|
|||||||
![]() | |||||||
agra | mfn. (fr.![]() ![]() ![]() | ||||||
![]() | |||||||
agra | mfn. supernumerary ![]() ![]() | ||||||
![]() | |||||||
agra | n. foremost point or part ![]() | ||||||
![]() | |||||||
agra | n. tip ![]() | ||||||
![]() | |||||||
agra | n. front ![]() | ||||||
![]() | |||||||
agra | n. uppermost part, top, summit, surface ![]() | ||||||
![]() | |||||||
agra | n. point ![]() | ||||||
![]() | |||||||
agra | n. and hence, figuratively, sharpness ![]() | ||||||
![]() | |||||||
agra | n. the nearest end, the beginning ![]() | ||||||
![]() | |||||||
agra | n. the climax or best part ![]() | ||||||
![]() | |||||||
agra | n. goal, aim ![]() | ||||||
![]() | |||||||
agra | n. multitude ![]() ![]() | ||||||
![]() | |||||||
agra | n. a weight, equal to a pala ![]() ![]() | ||||||
![]() | |||||||
agra | n. a measure of food given as alms ![]() ![]() | ||||||
![]() | |||||||
agra | n. (in astronomy) the sun's amplitude ![]() | ||||||
![]() | |||||||
agra | n. (also) rest, remainder, ![]() ![]() |
![]() | |
agra | अग्र a. [अङ्ग्-रन् नलोपः Uṇ.2.28] 1 First, foremost, chief, best, prominent, principal, pre-eminent; ˚महिषी chief queen; ˚वातमासेवमाना M.1. front (and hence, fresh) breeze; ˚आसनम् chief seat, seat of honour; माम- ग्रासनतो$वकृष्टमवशं ये दृष्टवन्तः पुरा Mu.1.12. -2 Excessive, over and above, surplus; supernumerary, projecting (अधिक). -ग्रः Setting mountain; अग्रसानुषु नितान्तपिशङ्गैः Ki.9.7. -ग्रम् 1 (a) The foremost or topmost point, tip, point (opp. मूलम्, मध्यम्); (fig.) sharpness, keenness; धर्मस्य ब्राह्मणो मूलम् मग्रं राजन्य उच्यते Ms.11.83; दर्व्याम् अग्रं मूलम् मध्यम् &c.; नासिका˚ tip of the nose; सूचि˚ &c.; समस्ता एव विद्या जिह्वाग्रे$भवन् K.346 stood on the tip of the tongue; अमुष्य विद्या रसनाग्रनर्तकी N.1.5. (b) Top, summit, surface; कैलास˚, पर्वत˚, &c. -2 Front, van; अग्रे कृ put in the front or at the head; तामग्रे कृत्वा Pt.4. See अग्रे. -3 The best of any kind; स्यन्दनाग्रेण with the best of chariots; प्रासादाग्रैः Rām. -4 Superiority, excellence (उत्कर्ष); अग्रादग्रं रोहति Tāṇḍya. -5 Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् Ms.1.1, See ˚भूमि also. -6 Beginning, See अग्रे. -7 A multitude, assemblage. -8 Overplus, excess, surplus; साग्रं स्त्रीसहस्रम् Rām. 1 women and more; so साग्रकोटी च रक्षसाम्. -9 A weight = पल q. v. -1 A measure of food given as alms (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । Mb.13.65.13. -11 (Astr.) Amplitude of the sun (˚ग्रा, अग्रका also). cf. ...अग्रमालम्बने$धिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । Nm. -12 Forepart of time; नैवेह किंचनाग्र आसीत् Bṛi. Up.1.2.1. In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. g. ˚अक्चयः First procurement (cf. Daṇḍa-viveka G. O. S.52, p.43). ˚पादः -चरणः the forepart of the foot, toe; so ˚हस्तः, ˚करः, ˚पाणिः &c.; ˚सरोरूहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि Ku.1.16. ˚कर्णम् Tip-ear; top of the ear; Mātaṅga L.5.7. ˚कायः forepart of the body; so ˚नखम्, ˚नासिका tip of the nail, nose &c., -adv. In front, before, ahead. -Comp. -अंशुः [अग्रम् अंशोः] the focal point. -अक्षि n. [कर्म.] sharp or pointed vision, side-look (अपाङ्गवीक्षण); अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् Rām. -अद्वन् a. having precedence in eating. -अनी (णी) कः (कम्) vanguard; दीर्घाल्लँघूंश्चैव नरानग्रानीकेषु योधयेत् Ms.7.193; [अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः Rām. -अयणीयम [अग्रं श्रेष्टं अयनं ज्ञानं तत्र साधु छ]. 