 |
agni | ṣṭave dama ā jātavedāḥ RV.6.12.4b; 7.12.2b; SV.2.655b; JB.3.243b. |
 |
agnibhrājaso | vidyuto gabhastyoḥ RV.5.54.11c. |
 |
agnibhyaḥ | MS.3.1.10: 13.5. Doubtful mantra; cf. TS.5.1.8.2. |
 |
agnibhyaḥ | prahriyamāṇebhyo 'nubrūhi śB.7.3.2.5. Cf. agnaye pra-, and agnibhyāṃ pra-. |
 |
agnibhyaḥ | sviṣṭakṛdbhyaḥ svāhā Kś.20.8.8. Cf. agnaye sviṣṭakṛte svāhā. |
 |
agnibhyāṃ | prahriyamāṇābhyām anubrūhi Kś.5.4.7. Cf. agnaye pra-, and agnibhyaḥ pra-. |
 |
agnicoranipāteṣu | RVKh.10.127.9c. |
 |
agnidagdhās | tu ye jīvāḥ Mś.11.9.2.11a. P: agnidagdhāḥ Mś.11.9.2.10. |
 |
agnidhaṃ | vā dhṛtadakṣaṃ damūnasam RV.10.41.3b. |
 |
agnidūto | araṃkṛtaḥ RV.10.14.13d; AVś.2.12.7d; 18.2.1d; AVP.2.5.8d; TA.6.5.1d. |
 |
agniḥ | kāmasya yo mahān AVP.9.28.10c. |
 |
agniḥ | kravyādaṃ nudasva MG.2.1.7d. |
 |
agniḥ | kṣatrabhṛd anibhṛṣṭam ojaḥ TB.2.4.6.12a. |
 |
agniḥ | pacan rakṣatu tvā purastāt AVś.12.3.24a. P: agniḥ pacan Kauś.61.32. Cf. Vait.28.13. |
 |
agniḥ | pacan rakṣatv odanam imam AVP.5.40.3c. |
 |
agniḥ | pareṣu (Aś. pratneṣu) dhāmasu AVś.6.36.3a; Aś.8.10.3a; śś.3.5.8a; 9.23.12; 10.11.9. See agniḥ priyeṣu. |
 |
agniḥ | pareṣu sānuṣu RV.1.128.3g; KS.39.15g. |
 |
agniḥ | pavitraṃ sa mā punātu Apś.12.19.6; N.5.6. |
 |
agniḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn agniḥ sa te loko bhaviṣyati (TS.KSA. sa te lokas) taṃ jeṣyasi VS.23.17; TS.5.7.26.1; KSA.5.4; śB.13.2.17.13. P: agniḥ paśur āsīt TB.3.9.4.8; Apś.20.17.2; agniḥ paśuḥ Kś.20.6.8. |
 |
agniḥ | pātu gṛṇato agniḥ sūrīn RV.10.115.5c. |
 |
agniḥ | pāvaka īḍyaḥ RV.3.27.4b; TB.3.5.2.3b; śB.1.4.1.38. |
 |
agniḥ | pāvako 'gniḥ śuciḥ Aś.2.1.25. |
 |
agniḥ | pipartv ayasā sajoṣāḥ AVś.5.28.5b; AVP.2.59.3b. |
 |
agniḥ | putrasya jyeṣṭhasya AVś.12.2.35c. |
 |
agniḥ | purastād ā yachatu AVP.4.4.4a. Cf. next. |
 |
agniḥ | pūrva ā rabhatām AVś.1.7.4a. Cf. prec. |
 |
agniḥ | pūrvebhir ṛṣibhiḥ RV.1.1.2a; N.7.16a. |
 |
agniḥ | pṛthivyā vaśī AVś.6.86.2b. |
 |
agniḥ | pṛthur dharmaṇas patir juṣāṇo agniḥ pṛthur dharmaṇas patir ājyasya (VSK. inserts here haviṣo) vetu svāhā VS.10.29; VSK.11.8.6; śB.5.4.4.22. P: agniḥ pṛthuḥ Kś.15.7.15; BṛhPDh.9.215. |
 |
agniḥ | prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi BDh.2.5.9.1. |
 |
agniḥ | prajāṃ bahulāṃ me karotu (MS. kṛṇotu) VS.19.48a; MS.3.11.10a: 156.18; KS.38.2a; TB.2.6.3.5a; śB.12.8.1.22; śś.4.13.1a; Apś.6.11.5a. |
 |
agniḥ | pratnena manmanā (SVṭB. janmanā) RV.8.44.12a; SV.2.1061a; MS.4.10.1a: 142.15; 4.10.5: 154.11; KS.2.14a; AB.1.4.3; TB.3.5.6.1a; Aś.1.5.35; Mś.5.1.1.37; 5.1.4.3. P: agniḥ pratnena śś.1.8.2. |
 |
agniḥ | pratneṣu see agniḥ pareṣu. |
 |
agniḥ | prathamaḥ prāśnātu TB.2.4.8.7a; Apś.6.30.10a; PG.3.1.4a; JG.1.24a. See agniḥ prāśnātu. |
 |
agniḥ | prathamo vasubhir no avyāt TS.2.1.11.2a; MS.4.12.2a: 180.1; KS.10.12a; Aś.2.11.12a; śś.3.6.2a. Ps: agniḥ prathamo vasubhiḥ Apś.19.20.4; agniḥ prathamaḥ Mś.5.1.10.7. |
 |
agniḥ | pravidvān (KS. -vidvāṃ; MS. in Saṃhitā, -vidvaṃ) iha tat kṛṇotu (Apś.16.26.6d, karotu; KS.Apś.16.26.12d, dadhātu) MS.2.7.16d: 100.15; KS.39.3d; Apś.16.26.6d,12d. |
 |
agniḥ | pravidvān iha vo yunaktu AVś.5.26.1b; AVP.9.2.1b. |
 |
agniḥ | prastotā TS.3.3.2.1. See next. |
 |
agniḥ | prastotāhaṃ mānuṣaḥ Lś.1.10.25. See prec. |
 |
agniḥ | pra stautu vi mṛdho nudasva AVś.13.1.27d. |
 |
agniḥ | prāṇān saṃ dadhāti AVś.3.31.6a. |
 |
agniḥ | prātaḥsavane (MSṃś. -savanāt) pātv asmān AVś.6.47.1a; TS.3.1.9.1a; MS.1.3.36a: 42.8; 4.7.7: 102.4; KS.30.6a,7; Kś.9.3.21a; Apś.12.29.13. P: agniḥ prātaḥsavane (MSṃś. -savanāt) MS.4.14.9: 229.10; Vait.21.7; Kś.24.4.1; Mś.2.4.3.29; 7.1.1.20. |
 |
agniḥ | prāvan mitrota medhyātithim RV.1.36.17c. |
 |
agniḥ | prāśnātu prathamaḥ KS.13.15a; Mś.1.6.4.26a; SMB.2.1.15a; GG.3.8.23; ApMB.2.10.7a (ApG.6.13.16). P: agniḥ prāśnātu KhG.3.3.8. See agniḥ prathamaḥ. |
 |
agniḥ | priyatanor iva AVś.5.18.6b. Cf. agneḥ priyatamā. |
 |
agniḥ | priyeṣu dhāmasu SV.2.1060a; VS.12.117a; śB.7.3.2.8. See agniḥ pareṣu. |
 |
agniḥ | sa draviṇodāḥ RV.8.39.6c. |
 |
agniḥ | sanoti vīryāṇi vidvān RV.3.25.2a. |
 |
agniḥ | saptiṃ vājaṃbharaṃ dadāti RV.10.80.1a. |
 |
agniḥ | sa yasya vājinaḥ SV.2.854b. |
 |
agniḥ | sayugvān adhi te bravītu AVP.2.65.4c. |
 |
agniḥ | sarvaṃ virājati KS.39.15e. |
 |
agniḥ | sahasrā pari yāti gonām RV.10.80.5d. |
 |
agniḥ | sācīguṇe citaḥ AB.8.23.4b. |
 |
agniḥ | sātā upastutam RV.1.36.17d. |
 |
agniḥ | sutukaḥ sutukebhir aśvaiḥ RV.10.3.7c; N.4.18. |
 |
agniḥ | sudakṣaḥ sutanur ha bhūtvā Mś.1.8.4.25c. See agne sadakṣaḥ. |
 |
agniḥ | sudakṣaḥ suvitāya navyase RV.5.11.1b; SV.2.257b; VS.15.27b; TS.4.4.4.2b; MS.2.13.7b: 156.2; KS.39.14b; JB.3.62 (in fragments). |
 |
agniḥ | sudītaye chardiḥ SV.1.49d; JB.1.151. See agniṃ su-. |
 |
agniḥ | subhagāṃ jātavedāḥ AVś.1.41.49c. |
 |
agniḥ | suśaṃsaḥ suhavaḥ piteva RV.6.52.6d. |
 |
agniḥ | suśoko viśvāny aśyāḥ RV.1.70.1b. |
 |
agniḥ | suṣamit AB.2.34.3; śś.7.9.3. |
 |
agniḥ | sūrya āpo medhām AVś.12.1.53c. Cf. RVKh.10.151.1,2. |
 |
agniḥ | sūryaś candramā bhūmir āpaḥ AVś.5.28.2a. |
 |
agniḥ | somo varuṇas te cyavante RV.10.124.4c. |
 |
agniḥ | somo varuṇo mitra indraḥ śB.11.4.3.6a; TB.2.5.3.3a; Aś.2.11.3a; śś.3.7.4a; Kś.5.12.20a. |
 |
agniḥ | sruco adhvareṣu prayakṣu AVś.5.27.5a. See under agniṃ sruco. |
 |
agniḥ | svam anu vratam RV.1.128.1c. |
 |
agniḥ | svastimān Aś.2.10.7. |
 |
agniḥ | sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam Mś.1.4.2.7,15. See agner ahaṃ sviṣṭakṛto, and agneḥ sviṣṭakṛto 'haṃ deva-. |
 |
agniḥ | śarīraṃ veveṣṭu AVś.2.12.8c; AVP.2.5.7c. |
 |
agniḥ | śarīraṃ sacate yadaidhaḥ AVś.12.3.2c. |
 |
agniḥ | śardham anavadyaṃ yuvānam RV.1.71.8c; VS.33.11c; TS.1.3.14.6c; MS.4.4.15c: 240.8. |
 |
agniḥ | śāntiḥ TA.4.42.5. |
 |
agniḥ | śukreṇa śociṣā RV.8.56 (Vāl.8).5c; KS.39.15c. Cf. agniṃ śukreṇa, agnis tigmena, vṛṣā śukreṇa, and uṣaḥ śukreṇa. |
 |
agniḥ | śucivratatamaḥ RV.8.44.21a; TS.1.3.14.8a; 5.5.3a; MS.1.5.1a: 66.18; 4.10.1: 143.13; 4.10.2: 147.12; KS.19.14; 40.14a; AB.7.7.3; JB.2.137; śB.12.4.4.5a; Aś.2.1.25; śś.2.2.10. |
 |
agniḥ | śṛṅge davidhvat RV.8.60.13b. |
 |
agniḥ | śociṣmāṃ atasāny uṣṇan RV.2.4.7c. Cf. agniś cid dhi. |
 |
agniḥ | śraddhāṃ ca medhāṃ ca śG.2.10.6a. |
 |
agniḥ | kaṇvāya saubhagam RV.1.36.17b. |
 |
agnihotāra | ṛtasāpo adruhaḥ RV.10.66.8c. |
 |
agnihotrahutāṃ | yatra lokaḥ AVś.3.28.6b. |
 |
agnihotrahutāś | ca ye AVP.14.7.8b. |
 |
agnihotraṃ | vaiśvadevī duhānā AVP.6.10.2b. |
 |
agnihotraṃ | sāyaṃprātar gṛhāṇāṃ niṣkṛtiḥ sviṣṭaṃ suhutaṃ yajñakratūnāṃ prāyaṇaṃ suvargasya lokasya jyotiḥ TA.10.63.1; MahānU.22.1. |
