. |
 |
dviṣantaṃ | mahyaṃ (TB.Apś. mama) randhayan # RV.1.50.13c; TB.3.7.6.23c; Apś.4.15.1c. P: dviṣantam Rvidh.1.19.2,4. |
 |
dviṣanto | radhyantāṃ mahyam # Mś.1.6.2.17c. |
 |
nāthaṃ | mahyam # MS.1.2.15: 25.12; Apś.7.16.7. |
 |
nānyā | yuvat pramatir asti mahyam # RV.1.109.1c; TB.3.6.8.2c. |
 |
payaḥ | patatriṇo mahyam # AVP.2.76.2c. |
 |
payasvatīḥ | pradiśaḥ santu mahyam # AVP.2.76.6c (only in Kashmir ms.); VS.18.36c; TS.4.7.12.2c; MS.2.12.1c: 144.15; KS.18.13c; 31.14c. |
 |
payo | mahyaṃ dyāvāpṛthivī # AVP.2.76.5a. |
 |
payo | mahyam apsarasaḥ # AVP.2.76.4a. |
 |
payo | mahyam oṣadhayaḥ # AVP.2.76.1a. |
 |
payo | mahyaṃ payasvantaḥ # AVP.2.76.2a. |
 |
paristṛṇīta | bhuvanasya madhye mahyaṃ dhukṣva bhuvanāni vaste sā me dhukṣva # TB.3.7.7.1. |
 |
paśūṃś | ca mahyam āvaha # TA.10.1.5c; MahānU.2.9c; HG.1.18.5c; ApMB.1.9.9c. |
 |
paśūṃś | ca mahyaṃ putrāṃś ca # HG.1.20.2c. See rayiṃ ca putrāṃś. |
 |
putrāyeva | pitarā mahyaṃ śikṣatam # RV.10.39.6b. |
 |
pūṣā | jñātivin (Kauś. jātivin, read jñāti-) mahyaṃ jāyām imām adāt # AVP.1.34.3; Kauś.78.10. Cf. prec. |
 |
prakāśena | bāhyam # TS.5.7.12.1; KSA.13.2. See next. |
 |
prajāpataye | tvā grahaṃ gṛhṇāmi mahyaṃ śriye mahyaṃ yaśase mahyam annādyāya # Aś.2.9.9; śG.3.8.2. |
 |
prajāpataye | tvā mahyaṃ varuṇo dadātu # śś.7.18.5. |
 |
prajāpatinā | tvā mahyaṃ gṛhṇāmy asau # ApMB.2.5.22e. See brahmaṇā tvā etc. |
 |
prajāpatir | mahyam etā rarāṇaḥ # RV.10.169.4a; TS.7.4.17.2a; KSA.4.6a. |
 |
prajāpatiṣ | ṭvā niyunaktu mahyam # PG.1.8.8d; MG.1.10.13d. See bṛhaspatiṣ ṭvā etc. |
 |
prajāpateṣ | ṭvā grahaṃ gṛhṇāmi mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya # Kauś.74.18. |
 |
prajāpates | tvā (Mś. prajāpateṣ ṭvā) prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrghāyutvāya śataśāradāya śataṃ śaradbhya āyuṣe varcase jīvātvai puṇyāya (Mś. pūṣṇaḥ poṣāya mahyaṃ dīrghāyutvāya śataśāradāya) # TB.1.2.1.19; Apś.5.11.5; Mś.1.5.3.6. |
 |
prajāṃ | paśūn saubhāgyaṃ mahyaṃ dīrghāyuṣṭvaṃ (JG. dīrgham āyuḥ) patyuḥ # SMB.1.5.5; JG.1.7. P: prajām GG.2.7.10; KhG.2.2.27. |
 |
prāṇo | dātra edhi vayo (VSK.śś. mayo) mahyaṃ pratigrahītre (śś. -gṛhṇate) # VS.7.47; VSK.9.2.8; śB.4.3.4.29; śś.7.18.5. |
 |
balihārāya | mṛḍatān mahyam eva # AVś.11.1.20d. |
 |
bṛhaspataye | tvā mahyaṃ varuṇo dadātu (MS. -ti) # VS.7.47; MS.1.9.4: 134.9; śB.4.3.4.30; śś.7.18.3. P: bṛhaspataye tvā Kś.10.2.30; Mś.5.2.14.10; --11.1.4. |
 |
bṛhaspatiṣ | ṭvā (SMBḥG.JG. -tis tvā) niyunaktu mahyam (JG. mayi) # AG.1.21.7d; śG.2.4.1d; SMB.1.2.21d; HG.1.5.11d; MG.1.22.10d; JG.1.12d. See prajāpatiṣ ṭvā etc. |
 |
brahmaṇā | tvā mahyaṃ pratigṛhṇāmy asau # HG.1.13.19d. See prajāpatinā tvā etc. |
 |
bhagavati | harivallabhe manojñe tribhuvanabhūtikari pra sīda mahyam # RVKh.5.87.23 (M"uller's edition). |
 |
bharadvājo | mahyam ukthāni śaṃsati (AVP. -tu) # AVś.2.12.2b; AVP.2.5.3b. |
 |
maghavadbhyaś | ca mahyaṃ ca # RV.9.32.6b. |
 |
mayi | gṛhṇāmi tvām aham # VS.20.32e. See mahyaṃ etc. |
 |
mayi | devā draviṇam ā yajantām # RV.10.128.3a; AVś.5.3.5a; TS.4.7.14.1a; KS.40.10a. See mahyaṃ etc. |
 |
mayo | mahyaṃ (TB. mahyam astu) pratigrahītre (śś. pratigṛhṇate) # VS.7.47; MS.1.9.4 (quinq.): 133.15,20; 134.4,10,15; śB.4.3.4.28; TB.2.2.5.4; śś.7.18.1. See vayo dātre, and hayo dātra. |
 |
malvo | yo mahyaṃ krudhyati # AVś.4.36.10c. |