1 N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः). -2 title of the second of the fourteen oldest Jain books (Pūrvas). -अवलेहितम् [अग्रम् अव- लेहितम् आस्वादितं यस्य] food at a Śrāddha ceremony, the chief part of which has been tested. -आसनम् First seat of honour; मामग्रासनतो$वकृष्टमवशम् Mu.1.12. -उत्सर्गः taking a thing by leaving its first portion in conformity with the rule of laying by nothing for the next day (i. e. the rule of non hoarding); cf. Daṇḍaviveka G. O. S.52, pp.43-44. -उपहरणम् first supply. -उपहरणीय a. [अग्रे उपह्रियते कर्मणि अनीयर्] 1 that which is first offered or supplied. -2 [अग्रम् उपह्रियते यस्मै हृ- संप्रदाने अनीयर्] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तु- देवादिः Tv. -करः 1 = अग्रहस्तः q. v. -2 the focal point. -केशः front line of hair; ˚शेषु रेणुः अपहरति K.86. -गः [अग्रे गच्छतीति, गम्-ड] a leader, a guide; taking the lead; marching foremost. -गण्य a. [अग्रे गण्यते$सौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahān. -गामिन् a. [अग्रे गच्छति] a leader; प्रष्ठो$ग्रगामिनि P.VIII.3.92. -ज a. [अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव R.1.78. (-जः) 1 the first born, an elder brother; सुमतिं ममाग्रजमवगच्छ M.5; अस्त्येव मन्युर्भरताग्रजे मे R.14.73. -2 a Brāhmaṇa. (-जा) an elder sister; so ˚जात, ˚जातक, ˚जाति. -जङ्घा the forepart of the calf. -जन्मन् m. [अग्रे जन्म यस्य सः] 1 the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2. -2 a Brāhmaṇa (वर्णेषु मध्ये अग्रजातत्वात्, or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात्, ब्राह्मणो$स्य मुखमासीत्, तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम्; तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः Tāṇḍya); अतिवयसमग्रजन्मानम् K.12; अवो- चत् ˚न्मा Dk.13.3; N. of Brahmā, as he was the first to be born in the waters. cf. अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् Nm. -जिह्वा the tip of the tongue. -ज्या (astr.) the sign of the amplitude. -दानिन् [अग्रे दानम् अस्य; अग्र- दान-इनि] a (degraded) Brāhmaṇa who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रति- ग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां Tv.) अग्रदानी बभूव सः ॥ -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन्. -दूतः a harbinger; कृष्णाक्रोधा- ग्रदूतः Ve.1.22; ˚दूतिका Dk.2; महीपतीनां प्रणयाग्रदूत्यः R.6.12; -देवी the chief queen; समग्रदेवीनिवहाग्र- देवी... । Bu.ch.1.15. -धान्यम a cereal grain. (Mar. जोंधळा), Holcus soraghum or Holcus spicatus. (Mar. बाजरी). -निरूपणम् predestination; prophecy, determining beforehand. -नीः (णीः) [अग्रे नीयते असौ नी-क्विप्, णत्वम्] 1 a leader, foremost, first, chief; ˚णी- र्विरागहेतुः K.195; अप्यग्रणीर्मन्त्रकृतामृषीणाम् R.5.4. chief. -2 fire. -पर्णी [अग्रे पर्णं यस्याः सा-ङीप्] cowage, Carpopogon Pruriens (अजलोमन्). [Mar. कुयली]. -पातिन् a. [अग्रे