 |
agnihotraṃ | ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām GB.1.3.22; Vait.12.1. |
 |
agnihotraṃ | ca śraddhā ca AVś.11.7.9a. |
 |
agnihotram | MS.1.8.1: 115.10; TA.10.62.1; MahānU.22.1. |
 |
agnihotram | iva somena Kś.25.11.21c; Apś.10.13.10c. |
 |
agnihotram | upāsate ChU.5.24.4d. |
 |
agnihotraṃ | pīyūṣaḥ KS.39.8; Apś.16.32.4. |
 |
agnihotṛbhyo | devebhyaḥ svāhā TB.3.7.10.4d; Apś.14.32.5d. |
 |
agnihotreṇedaṃ | havir ajuṣatāvīvṛdhata (Aś. -vīvṛdhanta), maho jyāyo 'kṛta TB.3.5.10.4; Aś.1.9.5. Cf. agnir idaṃ etc., and agnir hotreṇedaṃ etc. |
 |
agnihotrī | gṛhebhyaḥ JB.1.20b; śB.11.3.1.5b. |
 |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena Vait.19.16. Cf. Kś.25.12.6. |
 |
agnihvarebhyas | tvā see agnijihvebhyas tvā. |
 |
agnijā | asi prajāpate retaḥ TA.4.2.4; 5.2.10; Apś.15.2.1. |
 |
agnijihvā | asaṃścata TA.1.5.1d. |
 |
agnijihvā | ṛtāvṛdhaḥ RV.1.44.14b; 7.66.10b. |
 |
agnijihvā | dhūmaśikhā AVś.11.9.19c. |
 |
agnijihvā | manavaḥ sūracakṣasaḥ RV.1.89.7c; VS.25.20c; KS.35.1c; Apś.14.16.1c. |
 |
agnijihvebhyas | (MS. agnihvarebhyas) tvartāyubhya (MS. tvā ṛtāyubhyā) indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ TS.3.5.8.1; MS.1.3.35: 41.16. P: agnijihvebhyas tvartāyubhyaḥ TS.3.5.9.2. See next. |
 |
agnijihvebhyas | tvartāyubhyo vātāpibhyaḥ parjanyātmabhya indrajyeṣṭhebhyo varuṇarājabhyaḥ KS.29.5. See prec. |
 |
agnijyotiṣaṃ | tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm VSK.3.2.1; Vait.7.9; Kś.4.14.13. |
 |
agnim | anvā rabhāmahe SV.1.91b; VS.9.26b; TS.1.7.10.3b; MS.1.11.4b: 164.12; KS.14.2b; śB.5.2.2.8b; Apś.24.12.7a. See agniṃ gīrbhir havāmahe. |
 |
agnim | aśvatthād adhi havyavāham TB.1.2.1.16c; Vait.5.7c; Apś.5.8.5c. |
 |
agnim | astoṣy ṛgmiyam RV.8.39.1a. |
 |
agnim | āgnīdhrāt Apś.11.19.8. Cf. agnir agnīd, agnir āgnīdhrāt and following, and agner āgnīdhram. |
 |
agnim | ājyasya vetu vaujhak śB.2.2.3.19. See under agna ājyasya. |
 |
agnim | āpo bibhraty agnir aśmasu AVś.12.1.19b. |
 |
agnim | ārebhiṣe yadi vā samiddham AVP.5.36.4b,8b. |
 |
agnim | ā vaha KB.8.8; śB.1.4.2.16; 2.6.1.22; TB.3.5.3.2; śś.1.5.3; 5.11.4. P: agnim Aś.1.3.8. Cf. agnim agna ā vaha. |
 |
agnim | ichadhvaṃ bhāratāḥ TA.1.27.2b. |
 |
agnim | icha rucā tvam VS.11.19b; TS.4.1.2.3b; MS.2.7.2b: 75.13; KS.16.2b; 19.3; śB.6.3.3.11. |
 |
agnim | itthā tirohitam RV.3.9.5b. |
 |
agnim | indraṃ vayodhasam VS.28.24c; TB.2.6.17.1d. |
 |
agnim | indraṃ vṛtrahaṇā huve 'ham (MS. -haṇaṃ huvema) AVś.7.110.2d; MS.4.12.6d: 194.12. See agnī indrā. |
 |
agnim | indraṃ bṛhaspatim PG.3.4.8a. |
 |
agnim | indhāno manasā RV.8.102.22a; SV.1.19a. |
 |
agnim | indhīta martyaḥ SV.1.82b. Cf. agnim īḍīta. |
 |
agnim | indhe vivasvabhiḥ SV.1.19c. See agnim īdhe. |
 |
agnim | iva jātam abhi saṃ dhamāmi AVś.8.2.4b. |
 |
agnim | īḍā yajadhyai RV.8.39.1b. |
 |
agnim | īḍiṣva yanturam RV.8.19.2b; SV.2.1038b. |
 |
agnim | īḍiṣvāvase (JB.Vait. īl-) RV.8.71.14a; AVś.20.103.1a; SV.1.49a; JB.1.151; Vait.39.8; 40.2. |
 |
agnim | īḍīta martyaḥ RV.5.21.4b. Cf. agnim indhīta. |
 |
agnim | īḍītādhvare haviṣmān RV.6.16.46b. |
 |
agnim | īḍe kavikratum RV.3.27.12c. |
 |
agnim | īḍenyaṃ kavim RV.5.14.5a. |
 |
agnim | īḍe (śś.śG. īle) purohitam RV.1.1.1a; ArS.3.4a; TS.4.3.13.3a; MS.4.10.5a: 155.1; KS.2.14a; GB.1.1.29a; Aś.2.1.26; śś.6.4.1; 14.52.1; AG.3.5.6; śG.4.5.7; N.7.15a. P: agnim īḍe Aś.4.13.7; Lś.4.10.5; Mś.5.1.4.7; VHDh.5.429; 7.64; 8.250; Karmap.3.1.16. Cf. Rvidh.1.13.5; 16.1; 2.31.6; BDh.4.6.1. |
 |
agnim | īḍe (VSK. īle) pūrvacittiṃ (TS. pūrvacittau) namobhiḥ VS.13.43b; VSK.14.4.6b; TS.4.2.10.2b; MS.2.7.17b: 102.4; KS.16.17b; śB.7.5.2.19. |
 |
agnim | īḍe bhujāṃ yaviṣṭham RV.10.20.2a. |
 |
agnim | īḍe rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutam AVP.4.33.4cd. The first two words are put by emendation at the end of pāda b in the corresponding stanza of AVś. See rakṣohaṇaṃ yajñavṛdhaṃ. |
 |
agnim | īḍe vyuṣṭiṣu RV.1.44.4d. |
 |
agnim | īḍe sa u śravat RV.8.43.24c; 44.6c; SV.2.893c. |
 |
agnim | īdhe vivasvabhiḥ RV.8.102.22c. See agnim indhe. |
 |
agnim | īle see agnim īḍe. |
 |
agnim | ukthāni vāvṛdhuḥ RV.2.8.5b. |
 |
agnim | ukthair ṛṣayo vi hvayante RV.10.80.5a. |
 |
agniṃ | yaja śB.2.2.3.24; 5.2.31; 3.7,12; 3.4.4.11; Apś.2.19.6; Mś.1.3.2.10,15. Cf. agniṃ kavyavāhanaṃ yaja, and Apś.2.18.3. |
 |
agnim | ugram ūtaye AVP.3.34.2b. |
 |
agniṃ | yajadhvaṃ haviṣā tanā girā RV.2.2.1b. |
 |
agnim | u śreṣṭhaśociṣam SV.2.764b. See agniṃ śre-, and cf. agniṃ pāvakaśociṣam. |
 |
agniṃ | yajñeṣu pūrvyam RV.8.23.22b; 39.8e; 60.2d; 102.10c; AVś.20.103.3d; SV.2.903d; JB.2.226. |
 |
agnim | uṣasam aśvinā dadhikrām RV.3.20.1a; BṛhD.4.102. |
 |
agniṃ | yanti draviṇaṃ bhikṣamāṇāḥ RV.7.10.3b; MS.4.14.3b: 218.7; TB.2.8.2.4b. |
 |
agnim | uṣāṃ na jarate haviṣmān RV.1.181.9b. |
 |
agniṃ | yanturam apturam RV.3.27.11a. |
 |
agnim | ṛtvā te parāñco vyathantām AVś.4.40.1c. |
 |
agniṃ | yamaṃ mātariśvānam āhuḥ RV.1.164.46d; AVś.9.10.28d; N.7.18d. |
 |
agnim | eṣāṃ nir hvayāmi śarīrāt AVP.12.6.2b. |
 |
agniṃ | yaś cakra āsyam AVś.10.7.33c. |
 |
agniṃ | pade parame tasthivāṃsam RV.1.72.4d. |
 |
agniṃ | yā garbhaṃ dadhire virūpāḥ MS.2.13.1c: 151.9. See agniṃ garbhaṃ, and yā agniṃ garbhaṃ. |
 |
agniṃ | paristṛṇīhi Vait.2.7. |
 |
agniṃ | yujam akṛta vājy arvā TS.7.5.19.1; KSA.5.15. |
 |
agniṃ | pādaṃ brahmaṇā dhārayanti GB.1.5.24d. |
 |
agniṃ | yunajmi (VSK. yunagmi) śavasā ghṛtena VS.18.51a; VSK.20.3.1a; TS.4.7.13.1a; 5.4.10.1; MS.2.12.3a: 146.5; 3.4.4: 49.16; KS.18.15a; 22.1; śB.9.4.4.3; Mś.6.2.6.9. P: agniṃ yunajmi KS.35.2; Kś.18.6.16; Apś.14.17.1; 17.23.1. |
 |
agniṃ | pāvakaśociṣam RV.8.44.13b; SV.2.1062b. Cf. agniṃ śreṣṭhaśociṣam, and agnim u śreṣṭha-. |
 |
agniṃ | rathaṃ na vedyam RV.8.84.1c. See agne rathaṃ etc. |
 |
agniṃ | purā tanayitnor acittāt RV.4.3.1c; SV.1.69c; TS.1.3.14.1c; MS.4.11.4c: 172.12; KS.7.16c. |
 |
agniṃ | rathānāṃ yamam RV.8.103.10c. |
 |
agniṃ | purīṣyam aṅgirasvad achemaḥ VS.11.16; TS.4.1.2.2; 5.1.2.4; MS.2.7.2: 75.8; 3.1.3: 4.13; KS.16.1; 19.2; śB.6.3.3.3; Mś.6.1.1.12; Apś.16.2.6. P: agniṃ purīṣyam Kś.16.2.11. Cf. agneḥ purīṣam etc. |
 |
agniṃ | rājantaṃ divyena śociṣā RV.3.2.4d. |
 |
agniṃ | purīṣyam aṅgirasvad achehi Apś.16.2.5. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
 |
agniṃ | rājānaṃ cāntareṇa mā saṃcāriṣṭa Apś.10.31.7. |
 |
agniṃ | purīṣyam aṅgirasvad ābhara MS.2.7.2: 75.8; 3.1.3: 4.11; Mś.6.1.1.11. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
 |