 |
mahyaṃ | sūro abharaj jyotiṣe kam # AVś.6.61.1b. See mahyaṃ jyotir. |
 |
mahyaṃ | jyaiṣṭhyāya pīpihi (Apś. pavate) # TA.4.10.2; 5.8.6; Apś.12.15.8. See asyai viśe mahyaṃ. |
 |
mahyaṃ | jyotir abharat sūryas tat # KS.40.9b. See mahyaṃ sūro. |
 |
mahyaṃ | tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya # JB.1.84. |
 |
mahyam | āpo madhumad erayantām (KS. airayanta) # AVś.6.61.1a; KS.40.9a; Kauś.133.2. P: mahyam āpaḥ Kauś.9.2; 41.14; 59.10. |
 |
mahyam | id vaśam ā nayāt # ApMB.2.22.10d. See mahyaṃ punar, and mahyaṃ muktvā-. |
 |
mahyaṃ | punar udājatu # HG.1.14.4d. See under mahyam id. |
 |
mahyaṃ | muktvāthānyam ānayet # PG.3.7.3d. See under mahyam id. |
 |
mā | nindata ya imāṃ mahyaṃ rātim # RV.4.5.2a. |
 |
medhāṃ | mahyam aṅgirasaḥ # RVKh.10.151.1a; ApMB.2.4.5a (ApG.4.11.6). Designated as medhāsūkta Rvidh.4.14.1; 19.1. |
 |
medhāṃ | mahyaṃ prajāpatiḥ # ApMB.2.4.5c. |
 |
ya | ṛjrā mahyaṃ māmahe # RV.8.1.32a. |
 |
yajamānāya | tiṣṭhatu # Mś.1.8.6.22d. See mahyaṃ yajamānāya. |
 |
yajñopavītam | asi yajñasya tvopavītenopa nahyāmi # śG.2.2.3; PG.2.2.10 (crit. notes; see Speijer, Jātakarma, p. 22). See upavītam asi. |
 |
yathāgniḥ | pṛthivyā samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KS.5.20. See under yathāgnaye. |
 |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
 |
yathā | candramā nakṣatraiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1. See next, and yathā dikṣu. |
 |
yathā | dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.7. See under yathā candramā. |
 |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
 |
yathā | divy ādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.5. Cf. yathā sūryāya, and yathā sūryo divā. |
 |
yathā | devebhyo 'pavathā evaṃ mahyaṃ pavasva # Apś.12.15.8. |
 |
yathāntarikṣe | vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.3. See yathā vāyave, and yathā vāyur antarikṣeṇa. |
 |
yathā | pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.1. See under yathāgnaye. |
 |
yathā | prajāpatir bhūtaiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.2. See prec. |
 |
yathā | brahma kṣatreṇa samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.2; KSA.5.20. Cf. next but one. |
 |
yathā | ratho 'śvaiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.2; KSA.5.20. |
 |
yathā | rājā viśā samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.2; KSA.5.20. |
 |
yathā | varuṇo 'dbhiḥ samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. |
 |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
 |
yathā | vāyur antarikṣeṇa samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. See under yathāntarikṣe. |
 |
yathā | sāmarcā samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.2; KSA.5.20. |
 |
yathā | sūryo divā samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. Cf. under yathā divy ādityāya. |
 |
yad | antaraṃ tad bāhyam # AVś.2.30.4a; AVP.2.17.4a. |
 |
yadā | mahyaṃ dīdharo bhāgam indra # RV.8.100.1c. |
 |
yad | bāhyaṃ tad antaram # AVś.2.30.4b; AVP.2.17.4b. |
 |
yad | vāhyaṃ etc. # see yad bāhyaṃ etc. |
 |
yamāya | tvā mahyaṃ varuṇo dadātu (MS. dadāti) # VS.7.47; VSK.9.2.8; MS.1.9.4: 133.14; śB.4.3.4.31; śś.7.18.4. P: yamāya tvā Kś.10.2.31; Mś.5.2.14.7; --11.1.4. |
 |
yamo | mahyaṃ punar it tvāṃ dadāti # AVś.6.63.2c; 84.3c. |