आदौ पतति; पत्-णिनि] happening beforehand, antecedent; [˚तीनि शुभानि निमित्तानि K.65. -पादः the forepart of the foot; toes; नवकिसलयरागेणाग्रपादेन M.3.12; ˚स्थिता standing on tiptoe. Ś.5. -पाणिः = ˚हस्तः q. v. -पूजा the highest or first mark of reverence or respect; ˚जामिह स्थित्वा गृहाणेदं विषं प्रभो Rām. -पेयम् precedence in drinking. -प्रदायिन् a. giving in advance; तेषामग्र- प्रदायी स्याः कल्पोत्थायी प्रियंवदः Mb.5.135.35. -बीज a. [अग्रं शाखाग्रं बीजमुत्पादकं यस्य] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (-जः) a viviparous plant. -भागः [कर्म.] 1 the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्) -2 remnant, remainder (शेषभाग). -3 fore-part, tip, point. -4 (astr.) a degree of amplitude. -भागिन् a. [अग्र- भागो$स्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलङ्क्रियमाणस्य तस्य अनुलेपनमाल्ये ˚गी भवामि V. 5, claiming the first share of the remnant etc. -भावः precedence. उदारसंख्यैः सचिवैरसंख्यैः कृताग्रभावः स उदाग्रभावः Bu.ch.I.15. -भुज् a. 1 having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च Mb.1.178.12. -2 gluttonous, voracious (औदरिक). -भूः [अग्रे भवति भू-क्विप्] = ˚ज. -भूमिः f. 1 goal of ambition or object aimed at; ततो$ग्रभूमिं व्यवसायासिद्धेः Ki.17.55; त्वमग्र- भूमिर्निरपायसंश्रया Śi.1.32 (प्राप्यस्थानम्). -2 the topmost part, pinnacle; विमान˚ Me.71. -महिषी the principal queen. -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम्] flesh in the heart, the heart itself; ˚सं चानीतं Ve.3.2. morbid protuberance of the liver. -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शकं˚ तद्विधानकालो$स्य अच् (?) Tv.] a kind of sacrificial ceremony. See आग्रयण. -यान a. [अग्रे यानं यस्य, या-ल्युट्] taking the lead, foremost. (-नम्) an army that stops in front to defy the enemy. मनो$ग्रयानं वचसा निरुक्तं नमामहे Bhāg.8.5.26. -यायिन् a. [अग्रे यास्यति या-णिनि] taking the lead, leading the van; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26. मान- धनाग्रयायी R.5.3,5.62.18.1. -योधिन् [अग्रे स्थित्वा युध्यते] the principal hero, champion राक्षसानां वधे तेषां ˚धी भविष्यति Rām.; so ˚वीर; कर्मसु चाग्रवीरः. -रन्ध्रम् opening fore-part; त्रासान्नासाग्ररन्ध्रं विशति Māl.1.1. -लोहिता [अग्रं लोहितं यस्याः सा] a kind of pot-herb (चिल्लीशाक). -संख्या the first place or rank; पुत्रः समारोपयदग्रसंख्याम् R.18.3. -वक्त्रम् N. of a surgical instrument, Suśr. -वातः fresh breeze; अग्रवातमासेवमाना M.1. -शोमा towering beauty or the beauty of the peaks; कैलासशैलस्य यदग्रशोभाम् । Bu. ch.1.3. -संधानी [अग्रे फलोत्पत्तेः प्राक् संधी- यते ज्ञायते $नया कार्यम् Tv.] the register of human actions kept by Yama (यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभा- शुभसूचकं सर्वं लिख्यते सा यमपञ्जिका). -सन्ध्या early dawn; कर्कन्धूनामुपरि तुहिनं रञ़्जयत्यग्रसन्ध्या Ś.4. v.1. -सर = यायिन् taking the lead; आयोधनाग्रसरतां त्वयि वीर याते R.5.71. -सारा [अग्रं शीर्षमात्रं सारो यस्याः सा] 1 a sprout which has tips without fruits. -2 a short method of counting immense numbers. -हर a. [अग्रे ह्रियते दीयते$सौ; हृ-अच्] 1 that which must be given first. -2 = अग्रहारिन्. -हस्त (˚कर; ˚पाणिः,) the forepart of the hand or arm; अग्रहस्तेन