agniṃ | rāye purumīḍha śrutaṃ naraḥ RV.8.71.14c; AVś.20.103.1c; SV.1.49c; JB.1.151. |
 |
agniṃ | purīṣyam aṅgirasvad bharāmaḥ VS.11.47; TS.4.1.2.2; 5.1.2.5; MS.2.7.4: 79.9; KS.16.1; śB.6.4.4.14; Apś.16.3.13. P: agniṃ purīṣyam Kś.16.3.13. |
 |
agniṃ | vaḥ pūrvyaṃ huve RV.8.23.7a. |
 |
agniṃ | purīṣyam aṅgirasvad bhariṣyāmaḥ VS.11.16; TS.4.1.2.2; 5.1.2.5; MS.2.7.2: 75.9; 3.1.3: 4.15; KS.16.1; śB.6.3.3.4; Apś.16.2.7; Mś.6.1.1.13. P: agniṃ purīṣyam Kś.16.2.13. |
 |
agniṃ | vaḥ pūrvyaṃ girā RV.8.31.14a; TS.1.8.22.3a; MS.2.13.7a: 156.10; 4.11.2: 164.11; KS.11.12a; Mś.5.1.6.7. Cf. BṛhD.6.75. |
 |
agniṃ | pūrvasya śevasya RV.10.20.7b. |
 |
agniṃ | vayaṃ trātāraṃ yajāmahe menihanaṃ valagahanam AVP.2.51.1. See next. |
 |
agniṃ | pṛthivyām amṛtasya jityai (Aś. yonau) Aś.2.2.4b; śś.2.6.7b; Apś.6.1.8b; Mś.1.6.1.4b; ApMB.2.15.14b. |
 |
agniṃ | vayaṃ trātāraṃ havāmahe AVP.2.50.1. See prec. |
 |
agniṃ | pra ṇayāmi manasā śivena śG.1.7.9a. Cf. agniṃ dadhāmi. |
 |
agniṃ | vayo antarikṣe patantaḥ RV.10.80.5c. |
 |
agniṃ | pratyakṣadaivatam RVKh.10.142.6b. |
 |
agniṃ | vardhantu no giraḥ RV.3.10.6a. |
 |
agniṃ | prayaty adhvare RV.5.28.6b; 8.71.12b; TB.3.5.2.3b; śB.1.4.1.39b. |
 |
agniṃ | vasiṣṭho havate purohitaḥ RV.10.150.5c. |
 |
agniṃ | brūmo vanaspatīn AVś.11.6.1a; AVP.15.13.1a; Kauś.9.2,4. |
 |
agniṃ | vasumantaṃ somaṃ rudravantam indraṃ marutvantaṃ varuṇam ādityavantaṃ yaja Mś.5.1.10.6. |
 |
agniṃ | bharantam (MS.KS. bharantā) asmayum VS.11.13c; TS.4.1.2.1c; MS.2.7.2c: 75.4 (mss. asmayuḥ; Padap. asmayur); KS.16.1c; śB.6.3.2.3. |
 |
agniṃ | viśa īḍate adhvareṣu RV.7.10.5b. |
 |
agniṃ | bhariṣyad aparāvapiṣṭham TS.4.1.3.1b. |
 |
agniṃ | viśa īḍate mānuṣīr yāḥ RV.10.80.6a. |
 |
agniṃ | bhariṣyantī antaḥ MS.2.7.3c: 77.2; KS.16.3. See agnim antar. |
 |
agniṃ | viśvamano girā RV.8.23.2b. |
 |
agniṃ | bhrātaraṃ sadam it sakhāyam RV.10.7.3b. |
 |
agniṃ | viśvā abhi pṛkṣaḥ sacante RV.1.71.7a. |
 |
agniṃ | manuṣo nahuṣo vi jātaḥ RV.10.80.6b. |
 |
agniṃ | viśvāyuvepasam RV.8.43.25a. |
 |
agniṃ | manuṣyā ṛṣayaḥ sam īdhire RV.10.150.4b. |
 |
agniṃ | viśveṣām aratiṃ vasūnām RV.1.58.7c. |
 |
agniṃ | manthanti vedhasaḥ RV.6.15.17b. |
 |
agniṃ | vṛṇānā vṛṇate kavikratum RV.5.11.4d. |
 |
agniṃ | manthāma pūrvathā RV.3.29.1d. |
 |
agniṃ | vaiśvānaraṃ yaja Mś.6.2.5.18. |
 |
agniṃ | mandraṃ purupriyam RV.8.43.31a. |
 |
agniṃ | vaiśvānaraṃ vibhum AVś.4.23.4b; AVP.4.33.2b; TS.4.1.5.2d. |
 |
agniṃ | manye pitaram agnim āpim RV.10.7.3a; AB.4.7.5; KB.25.10. P: agniṃ manye pitaram śś.11.13.5; 14.51.7. |
 |
agniṃ | vaiśvānaraṃ gacha svāhā VS.6.21; TS.1.3.11.1; 6.4.1.4; MS.1.2.18: 28.3; 3.10.7: 139.2; KS.3.8; śB.3.8.5.4. |
 |
agniṃ | martāsa indhate AVś.12.1.20c. |
 |
agniṃ | vo duryaṃ vacaḥ RV.8.74.1c; SV.1.87c; 2.914c. |
 |
agniṃ | mahām avocāma suvṛktim RV.10.80.7b. |
 |
agniṃ | vo devam agnibhiḥ sajoṣāḥ RV.7.3.1a; SV.2.569a; KS.35.1a; AB.5.18.6; JB.3.207a; KB.26.11; PB.14.8.1; Apś.14.17.1a. P: agniṃ vo devam Aś.4.13.7; 8.10.1; śś.10.10.2; 14.53.1. |
 |
agniṃ | maho dhanasātāv ahaṃ huve RV.10.150.4c. |
 |
agniṃ | vo devayajyayā RV.8.71.12a. |
 |
agniṃ | mitraṃ varuṇaṃ sātaye bhagam RV.10.63.9c; TS.2.1.11.1c; TB.2.7.13.3c. |
 |
agniṃ | vo vṛdhantam RV.8.102.7a; SV.1.21a; 2.296a; JB.3.81; PB.12.12.1; Aś.7.8.1; śś.12.10.9. |
 |
agniṃ | mitraṃ na kṣitiṣu praśaṃsyam RV.2.2.3d. |
 |
agniṃ | vyuṣṭiṣu kṣapaḥ RV.1.44.8b. |
 |
agniṃ | mitraṃ na darśatam RV.1.38.13c. |
 |
agniṃ | śaṃ yoś ca dātave RV.8.71.15b. |
 |
agniṃ | mitraṃ na samidhāna ṛñjate RV.1.143.7b; TB.1.2.1.12b; Apś.5.6.3b. |
 |
agniṃ | śamanam ud bhare AVP.9.7.12d. |
 |
agniṃ | mūrdhānaṃ divo apratiṣkutam RV.3.2.14c. |
 |
agniṃ | śastibhis turvaṇiḥ sajoṣāḥ RV.1.186.3b. |
 |
agniṃ | śukreṇa śociṣā RV.1.45.4d. Cf. agniḥ śukreṇa. |
 |
agniṃ | śumbhāmi manmabhiḥ RV.8.44.26c. |
 |
agniṃ | śreṣṭhaśociṣam RV.8.19.4b. See agnim u śre-. |
 |
agniṃ | sa ṛchatu yo maitasyai (KS. -syā) diśo 'bhidāsati KS.7.2; Apś.6.18.3. See next but one, and yo maitasyā. |
 |
agniṃ | sacanta vidyuto na śukrāḥ RV.3.1.14b. |
 |
agniṃ | sadiśāṃ devaṃ devatānām ṛchatu yo maitasyai diśo 'bhidāsati TB.3.11.5.1. See under prec. but one. |
 |
agniṃ | sadhasthe mahati VS.11.18c; TS.4.1.2.3c; MS.2.7.2c: 75.12; KS.16.2c; śB.6.3.3.8. |
 |
agniṃ | sadhasthe sadaneṣu sukratum MS.2.7.16b: 101.5; KS.39.3b. |
 |
agniṃ | sadhasthe sadaneṣv acyutam MS.2.7.16b: 101.3; KS.39.3b. |
 |
agniṃ | sadhasthe sadaneṣv adbhutam MS.2.7.16b: 101.1; KS.39.3b. |
 |
agniṃ | samādhehi MS.1.5.14: 83.20; Mś.1.6.3.13. See agnīn etc. |
 |
agniṃ | samiddhaṃ bhagam ūtaye huve RV.7.44.1b. |
 |
agniṃ | samudravāsasam RV.8.102.4c,5c,6c; SV.1.18c; TS.3.1.11.8c (ter); MS.4.11.2c (ter): 166.16; 167.2,4; KS.40.14c (ter). |
 |
agniṃ | sāmityam upa saṃ sadema AVP.1.92.3a. |
 |
agniṃ | sāmrājyāya Mś.6.2.5.31 (ūha of bṛhaspatiṃ sāmrājyāya in devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa ...). |
 |
agniṃ | sudītaye chardiḥ RV.8.71.14d; AVś.20.103.1d. See agniḥ su-. |
 |
agniṃ | sudītiṃ sudṛśaṃ gṛṇantaḥ RV.3.17.4a; MS.4.13.5a: 205.13; KS.18.21a; TB.3.6.9.1a; Aś.9.9.7. P: agniṃ sudītim śś.5.19.11; Mś.5.2.8.34. |
 |
agniṃ | sumnāya dadhire puro janāḥ RV.3.2.5a; 10.140.6b; SV.2.1171b; VS.12.111b; TS.4.2.7.3b; MS.2.7.14b: 96.1; KS.16.14b; śB.7.3.1.34. |
 |
agniṃ | sūktebhir vacobhir īmahe (SV. vṛṇīmahe) RV.1.36.1c; SV.1.59c. |
 |
agniṃ | sūnuṃ sanaśrutam RV.3.11.4a. |
 |
agniṃ | sūnuṃ sahaso jātavedasam RV.8.71.11a; SV.2.905a. |
 |
agniṃ | sūryaṃ candram TB.3.12.7.5a. |
 |
agniṃ | somaṃ sviṣṭakṛt VS.21.58e; MS.3.11.5e: 148.5; TB.2.6.14.6e. |
 |
agniṃ | somam (āvaha) Aś.1.3.8. Perhaps to be divided into agnim (āvaha), and somam (āvaha). |
 |
agniṃ | stuhi daivavātaṃ devaśravaḥ RV.3.23.3c. |
 |
agniṃ | stomena bodhaya RV.5.14.1a; VS.22.15a; TS.4.1.11.4a; MS.4.10.1a: 144.2; 4.10.2: 145.7; KS.19.14a; 20.14; KB.1.4; śB.2.2.3.21a; śś.2.5.13; (14.52.12); Apś.5.28.10; Mś.5.1.2.7. P: agniṃ stomena MS.4.10.3: 151.1; śś.2.2.18; 6.4.1; 12.10.9; Mś.5.1.3.9. |
 |
agniṃ | stoṣāṇy ajaraṃ bṛhantam RV.10.88.3b. |
 |
agniṃ | sruco adhvareṣu prayatsu VS.27.14c; TS.4.1.8.1c; MS.2.12.6b: 150.3; KS.18.17b. See agniḥ sruco, and sruco adhvareṣu. |
 |
agniṃ | svāhā MS.4.10.3: 149.5 (bis). Cf. agnaye svāhā, agnim agnau svāhā, and svāhāgnim. |
 |
agniṃ | sviṣṭakṛtaṃ yaja śB.2.2.3.24; 5.2.39; 3.10,15; 5.2.2.18; 4.4.24; Apś.2.21.6; Mś.1.3.2.25. |
 |
agniṃ | sviṣṭakṛtam (sc. yajāmahe) TB.3.5.7.5; 6.12.1; Aś.1.6.3. Cf. agnīvaruṇau sviṣṭakṛtau. |
 |
agniṃ | sviṣṭakṛtam ā huvema KS.2.15d; TB.2.4.1.4d; Apś.9.8.8d. |
 |
agniṃ | sve yonāv (VSKṃS.KS. yonā) abhār (Apś. yonau bhariṣyaty) ukhā VS.12.61b; VSK.12.4.17b; TS.4.2.5.2b; MS.2.7.11b: 90.12; KS.16.11b; śB.7.1.1.43; Apś.16.10.8b. |
 |
agniṃ | haviṣā vardhantaḥ RV.10.20.8c. |
 |
agniṃ | havyāya voḍhave RV.5.14.3c; TS.4.3.13.8c; MS.4.10.1c: 143.10; KS.19.14c. |
 |
agniṃ | havyebhir īḍate RV.8.74.6b. |
 |
agniṃ | hitaprayasaḥ śaśvatīṣv ā RV.8.60.17c. |
 |
agniṃ | hinvantu no dhiyaḥ RV.10.156.1a; SV.2.877a. Ps: agniṃ hinvantu naḥ Aś.4.13.7; agniṃ hinvantu śś.6.4.1. Cf. BṛhD.8.61. |
 |
agniṃ | huvema paramāt sadhasthāt TA.10.2.1b. See ukthair havāmahe, and ugraṃ huvema. |
 |
agniṃ | hṛdayena VS.39.8; TS.1.4.36.1; TA.3.21.1. |
 |
agniṃ | hṛdayyaṃ śokam AVś.6.18.1c. |
 |
agniṃ | hotāraṃ vidathāya jījanan RV.10.11.3d; AVś.18.1.20d. |
 |
agniṃ | hotāram ajaraṃ rathaspṛtam AVP.12.19.9b; Kauś.6.11b. |
 |
agniṃ | hotāram adha dhīr ajāyata RV.10.11.4d; AVś.18.1.21d. |
 |
agniṃ | hotāram antarā vivṛttāḥ Aś.1.3.24b. See hotāram agnim antarā. |
 |
agniṃ | hotāram iha (MSṃś. upa) taṃ huve TS.1.5.10.3a; 6.8.3; MS.1.4.1a: 47.4; 1.4.5: 52.17; Apś.4.4.5; Mś.1.4.1.13. See agnir hotopa. |
 |
agniṃ | hotāram īḍate RV.6.14.2c. |
 |
agniṃ | hotāram īḍate namobhiḥ RV.5.1.7b. |
 |
agniṃ | hotāram īḍate vasudhitim RV.1.128.8a. |
 |
agniṃ | hotāram upa etc. see agniṃ hotāram iha. |
 |
agniṃ | hotāraṃ paribhūtamaṃ (SV. paribhūtaraṃ) matim RV.10.91.8b; SV.2.334b; KS.39.13b; JB.3.88b; TB.3.11.6.3b; Apś.16.35.5b. |
 |
agniṃ | hotāraṃ pra vṛṇe miyedhe RV.3.19.1a. |
 |
agniṃ | hotāraṃ manuṣaḥ svadhvaram RV.6.15.4b. |
 |
agniṃ | hotāraṃ manye dāsvantam RV.1.127.1a; AVś.20.67.3a; SV.1.465a; 2.1163a; VS.15.47a; TS.4.4.4.8a; MS.2.13.8a: 158.2; KS.26.11a; 39.15a; Aś.8.1.2; śś.18.23.9, (10). Ps: agniṃ hotāraṃ manye KS.20.14; Vait.29.8; Mś.6.2.2.21; agniṃ hotāram śś.10.7.7; Kś.17.12.16; Svidh.2.3.2. Cf. BṛhD.4.4. |
 |
agniṃ | hotrāt (mss. hotrān) svāhā MS.4.10.3: 149.6. |
 |
agniṃ | hotrāyā vaha śB.1.4.2.17; 2.6.1.22; TB.3.5.3.2; Aś.1.3.22; 2.19.8; śś.1.5.5. |
 |
agniṃ | kavyavāhanaṃ yaja śB.2.6.1.31. Cf. agniṃ yaja. |
 |
agniṃ | kavyavāhanam āvaha Mś.5.1.4.14. |
 |
agniṃ | kulāyam abhisaṃviśantīḥ (Apś. -vasānāḥ) MS.4.2.10c: 32.15; Apś.7.17.1c. Cf. agniṃ gṛhapatim abhi-. |
 |
agniṃ | kṛte svadhvare RV.5.17.1c. |
 |
agniṃ | kravyādam akṛṇvan guhānāḥ SMB.1.1.4a. Cf. GG.2.1.10. |
 |
agniṃ | kṣaitrāya sādhase RV.8.71.12d. |
 |
agniṃ | khananta (TS. khaniṣyanta) upasthe asyāḥ VS.11.21d; TS.4.1.2.4d; MS.2.7.2d: 75.18; KS.16.2d; śB.6.3.3.13. |
 |
agniṃ | khātvī na ā bhara TS.4.1.1.4d. Cf. VS.1.11; MS.2.7.1: 74.17. |
 |
agniṃ | gacha svar yajamānāya vinda VSK.1.10.5d; Kś.2.8.14d. |
 |
agniṃ | garbhaṃ dadhire virūpāḥ TS.5.6.1.1c. See agniṃ yā garbhaṃ, and yā agniṃ garbhaṃ. |
 |
agniṃ | gīrbhir namobhir ā kṛṇudhvam RV.10.6.5b. |
 |
agniṃ | gīrbhir havāmahe RV.8.11.6c; 10.141.3b; RVKh.10.187.1b; AVś.3.20.4b; AVP.3.34.6b; Aś.2.18.3b; N.14.32c. See agnim anvā. |
 |
agniṃ | gṛhapatiṃ gārhapatyāt Mś.7.2.2.31. |
 |
agniṃ | gṛhapatim abhisaṃvasānāḥ TB.3.7.4.4b,5b; Apś.4.1.10b (bis). P: agniṃ gṛhapatim Apś.3.9.1. Cf. agniṃ kulāyam. |
 |
agniṃ | gṛhapatiṃ pṛthak VS.28.34b; TB.2.6.17.7b. |
 |
agniṃ | gṛhṇāmi surathaṃ yo mayobhūḥ TB.3.7.4.3a; Apś.4.1.8a. |
 |
agniṃ | gharmaṃ surucaṃ yāmann iṣṭaye RV.1.112.1b; AB.1.21.14. |
 |
agniṃ | ghṛtena vāvṛdhuḥ RV.5.14.6a. |
 |
agniṃ | ghṛtena haviṣā saparyan TB.2.6.16.2b. |
 |
agniṃ | ca viśvaśaṃbhuvam RV.1.23.20c; 10.9.6c; AVś.1.6.2c; AVP.1.1.3c; KS.2.14c; TB.2.5.8.6c; Apś.8.8.7c. |
 |
agniṃ | ca havyavāhanam RV.2.41.19c. |
 |
agniṃ | jyotir nicāyya TS.4.1.1.1c; MS.2.7.1c (bis): 73.9; 74.17; 3.1.1: 1.7; KS.15.11c; 16.1c. Cf. agner jyotir. |
 |
agniṃ | taṃ vo duvasyata RV.3.13.3c. |
 |
agniṃ | taṃ gīrbhir hinuhi sva ā dame RV.1.143.4c. |
 |
agniṃ | taṃ manye yo vasuḥ RV.5.6.1a; SV.1.425a; 2.1087a; VS.15.41a; MS.2.13.7a: 156.17; KS.39.14a; KB.23.1; śB.13.5.1.8; Aś.7.8.1. Ps: agniṃ taṃ manye Aś.2.19.35; 4.13.7; 10.10.2; śś.3.17.5; 6.4.13; 10.6.2; (16.7.13); Lś.10.9.9; agniṃ tam Kś.17.12.14. |
 |
agniṃ | tarpayāmi BDh.2.5.9.5. Cf. agnis tṛpyatu. |
 |
agniṃ | te vasuvantam (AVP. vasumantam) ṛchantu, ye māghāyavaḥ prācyā diśo 'bhidāsān AVś.19.18.1; AVP.7.17.1. |
 |
agniṃ | te haraḥ siṣaktu yātudhāna svāhā AVP.2.82.1. |
 |
agniṃ | toke tanaye śaśvad īmahe RV.8.71.13c. |
 |
agniṃ | tvāhur vaiśvānaram AVP.1.95.3a; GB.1.2.21a; Vait.6.7a. |
 |
agniṃ | dadhāmi manasā śivena śG.3.4.2a. Cf. agniṃ pra ṇayāmi. |
 |
agniṃ | dūtaṃ vṛṇīmahe RV.1.12.1a; AVś.20.101.1a; SV.1.3a; 2.140a; TS.2.5.8.5 (bis); 5.5.6.1; MS.4.10.2a: 145.3; KS.20.14a; AB.4.31.4; KB.1.4; 22.2; GB.1.2.23a; JB.3.22,188,331; PB.11.7.3a; ṣB.5.1.7; AdB.1.7; śB.1.4.1.34; 3.8; TB.3.5.2.3a; Aś.1.2.7; śś.1.4.9; 6.4.1; 10.3.2; Vait.39.8; 40.2; (Lś.4.7.1; 5.19); Apś.17.7.4. P: agniṃ dūtam Aś.4.13.7; 7.10.3; śś.14.52.2; AG.11.11.2; BṛhPDh.9.58,316; Karmap.3.1.16. Cf. BṛhD.2.145. Cf. agne dūtaṃ vareṇyam, and adyā dūtaṃ. |
 |
agniṃ | dūtaṃ puro dadhe RV.8.44.3a; VS.22.17a; KS.2.15a; 19.14; Rvidh.2.25.5. |
 |
agniṃ | dūtaṃ prati yad abravītana RV.1.161.3a. |
 |
agniṃ | devā ajanayann ajuryam RV.10.88.13b. |
 |
agniṃ | devā vāśīmantam RV.10.20.6c. |
 |
agniṃ | devāso agriyam RV.6.16.48a. |
 |
agniṃ | devāso mānuṣīṣu vikṣu RV.2.4.3a. |
 |
agniṃ | deveddham abhy arcase girā RV.10.64.3b. |
 |
agniṃ | dvitīyaṃ trivṛtaṃ ca (TA. tṛtīyaṃ ca) haṃsam AVś.10.8.17d; TA.2.15.1d. |
 |
agniṃ | dveṣo yotavai no gṛṇīmasi RV.8.71.15a. |
 |
agniṃ | dhībhir namasyata SV.2.866d. See agniṃ dhībhiḥ saparyata. |
 |
agniṃ | dhībhir manīṣiṇaḥ RV.8.43.19a. |
 |
agniṃ | dhībhir havāmahe KS.21.13b. |
 |
agniṃ | dhībhiḥ saparyata RV.5.25.4d; 8.103.3d. Cf. agniṃ dhībhir namasyata. |
 |
agniṃ | dhīṣu prathamam agnim arvati RV.8.71.12c. |
 |
agniṃ | nakṣanta (SV. nakṣantu) no giraḥ RV.8.103.1d; SV.1.47d; 2.865d. |
 |
agniṃ | na nagna upa sīdad ūdhaḥ RV.10.61.9b. |
 |
agniṃ | na mā mathitaṃ saṃ didīpaḥ RV.8.48.6a. P: agniṃ na mā mathitam śś.14.53.6. |
 |
agniṃ | naras triṣadhasthe sam īdhire (SVṭS.JB. indhate) RV.5.11.2b; SV.2.259b; TS.4.4.4.3b; KS.39.14b; JB.3.63. |
 |
agniṃ | naro janayatā suśevam RV.3.29.5d. |
 |
agniṃ | naro dīdhitibhir araṇyoḥ RV.7.1.1a; SV.1.72a; 2.723a; KS.34.19a; 39.15a; AB.5.5.16; JB.2.328; KB.22.7; 25.11; ā.1.1.2.1a; Aś.8.12.2,26; śś.17.8.2; Apś.14.16.1a; Mś.1.5.3.2; 6.2.2.21a; N.5.10a. Ps: agniṃ naro dīdhitibhiḥ VHDh.5.130; agniṃ naraḥ Aś.8.7.1; 8.4; 10.2.18; śś.10.5.2; 12.8; 13.20; 11.15.2; 14.54.5; Lś.4.10.2; Rvidh.2.25.1; 31.6; Svidh.3.7.9; VHDh.5.407. |
 |