गृहीत्वा प्रसादयैनाम् Ratn.3; forepart of the trunk (of an elephant); often used for a finger or fingers taken collectively; शीतलस्ते ˚स्तः Mk.3; अतिसाध्वसेन वेपते मे ˚स्तः Ratn.1; कुसुमित इव ते ˚स्तः प्रतिभाति M.1.; प्रसारिते ˚स्ते M.4; ˚हस्तात्प्रभ्रष्टं पुष्पभाजनम् Ś.4. slipped from the fingers; also the right hand; अथ ˚हस्ते मुकुलीकृताङ्गुलौ Ku.5.63. (अग्रश्चासौ हस्तश्च Malli.). Ki.5.29. -हायनः (णः) [अग्रः श्रेष्ठः हायनो व्रीहिः अत्र, णत्वम्] the beginning of the year; N. of the month मार्गशीर्ष; (मासानां मार्गशीर्षो$हम् Bg. 1.35.); ˚इष्टिः नवशस्येष्टिर्यागभेदः. -हारः 1 a grant of land given by kings (to Brāhmaṇas) for sustenance (अग्रं ब्राह्मणभोजनं, तदर्थं ह्रियन्ते राजधनात् पृथक् क्रियन्ते ते क्षेत्रादयः- नीलकण्ठ; क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि, गुरुकुला- दावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च Tv.); अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् Mb.3.64.4. कस्मिंश्चिदग्रहारे Dk.8.9. -2 the first offering in वैश्वदेव Mb.3.234.47. |
![]() | |
agra | ág-ra, n. front; beginning; top, x. 135, 6; lc. ágre in the beginning, x. 129. 3. 4. |
![]() | |
agra | n. front; beginning; point, tip, top, main thing: -m, before (g., --°ree;); in. before (ac.); lc. before, in presence of (g., --°ree;); in the beginning, at first, in the first place; after (ab.): -bhû, come forward. |
![]() | |
agra | imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta TS.1.1.5.1. P: agra ... yajñapatim TB.3.2.5.3; 3.6.1. See next, and agraṃ yajñaṃ. |
![]() | |
agra | imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam VS.1.12. See under prec. |
![]() | |
agra | udbhindatām asat TB.2.4.7.3b. See agram etc. |
![]() | |
agra | eti yuvatir ahrayāṇā RV.7.80.2c. |
![]() | ||
agra | forward | SB 10.36.10 |
![]() | ||
agra | the chief | CC Antya 10.4 |
![]() | ||
agra | adjective anterior (Monier-Williams, Sir M. (1988)) best (Monier-Williams, Sir M. (1988)) chief (Monier-Williams, Sir M. (1988)) first (Monier-Williams, Sir M. (1988)) foremost (Monier-Williams, Sir M. (1988)) projecting (Monier-Williams, Sir M. (1988)) prominent (Monier-Williams, Sir M. (1988)) supernumerary (Monier-Williams, Sir M. (1988)) Frequency rank 20433/72933 | |
![]() | ||
agra | noun (neuter) a measure of food given as alms (Monier-Williams, Sir M. (1988)) a weight equal to a pala (Monier-Williams, Sir M. (1988)) aim (Monier-Williams, Sir M. (1988)) foremost point or part (Monier-Williams, Sir M. (1988)) front (Monier-Williams, Sir M. (1988)) goal (Monier-Williams, Sir M. (1988)) multitude (Monier-Williams, Sir M. (1988)) point (Monier-Williams, Sir M. (1988)) sharpness (Monier-Williams, Sir M. (1988)) summit (Monier-Williams, Sir M. (1988)) surface (Monier-Williams, Sir M. (1988)) the beginning (Monier-Williams, Sir M. (1988)) the climax or best part (Monier-Williams, Sir M. (1988)) the nearest end (Monier-Williams, Sir M. (1988)) the sun's amplitude (Monier-Williams, Sir M. (1988)) tip (Monier-Williams, Sir M. (1988)) top (Monier-Williams, Sir M. (1988)) uppermost part (Monier-Williams, Sir M. (1988)) Frequency rank 345/72933 |
|