agniṃ | naro yāmani bādhitāsaḥ RV.10.80.5b. |
 |
agniṃ | naro vi bharante gṛhe-gṛhe RV.5.11.4b. |
 |
agnim | agna ā vaha TS.2.5.9.4; KB.3.3; 12.7; TB.3.5.3.2; śB.1.4.2.16; śś.1.5.2. Cf. agnim ā vaha, and agna ā vaha. |
 |
agnim | agnīt tris-triḥ (Mś. agnīt triḥ) saṃmṛḍḍhi TB.3.3.7.3; Mś.2.2.1.32. Cf. for this and the next two agnīt paridhīṃś, and agnīd apas. |
 |
agnim | agnīt sakṛt-sakṛt saṃmṛḍḍhi TB.3.3.8.11. Cf. prec. |
 |
agnim | agnīt saṃmṛḍḍhi śB.1.4.4.13; 2.5.2.19,41; 6.1.44; Kś.3.1.12; 5.1. Cf. prec. but one. |
 |
agnim | agne Apś.5.28.6. |
 |
agnim | agnau svāhā Apś.6.1.8; Mś.1.6.1.4; ApMB.2.15.14. Cf. agnaye svāhā, and agniṃ svāhā. |
 |
agnim | achā devayatāṃ manāṃsi RV.5.1.4a. |
 |
agnim | atirugbhyām (MS. atī-) VS.25.3; MS.3.14.3: 178.10. |
 |
agnim | atyaṃ na marjayanta naraḥ RV.7.3.5b. |
 |
agnim | adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇan somāyājyaṃ badhnann indrāgnibhyāṃ chāgam MS.4.13.9: 211.5. P: agnim adya Mś.5.2.8.44. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśaṃ badhnann indrāgnibhyāṃ chāgam TB.3.6.15.1. P: agnim adya hotāram avṛṇīta Apś.7.27.7. |
 |
agnim | ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya chāgam VS.28.23; VSK.30.2.23. |
 |
agnim | ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya vayodhase chāgam VS.28.46; VSK.30.4.46. |
 |
agnim | ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyai meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān VS.21.59; VSK.23.58. P: agnim adya Kś.12.6.30; 19.7.11. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśān badhnan bṛhaspataye chāgam KS.19.13. |
 |
agnim | adya hotāram (commentary continues avṛṇītām imau yajamānau pacantau paktīḥ pacantau purolāśaṃ badhnantāv agnīṣomābhyāṃ chāgam [dviyajamānake]; and avṛṇateme yajamānāḥ pacantaḥ paktīḥ pacantaḥ purolāśaṃ badhnanto 'gnīṣomābhyāṃ chāgam [bahuyajamānake]. The version of the formula [comm. sūktavākapraiṣa: cf. Aś.3.6.16] in the singular does not seem to be mentioned) śś.5.20.5. Cf. the prec. six. |
 |
agnim | antar bhariṣyantī VS.11.31c; TS.4.1.3.2c; KS.16.3c; śB.6.4.1.11. See agniṃ bhariṣyantī. |
 |
agnim | antaś chādayasi AVś.9.3.14a. |
 |
agnim | annādam annādyāyādadhe VS.3.5c. See under annādam agnim. |
 |
agnim-agniṃ | vaḥ samidhā duvasyata RV.6.15.6a. |
 |
agnim-agniṃ | vo adhrigum RV.8.60.17a; śś.14.55.1. |
 |
agnim-agniṃ | havīmabhiḥ RV.1.12.2a; AVś.20.101.2a; SV.2.141a; TS.4.3.13.8a; MS.4.10.1a: 143.11; śś.2.2.11; 3.5.1. P: agnim-agnim MS.4.10.5: 155.8. |
 |
agnim-agnim | Mś.5.1.2.6. |
 |
agnimukhān | somavato ye ca viśve TS.7.3.11.3d; KSA.3.1d. |
 |
agninā | tapo 'nv abhavat (KS.KSA. ābhavat) TS.7.3.14.1; KS.35.15; KSA.3.4; TB.3.8.17.3; Apś.20.11.10. |
 |
agninā | turvaśaṃ yaduṃ parāvataḥ RV.1.36.18a. |
 |
agninā | dattāḥ MG.2.14.26. |
 |
agninā | devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi MS.2.18.11: 115.9. Cf. under gāyatreṇa chandasāgninā. |
 |
agninā | devena pṛtanā jayāmi TS.3.5.3.1; Apś.4.14.10; 13.18.8. Cf. indrena devena, viśvebhir devebhiḥ, and sarvebhir devebhiḥ. |
 |
agninā | devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā śG.1.16.3. |
 |
agninā | yajñaś cakṣuṣmān Apś.4.9.11; Mś.1.4.2.1. |
 |
agninā | rayim aśnavat RV.1.1.3a; TS.3.1.11.1a; 4.3.13.5a; MS.4.10.4a: 152.9; 4.4.16: 242.8; śB.11.4.3.19a; Aś.2.1.27; Kś.5.12.19a; Mś.5.1.3.18. P: agninā rayim śś.3.7.3; 15.8; śG.1.20.5. |
 |
agninā | varuṇena ca AVP.3.3.2d. Cf. mitreṇa varu-. |
 |
agninā | vipṛcā vayam Apś.9.3.20a. |
 |
agninā | viśvāṣāṭ TS.4.4.8.1; Apś.17.6.2. See agninartaṣāṭ. |
 |
agninā | havyā svaditāni vakṣat VS.29.10d; TS.5.1.11.4d; MS.3.16.2d: 185.1; KSA.6.2d. |
 |
agnināgne | Apś.5.28.6. |
 |
agnināgne | brahmaṇā, ānaśe vyānaśe sarvam āyur vyānaśe TB.1.1.7.2; 2.1.24. P: agnināgne brahmaṇā Apś.5.12.1. Probably metrical: see the separate pādas. |
 |
agnināgniḥ | saṃvadatām TA.4.34.1f. Cf. agne agninā. |
 |
agnināgniḥ | saṃsṛjyate Kauś.108.2a. |
 |
agnināgniḥ | sam idhyate RV.1.12.6a; SV.2.194a; TS.1.4.46.3a; 3.5.11.5a; 5.5.6.1; MS.4.10.2a: 145.5; KS.15.12a; 20.14; 34.19a; AB.1.16.28a; 7.6.1; JB.1.65a; 3.37,331; KB.1.4; 8.1; PB.12.2.1; TB.2.7.12.3a; śB.12.4.3.5a; Aś.2.16.7; 3.13.12; śś.2.2.11; 3.5.1; 13.17; Apś.14.16.1; 17.7.4; Mś.5.1.2.15. P: agnināgniḥ MS.4.10.2: 146.10; 4.10.3: 148.13. Cf. BṛhD.2.145. |
 |
agninājyasya | vyantu vaujhak śB.2.2.3.19. See under agna ājyasya. |
 |
agnināmitrān | praty oṣata pratīcaḥ AVP.1.27.2b. Cf. arciṣātriṇo. |
 |
agninartaṣāṭ | KS.39.11. See agninā viśvāṣāṭ. |
 |
agninendreṇa | varuṇena viṣṇunā RV.8.35.1a. Ps: agninendrena Aś.9.11.14; agninā Rvidh.2.32.2. Cf. BṛhD.6.77. |
 |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) TS.7.3.11.2; KSA.3.1. |
 |
agninetrebhyo | devebhyaḥ puraḥsadbhyaḥ svāhā VS.9.35; śB.5.2.4.5. P: agninetrebhyaḥ Kś.15.1.20. See agnaye puraḥsade, and ye devāḥ puraḥsado. |
 |
agnipataye | 'gnaye me mṛḍa Apś.6.1.8. |
 |
agnipataye | 'gnaye me viddhi Apś.6.1.8. |
 |
agnipītasya | (soma deva te matividaḥ) Apś.13.14.14. Vikāra of indrapītasya, or narāśaṃsapītasya Apś.12.24.7 ff. Cf. TS.3.2.5.2. |
 |
agniprāṇo | bhavāmi AVP.1.97.3d. |
 |
agnir | nas tasmād enasaḥ MS.1.10.3c: 143.2; 4.14.17c: 245.2; KS.9.6c; Mś.1.8.3.34c. See agnir mā tasmād etc., agniṣ ṭvā tasmād etc., and ayaṃ tasmād. |
 |
agnir | nas tena nayatu prajānan AVP.5.6.7c. |
 |
agnir | nas tebhyo rakṣatu MS.1.4.3c (bis): 49.6,8. Cf. agnir mā tebhyo. |
 |
agnir | naḥ suṣṭutīr upa AVś.6.35.1c; VS.18.72c; Aś.8.11.4c; śś.2.5.3c. Cf. agnir ukthena. |
 |
agnir | nādīdec cita iddho ajmann ā RV.1.112.17b. |
 |
agnir | nārīṃ vīrakukṣiṃ puraṃdhim RV.10.80.1d. |
 |
agnir | nṛmedhaṃ prajayāsṛjat sam RV.10.80.3d. |
 |
agnir | netā bhaga iva kṣitīnām RV.3.20.4a; KB.15.2. P: agnir netā AB.3.18.7; 4.29.10; 31.8; 5.1.15; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; ā.1.2.1.7; Aś.5.14.17; śś.7.19.12. |
 |
agnir | no dūtaḥ praty etu vidvān (AVP. etu śatrūn) AVś.3.2.1a; AVP.3.5.1a. P: agnir no dūtaḥ Kauś.14.17. Cf. agnir naḥ śatrūn, agnir dūto ajiraḥ, and agnir hy eṣāṃ dūtaḥ. |
 |
agnir | no dūtaḥ prahito 'yam āgan AVP.11.11.4a. |
 |
agnir | no devaḥ suvite dadhātu TB.3.1.1.1d. |
 |
agnir | no navyasīṃ matim Aś.2.15.2b; śś.10.10.8b. |
 |
agnir | no yajñam upa vetu sādhuyā RV.5.11.4a. |
 |
agnir | no vanate (VSK. vanute; SVṭS.KS. vaṃsate) rayim RV.6.16.28c; SV.1.22c; VS.17.16c; VSK.18.2.1c; TS.4.6.1.5c; MS.2.10.2c: 132.17; KS.18.1c. |
 |
agnir | no vidvān praty etu śatrūn AVP.3.6.1a. See agnir naḥ śatrūn. |
 |
agnir | no havyavāhanaḥ RV.5.25.4c. |
 |
agnir | babhūva śavasā sumadrathaḥ RV.3.3.9b. |
 |
agnir | brahmāgnir yajño vanaspatir yajñiyaḥ VS.4.11; śB.3.2.2.7. P: agnir brahmā Kś.7.4.15. |
 |
agnir | brahmā nṛṣadane vidhartā RV.7.7.5b. |
 |
agnir | bhagaḥ savitedaṃ juṣantām Mś.3.5.13a. Cf. dhātā rātiḥ savitedaṃ. |
 |
agnir | bhavann uttamo rocanānām RV.3.5.10b. |
 |
agnir | bhānunā ruśatā svaṅgaḥ RV.10.1.1c; VS.12.13c; TS.4.2.1.4c; MS.2.7.8c: 85.15; KS.16.8c; śB.6.7.3.10. |
 |
agnir | bhuvad rayipatī rayīṇām RV.1.60.4d; 72.1c; TS.2.2.12.2c. |
 |
agnir | bhūtānām adhipatiḥ sa māvatu TS.3.4.5.1; PG.1.5.10; HG.1.3.10. See agnir adhipatiḥ, and cf. agne pṛthivīpate, and agne pṛthivyā adhipate. |
 |
agnir | bhūto vy oṣatu AVP.9.28.1d. |
 |
agnir | bhūtvā dhānyam AVP.11.11.6b. |
 |
agnir | bhūmyām oṣadhīṣu AVś.12.1.19a; Kauś.137.30. P: agnir bhūmyām Kauś.2.41; 120.5. |
 |
agnir | bhūyiṣṭha ity anyo abravīt RV.1.161.9b. |
 |
agnir | mandro madhuvacā ṛtāvā RV.4.6.5b; 7.7.4d. |
 |
agnir | mandro vidatheṣu pracetāḥ RV.4.6.2b. |
 |
agnir | manyuṃ pratinudan purastāt TS.4.7.14.2a; KS.40.10a. See agne manyuṃ. |
 |
agnir | manviddhaḥ AB.2.34.2; śś.7.9.3. Cf. agnir deveddhaḥ, and under agne deveddha manviddha etc. |
 |
agnir | marteṣv āviśan RV.5.25.4b. |
 |
agnir | mahaḥ saubhagasya RV.4.55.8b; KS.7.16b; KA.1.226Ab; 3.226A. |
 |
agnir | mahī rodasī ā viveśa RV.10.80.2b. |
 |
agnir | mahyam atho imām RV.10.85.41d; AVś.14.2.4d; SMB.1.1.7d; PG.1.14.16d; ApMB.1.3.2d; MG.1.10.10d; JG.1.21d; VārG.14.10d. See agnir dadāty. |
 |
agnir | mahyaṃ pred u vocan manīṣām RV.4.5.3d. |
 |
agnir | mā goptā pari pātu viśvataḥ AVś.17.1.30a. |
 |
agnir | māgnināvatu (AVP. māghnyenāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā AVś.19.45.6; AVP.15.4.6. |
 |
agnir | mā tatra nayatu AVś.19.43.1c. |
 |
agnir | mā tasmād anṛṇaṃ kṛṇotu TA.2.6.2e (bis). See agniṣ ṭad dhotā. |
 |
agnir | mā tasmād indraś ca TA.2.4.1c. See agnir nas tasmād etc. |
 |
agnir | mā tasmād enasaḥ AVś.7.64.2c; VS.20.14c; TS.1.8.5.3c; 3.1.4.3c; MS.3.11.10c: 157.2; KS.38.5c; TB.2.6.6.1c; 3.7.12.1c,3d,3c,4c (bis),5c,5d; TA.2.3.1d; 6.2c; Aś.2.7.11c; śś.4.17.12c; Kś.25.9.12c; Apś.3.12.1c; Kauś.44.17c; SMB.2.2.11c. Cf. agnir nas tasmād, agniṣ ṭvā tasmād, and ayaṃ tasmād. |
 |
agnir | mā tebhyo rakṣatu TS.3.5.4.1c; KS.5.6c. Cf. agnir nas tebhyo. |
 |
agnir | mā duriṣṭāt pātu savitāghaśaṃsāt TS.1.6.3.1; Mś.1.4.2.8. P: agnir mā duriṣṭāṭ pātu Apś.4.10.2. |
 |
agnir | mā pātu duritād etc. see agnir naḥ etc. |
 |
agnir | mā pātu vasubhiḥ purastāt AVś.19.17.1a; AVP.7.16.1a. |
 |
agnir | māṃ pātu mānuṣam Mś.5.2.15.8. |
 |
agnir | māvatv ojase balāya AVP.2.86.1. |
 |
agnir | mitro varuṇaḥ śarma yaṃsan RV.1.136.7c. |
 |
agnir | mukham Tā.10.35. |
 |
agnir | mukhaṃ prathamo devatānām KS.4.16a; AB.1.4.8; Aś.4.2.3a. P: agnir mukham Aś.4.1.11. |
 |
agnir | mūrdhā divaḥ kakut RV.8.44.16a; SV.1.27a; 2.882a; VS.3.12a; 13.14a; 15.20a; TS.1.5.5.1a; 7.1; 4.4.4.1a; MS.1.5.1a: 65.8; 1.5.5 (bis): 73.7,8; 1.7.4: 113.4; KS.6.9a; 7.4; 9.2; śB.2.3.4.11a; 7.4.1.41; 13.4.1.13; TB.3.5.7.1a; 12.3.4; YDh.1.299. Ps: agnir mūrdhā divaḥ JG.2.9; agnir mūrdhā TS.1.5.11.4; 4.1.11.1; MS.1.5.6: 74.3; 2.13.7: 155.13; 4.10.1: 141.1; 4.10.3: 149.9; KS.7.5; 12.14; 20.14,15; 39.14; 40.14; TB.3.1.3.3; Aś.1.6.1; 2.10.11 (comm.); śś.1.8.4; 2.5.16; 14.52.10; Kś.17.12.5; Mś.5.1.1.21; 5.1.2.8; 5.1.3.8; 5.1.5.25; Apś.5.28.11; 16.22.6; 17.4.10; 10.6; 20.13.4; Svidh.1.7.11; BṛhPDh.9.64,306. |
 |
agnir | mṛtyuḥ śś.16.12.18. Comm. evamādikāḥ śākhāntaroktā āpriyaḥ. |
 |
agnir | me goptā marutaś ca sarve AVś.11.1.33c. |
 |
agnir | me dakṣaṃ dadhātu AVś.16.4.7. |
 |
agnir | me daivo hotā tvaṃ mānuṣaḥ śś.5.1.6. See agnir me hotā, agnir me hotā sa me hotā, agnir me hotā sa mopahvayatām, agnir hotā sa, and cf. agnir hotāhaṃ mānuṣaḥ. |
 |
agnir | medhāṃ dadhātu me AVś.19.43.1d. Cf. medhām indraś cāgniś ca. |
 |
agnir | me vāci śritaḥ, vāg hṛdaye, hṛdayaṃ mayi, aham amṛte, amṛtaṃ brahmaṇi TB.3.10.8.4. |
 |
agnir | me hotā ṣB.2.10; Apś.10.1.14. See under agnir me daivo. |
 |
agnir | me hotā sa me devayajanaṃ dadātu ṣB.2.10. |
 |
agnir | me hotā sa me hotā hotāraṃ tvāmuṃ vṛṇe AG.1.23.8. See under agnir me daivo. |
 |
agnir | me hotā sa mopahvayatām ṣB.2.5. See under agnir me daivo, and cf. agnaya upahvayadhvam. |
 |
agnir | yachatu śaṃtamā RV.3.13.4b. |
 |
agnir | yajurbhiḥ MS.1.9.2: 132.1; 1.9.8: 139.7; KS.9.10; TA.3.8.1; Apś.10.3.6; Mś.2.1.1.17. |
 |
agnir | yajurbhiḥ pūṣā svagākārais ta imaṃ yajñam avantu te mām avantu anu va ārabhe 'nu mārabhadhvaṃ svāhā KS.35.2; Apś.14.17.1. |
 |
agnir | yajñaṃ trivṛtaṃ saptatantum AVP.5.28.1c; GB.1.1.12; Vait.10.17c. Cf. agnir vidvān yajñaṃ, and pañcayāmaṃ. |
 |
agnir | yajñasya havyavāṭ RV.3.27.5c; MS.4.10.1c: 141.7; KS.40.14c; TB.3.6.1.3. |
 |
agnir | yajñasyādhvarasya cetati RV.1.128.4b. |
 |
agnir | yajñeṣu jenyo na viśpatiḥ RV.1.128.7b. |
 |
agnir | yad rodhati kṣami RV.8.43.6c; KS.7.16c. |
 |
agnir | yad ver martāya devān RV.1.77.2c. |
 |
agnir | yava indro yavaḥ somo yavaḥ AVś.9.2.13. |
 |
agnir | yaṣṭedaṃ namaḥ KS.1.12; 31.11. See agne yaṣṭar. |
 |
agnir | yunaktu tapasā PB.1.3.5a. P: agnir yunaktu Lś.2.1.1. |
 |
agnir | yena virājati RVKh.10.128.12a; Apś.6.23.1a. |
 |
agnir | vatsaḥ KS.39.8; Apś.16.32.4. |
 |
agnir | agnīd āgnīdhrāt Mś.2.3.6.17. Cf. under agnim āg-. |
 |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu Kś.10.7.14. Cf. agner vanaspater etc. |
 |
agnir | agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ śś.4.9.5. Cf. agnīṣomau tam etc. |
 |
agnir | vanaspatīnām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) AVś.5.24.2; AVP.15.7.8. P: agnir vanaspatīnām Vait.8.13. |
 |
agnir | agre prathamo devatānām TB.2.4.3.3a. |
 |
agnir | vane na vy asṛṣṭa śokam RV.10.31.9d; AVś.18.1.39d. |
 |
agnir | aṅga vicetāḥ sa pracetāḥ RV.10.79.4d. Cf. agnir id dhi. |
 |
agnir | vaneva vāta it RV.8.40.1e. |
 |
agnir | ajaro 'bhavat sahobhiḥ MS.2.7.8c: 84.11. See agnir amṛto. |
 |
agnir | vaneva sāsahiḥ pra vāvṛdhe RV.8.12.9c. |
 |
agnir | ajahitaḥ praitu prathamo yajñiyānām Mś.2.5.5.28a. |
 |
agnir | vaneṣu rocate RV.8.43.8c. |
 |
agnir | ajvī gāyatreṇa chandasā tam aśyāṃ tam anvārabhe tasmai mām avatu tasmai svāhā Aś.6.5.2. |
 |
agnir | vandāru vedyaś cano dhāt RV.6.4.2b; MS.4.14.15b: 241.6. |
 |
agnir | atyaṃ raghuṣyadam RV.5.25.6c; MS.4.11.1c: 159.12; KS.2.15c. |
 |
agnir | varūthaṃ mama tasya cākan RV.1.148.2b. |
 |
agnir | atriṃ gharma uruṣyad antaḥ RV.10.80.3c. |
 |
agnir | varco jyotir varcaḥ svāhā VS.3.9; śB.2.3.1.31 (without svāhā). P: agnir varcaḥ Kś.4.14.15. |
 |
agnir | atriṃ bharadvājaṃ gaviṣṭhiram RV.10.150.5a. |
 |
agnir | vavne suvīryam RV.1.36.17a. |
 |
agnir | adbhyo nir adahaj jarūtham RV.10.80.3b. |
 |
agnir | vāg udakaṃ cakṣuḥ AVP.12.11.4a. |
 |
agnir | adhipatiḥ AVś.3.27.1; AVP.3.24.1; MS.2.8.14: 117.9. Cf. next, agniṣ ṭe 'dhipatiḥ, agnir bhūtānām adhipatiḥ, and agnir viyatto. |
 |
agnir | vājasya paramasya rāyaḥ RV.4.12.3b. |
 |
agnir | adhi viyatto asyām KS.39.3. Cf. under prec. |
 |
agnir | vātaḥ pavamāno bhiṣajyatu AVP.2.80.5b. |
 |
agnir | adhyakṣaḥ (TA. adhyakṣāḥ) MS.4.9.11: 131.11; TA.4.11.5. |
 |
agnir | vāmaṃ suvitaṃ vasyo acha RV.1.141.12d. |
 |
agnir | antaḥ puruṣeṣu AVś.12.1.19c. |
 |
agnir | vām astv antarā AVP.2.58.2d,3c; 6.23.8c. |
 |
agnir | annasyānnapatiḥ KS.5.1; 32.1. |
 |
agnir | vāyur ādityaḥ Apś.7.7.2a. |
 |
agnir | annādo 'gner ahaṃ devayajyayānnādo bhūyāsam Mś.1.4.2.3. See agner ahaṃ devayajyayā-. |
 |
agnir | vāyuś ca sūryaś ca TA.1.1.2c; 21.1c; 25.2c; BDh.3.2.8c. |
 |
agnir | annādo 'nnapatir annādyam asmin yajñe mayi dadhātu (TB. yajñe yajamānāya dadātu) svāhā TB.2.5.7.3; śB.11.4.3.8; Kś.5.13.1. |
 |
agnir | vāyuḥ sūryo vaṣaṭ svāhā namaḥ TS.7.3.12.1. |
 |
agnir | apsām ṛtīṣaham RV.6.14.4a. |
 |
agnir | vā rohitāśvaḥ AVP.11.14.2b. |
 |
agnir | amṛto abhavad vayobhiḥ (KS. sahobhiḥ) RV.10.45.8c; VS.12.1c,25c; TS.1.3.14.5c; 4.1.10.4c; 2.2.4c; KS.16.8c,9c; śB.6.7.2.2; ApMB.2.11.31c. See agnir ajaro. |
 |
agnir | vikṣu pra śasyate RV.5.17.4d. |
 |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā TB.3.11.1.7. |
 |
agnir | vidvāṃ ṛtacid dhi satyaḥ RV.1.145.5d. |
 |
agnir | asi vaiśvānaro namas te 'stu mā mā hiṃsīḥ Lś.9.7.16. |
 |
agnir | vidvān yajñaṃ naḥ kalpayāti RV.10.52.4c. Cf. agnir yajñaṃ. |
 |
agnir | asi vaiśvānaro 'si TA.4.19.1; Apś.15.17.5. |
 |
agnir | vidvān sa yajāt sed u hotā (AVś.Kauś. sa id dhotā) RV.10.2.3c; AVś.19.59.3c; TS.1.1.14.3c; MS.4.10.2c: 147.10; KS.2.15c; śB.12.4.4.1c; Kauś.5.12c. |
 |
agnir | asmi janmanā jātavedāḥ RV.3.26.7a; ArS.3.12a; VS.18.66a; MS.4.12.5a: 192.9; Aś.4.8.25; N.14.1,2a. P: agnir asmi Mś.5.2.5.15; Rvidh.2.1.13. |
 |
agnir | vidhyatv astayā AVś.5.31.12d. |
 |
agnir | asyāḥ prathamo jātavedāḥ MG.1.10.10a. See under agnir etu. |
 |
agnir | vibhrājate ghṛtaiḥ RV.8.43.22b. |
 |
agnir | āgnīdhrāt Kś.9.8.14. See next four, agnim āgnīdhrāt, agnir agnīd, and agner āgnīdhram. |
 |
agnir | vibhrāṣṭivasanaḥ TA.1.12.3a. |
 |
agnir | āgnīdhrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu AVś.20.2.2. See under prec. |
 |
agnir | viyatto 'syām TS.4.4.5.1. Cf. under agnir adhipatiḥ. |
 |
agnir | āgnīdhrāt svāhā VS.2.10,11; śB.1.8.1.41 (bis). See under prec. but one. |
 |
agnir | viśāṃ mānuṣīṇām TB.2.4.8.2b. See viśām agnir. |
 |
agnir | āgnīdhrād āyuṣe varcase jīvātvai puṇyāya TB.3.7.6.15 (bis); Apś.4.11.2 (bis). See under prec. but two. |
 |
agnir | viśvaṃ virājati KS.39.15d. |
 |
agnir | āgnīdhre VS.8.56; TS.4.4.9.1. See under prec. but three. |
 |
agnir | viśvasya rājati KS.39.15c. |
 |
agnir | āgnīvaiṣṇava āsannaḥ KS.34.15. |
 |
agnir | viśvasya haviṣaḥ kṛtasya RV.7.11.4b. |
 |
agnir | ācāryas tava (AG. tavāsau) śB.11.5.4.2; AG.1.20.6; śG.2.3.1b; PG.2.2.20; HG.1.5.10c; ApMB.2.3.12 (ApG.4.10.12); JG.1.12; MG.1.22.5 (preceded by asāv); VāDh.7.6. |
 |
agnir | viśvād vasumān svastaye AVP.2.85.2d. |
 |
agnir | ājyasya vetu vaujhak śB.2.2.3.19. See under agna ājyasya. |
 |
agnir | viśvāni kāvyāni vidvān RV.3.1.18d. Cf. mandro viśvāni. |
 |
agnir | ājyasya vetu svāhā VS.6.16; śB.3.8.2.21. P: agnir ājyasya Kś.6.6.17. |
 |
agnir | viśvāny apa duṣkṛtāni RV.10.164.3c; AVś.6.45.2c. |
 |
agnir | āyuṣmān sa vanaspatibhir āyuṣmān tena tvāyuṣāyuṣmantaṃ karomi (AVP. -patibhir āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu; KS. -patibhir āyuṣmāṃs tasyāyam āyuṣāyuṣmān astv asau) AVP.7.14.1; TS.2.3.10.3; KS.11.7; PG.1.16.6; ApMB.2.14.5 (ApG.6.15.12). P: agnir āyuṣmān TS.2.3.11.5; Apś.19.24.11; HG.1.5.14; 2.4.18. Cf. next, and agner āyur asi. |
 |
agnir | viṣam aher nir adhāt AVś.10.4.26c. |
 |
agnir | āyus tasya manuṣyā āyuṣkṛtas tenāyuṣāyuṣmān edhi MS.2.3.4: 31.13; 2.3.5: 33.8. P: agnir āyuḥ Mś.5.2.2.11. Cf. under prec. |
 |
agnir | vīraṃ śrutyaṃ karmaniṣṭhām RV.10.80.1b. |
 |
agnir | āsīt purogavaḥ RV.10.85.8d; AVś.14.1.8d. |
 |
agnir | vṛtrāṇi jaṅghanat RV.6.16.34a; SV.1.4a; 2.746a; VS.33.9a; TS.4.3.13.1a; 5.5.6.1; MS.4.10.1a: 140.9; 4.10.2: 145.7; 4.10.5: 154.1; 4.11.2: 163.10; 4.13.5: 205.7; KS.2.14a; 20.14; AB.1.4.6; 25.9; JB.3.331; KB.1.4; TB.3.5.6.1a; Aś.1.5.29; 4.8.8; Apś.17.7.4; Mś.5.1.1.20; 5.1.4.1. Ps: agnir vṛtrāṇi śś.1.8.1; 14.52.5,9; agnir vṛtreti (!) Svidh.2.6.14. |
 |
agnir | āhutaḥ JB.3.251. |
 |
agnir | vṛtrāṇi dayate purūṇi RV.10.80.2d. |
 |
agnir | iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi. |
 |
agnir | veda martānām apīcyam RV.8.39.6b. |
 |
agnir | idaṃ havir ajuṣata TS.2.6.9.6; MS.4.13.9: 212.4; KB.3.8; TB.3.5.10.2 (bis); śB.1.9.1.9. Fragment: ajuṣata Mś.5.1.4.28. Cf. agnir hotreṇedaṃ etc., and agnihotreṇedaṃ etc., and see agnir havir ajuṣata, and idaṃ havir ajuṣata. |
 |
agnir | vedhastama ṛṣiḥ RV.6.14.2b. |
 |
agnir | id dhi pracetāḥ RV.6.14.2a. Cf. agnir aṅga. |
 |
agnir | vai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetām PG.3.4.14. |
 |
agnir | indras tvaṣṭā bṛhaspatiḥ TB.3.7.3.6b,7b; Apś.9.4.1b. See agnir hotā pṛthivy. |
 |
agnir | vai naḥ padavāyaḥ AVś.5.18.14a; AVP.9.17.9a. |
 |
agnir | indraḥ sajoṣasaḥ RV.9.5.11d. |
 |
agnir | vaiśvānara iha śravad iha somasya matsat śś.8.22.1. Cf. next but one, and agnir jātavedā iha. |
 |
agnir | indrāya pavate SV.2.1175a. P: agnir indrāya Lś.4.6.20. |
 |
agnir | vaiśvānaraḥ saha paṅtyā śritaḥ AVś.13.3.5b. |
 |
agnir | indro navasya naḥ TB.2.4.8.4a,4d. |
 |
agnir | vaiśvānaraḥ somasya matsat śś.8.22.1. Cf. prec. but one, and agnir jātavedāḥ somasya. |
 |
agnir | indro bṛhaspatiḥ TS.4.7.12.1c. Cf. akar agnir. |
 |
agnir | vaiśvānaro apahantu pāpam MG.2.8.6b. |
 |
agnir | indro bṛhaspatir īśānaś ca (ApMB. bṛhaspatiś ca) svāhā HG.1.15.1d; ApMB.2.22.4d. Cf. akar agnir, and AVś.3.15.6. |
 |
agnir | vaiśvānaro bṛhan (AVś.AVP. vṛṣā; AB.Aś. mahān) AVś.4.36.1b; AVP.10.12.6b; VS.33.92b; AB.5.19.15; Aś.8.10.3b; śś.10.11.9b. |
 |
agnir | indro varuṇo mitro aryamā RV.10.65.1a; KB.21.2; 24.9. P: agnir indraḥ śś.11.7.10; 9.11; 12.14. |
 |
agnir | vo hvayati devayajyāyai Apś.2.4.2. |
 |
agnir | iva kakṣaṃ dahati SaṃhitopaniṣadB.3a. See dahaty agnir. |
 |
agnir | ha tyaṃ jarataḥ karṇam āva RV.10.80.3a. |
 |
agnir | iva tṛṇaṃ pra daha AVP.10.2.10a. |
 |
agnir | ha dāti romā pṛthivyāḥ RV.1.65.8b. |
 |
agnir | iva tejasā SMB.2.4.14. |
 |
agnir | ha daivīnāṃ etc. see agnir daivīnāṃ etc. |
 |
agnir | iva devayor dīdivāṃsā RV.10.106.3c. |
 |
agnir | ha daivo hotā mānuṣād dhotuḥ pūrvo niṣadya yajate KB.26.6. |
 |
agnir | iva pradahann ihi AVP.4.13.5b. See agnir ivānudahann. |
 |
agnir | ha naḥ prathamajā ṛtasya RV.10.5.7c. |
 |
agnir | iva manyo tviṣitaḥ (AVP. tarasā) sahasva RV.10.84.2a; AVś.4.31.2a; AVP.4.12.2a; N.1.17. P: agnir iva N.1.4. |
 |
agnir | ha nāma dhāyi dann apastamaḥ RV.10.115.2a. |
 |
agnir | iva viśvataḥ pratyaṅ TB.2.7.7.6c. |
 |
agnir | ha nāmota jātavedāḥ RV.10.61.14c. |
 |
agnir | ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam ā.5.1.1.15. Cf. anādhṛṣyo jātavedā. |
 |
agnir | havir ajuṣata śś.1.14.6,8. See under agnir idaṃ. |
 |
agnir | ivānudahann ihi AVś.2.25.4d. See agnir iva pradahann. |
 |
agnir | haviḥ (so RV.KS.; the rest havyaṃ) śamitā sūdayāti (AVś. svadayatu) RV.3.4.10b; 7.2.10b; AVś.5.27.11c; AVP.9.1.10c; VS.27.21c; TS.4.1.8.3c; MS.2.12.6c: 150.19; KS.18.17b. Cf. agnir havyāni, and agnir havyā suṣūdati. |
 |
agnir | ivāraṇyor adhi AVP.11.1.3d. |
 |
agnir | haviḥ sūdayāti pra dhībhiḥ RV.2.3.10b. |
 |
agnir | ivārabdho vi dunoti sarvam AVś.5.18.4b. See next. |
 |
agnir | havyaṃ śamitā etc. see agnir haviḥ etc. |
 |
agnir | ivārabdhaḥ pra dunoti rāṣṭram AVP.9.17.3b. See prec. |
 |
agnir | havyavāḍ iha tān āvahatu TB.3.7.4.4c; Apś.4.1.8c. |
 |
agnir | ivaitu pratikūlam AVś.5.14.13a; AVP.2.71.5a. |
 |
agnir | havyāni siṣvadat RV.1.188.10c. Cf. under agnir haviḥ śamitā. |
 |
agnir | iṣāṃ sakhye dadātu naḥ RV.8.71.13a. |
 |
agnir | havyānumanyatām (Mś. havyā no ma-) TB.3.7.5.2b; Apś.2.10.4b; Mś.1.2.6.18b. |
 |
agnir | īḍenyo (VSK. īlenyo) girā RV.1.79.5b; 10.118.3b; SV.2.912b; VS.15.36b; VSK.16.5.18b; TS.4.4.4.5b; MS.2.13.8b: 157.11; KS.39.15b. |
 |
agnir | havyāny akramīt RV.4.15.3b; SV.1.30b; VS.11.25b; TS.4.1.2.5b; MS.1.1.9b: 5.7; KS.16.2b,21b; 38.12b; TB.3.6.4.1b. |
 |
agnir | īśāna ojasā TB.1.5.5.2c,4c; Apś.8.8.21c; 19.9c. |
 |
agnir | havyā suṣūdati RV.1.105.14c; 142.11c. Cf. under agnir haviḥ śamitā. |
 |
agnir | īśe bṛhataḥ kṣatriyasya RV.4.12.3a; Aś.4.1.23. |
 |
agnir | hi jāni pūrvyaḥ RV.8.7.36a. |
 |
agnir | īśe bṛhato adhvarasya RV.7.11.4a. |
 |
agnir | hi devāṃ amṛto duvasyati RV.3.3.1c. |
 |
agnir | īśe vasavyasya RV.4.55.8a; KS.7.16a; KA.1.226ā; 3.226A. |
 |
agnir | himasya bheṣajam VS.23.10c,46c; TS.7.4.18.2c; MS.3.12.19c: 166.3; KSA.4.7c; Aś.10.9.2c; śś.16.5.4c. Cf. agnir dadātu bheṣajam, and agniṣ kṛṇotu bheṣajam. |
 |
agnir | īśe vasūnām RV.1.127.7d. |
 |
agnir | hi vājinaṃ viśe RV.5.6.3a; SV.2.1088a; KS.39.13a; TB.3.11.6.4a; Apś.16.35.5a. |
 |
agnir | ukthena vāhasā VS.26.8c; TS.1.5.11.1c; MS.3.16.4c: 189.13; KS.4.16c; Aś.8.11.4c; śś.10.9.17c. See agnir uktheṣv, and cf. agnir naḥ su-. |
 |
agnir | hi vidmanā nidaḥ RV.6.14.5a. |
 |
agnir | ukthe purohitaḥ RV.8.27.1a; SV.1.48a; MS.4.12.1a: 178.13; KS.10.13a. P: agnir ukthe śś.10.11.8; Mś.5.1.9.23. Cf. BṛhD.6.68; GDh.23.28. |
 |
agnir | hi vipro juṣatāṃ havir naḥ RV.10.165.2c; AVś.6.27.2c; MG.2.17.1c. |
 |
agnir | uktheṣv aṃhasu AVś.6.35.2c. See agnir ukthena. |
 |
agnir | hetīnāṃ pratidhartā VS.15.10; TS.4.4.2.1; MS.2.8.9: 113.5; KS.17.8; śB.8.6.1.5. |
 |
agnir | upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhu asmā astu vitatha eṣa enasaḥ ApDh.2.3.6.2. Cf. under tasya me 'gnir. |
 |
agnir | hotā MS.1.9.1: 131.7; TA.3.3.1; śś.10.16.4; Mś.5.2.14.3. |
 |
agnir | ṛtuḥ sūrya ṛtuś candramā ṛtuḥ TB.3.10.1.4. P: agnir ṛtuḥ TB.3.10.9.8; 10.4; Apś.19.12.14. |
 |
agnir | hotā Aś.4.13.7. Pratīka of one of the following RV. mantras. |
 |
agnir | ṛṣiḥ pavamānaḥ RV.9.66.20a; SV.2.869a; VS.26.9a; VSK.29.39a; MS.1.5.1a: 66.10; AB.2.37.6; Apś.5.17.2a; TA.2.5.2a. P: agnir ṛṣiḥ MS.1.6.1: 86.11; 4.10.1: 143.8; Mś.1.5.3.17; MG.2.17.7. |
 |
agnir | hotā kavikratuḥ RV.1.1.5a. |
 |
agnir | ṛṣiṃ yaḥ sahasrā sanoti RV.10.80.4b; TS.2.2.12.6b. |
 |
agnir | hotā gṛhapatiḥ sa rājā RV.6.15.13a; MS.4.13.10a: 213.14; AB.4.7.4,8; 5.8.14; KB.23.3; TB.3.5.12.1a; Aś.1.10.5; 6.5.6; 8.8.6. P: agnir hotā gṛhapatiḥ śś.1.15.4; 9.20.7; 26.3; 10.6.19. |
 |
agnir | ekaṃ codayat samatsu RV.10.80.2c. |
 |
agnir | hotā gṛhapatiḥ suvīryam RV.10.122.1d. |
 |
agnir | ekākṣarayā vācam udajayat MS.1.11.10: 171.19; KS.14.4. See agnir ekākṣareṇa. |
 |
agnir | hotā dāsvataḥ RV.5.9.2a. |
 |
agnir | ekākṣarayodajayan mām (KS. ekākṣarayā mām udajayad) imāṃ pṛthivīm MS.1.11.10: 172.9; KS.14.4. |
 |
agnir | hotādhvaryuṣ ṭe bṛhaspatiḥ AVś.18.4.15a. |
 |
agnir | ekākṣarām udajayat (KS. omits udajayat) MS.1.11.10: 171.14; KS.14.4; Mś.7.1.2.28. |
 |
agnir | hotā ni ṣasādā yajīyān RV.5.1.5d; TS.1.3.14.1a; 4.1.3.4d; MS.2.7.3d: 77.18; KS.16.3d. Cf. agnir hotā ny asīdad, and hotā mandro ni. |
 |
agnir | ekākṣareṇa prāṇam udajayat tam ujjeṣam VS.9.31; śB.5.2.2.17. P: agnir ekākṣareṇa Kś.14.5.28. See next, and agnir ekākṣarayā. |
 |
agnir | hotā no adhvare RV.4.15.1a; MS.4.13.4a: 203.1; KS.16.21a; 38.12a; AB.2.5.2; KB.28.2; TB.3.6.4.1a; Aś.4.13.7; śś.5.16.8. P: agnir hotā naḥ Aś.3.2.9; Mś.5.2.8.21. |
 |
agnir | ekākṣareṇa vācam ud ajayat TS.1.7.11.1. P: agnir ekākṣareṇa Apś.18.4.19. See under prec. |
 |
agnir | hotā ny asīdad yajīyān RV.5.1.6a; MS.4.11.1a: 162.4; KS.2.15a; 7.16; AB.7.9.7; Aś.3.13.12. P: agnir hotā Mś.5.1.5.61. Cf. agnir hotā ni ṣasādā. |
 |
agnir | etu prathamo devatābhyaḥ SMB.1.1.10a. P: agnir etu prathamaḥ GG.2.1.24; KhG.1.3.11. See agnir aitu, and agnir asyāḥ. |
 |
agnir | hotā purohitaḥ RV.3.11.1a; KS.2.15a; KB.26.17; Aś.2.1.21; śś.6.4.1; 10.11.9. |
 |
agnir | enaṃ kravyāt pṛthivyā nudatām ud oṣatu AVś.12.5.72a. |
 |
agnir | hotā pṛthivy antarikṣam Aś.3.10.31b; Apś.9.18.12b; Mś.3.5.14b. See agnir indras tvaṣṭā. |
 |
agnir | enā upājatu RV.10.19.2d. |
 |
agnir | hotā vetv agnir (Aś. agner) hotraṃ vetu prāvitraṃ sādhu te yajamāna devatā Aś.1.4.10; śś.1.6.14. Cf. next two, and agne vīhi. |
 |
agnir | evāvamo mṛtyuḥ TA.1.8.4c. |
 |
agnir | hotā vetv agnir hotraṃ vetu prāvitraṃ smo vayaṃ sādhu te yajamāna devatā TB.3.5.4.1. In fragments: agnir hotā, smo vayaṃ, sādhu te yajamāna devatā TS.2.5.9.4--5. Cf. prec. and next. |
 |
agnir | aitu prathamo devatānām AG.1.13.6a (crit. notes); PG.1.5.11a; HG.1.19.7a; ApMB.1.4.7a (ApG.2.5.2); JG.1.20a. P: agnir aitu Rvidh.2.21.3 (see Introd. p. xxv). See under agnir etu. |
 |
agnir | hotā vettv agner hotraṃ vettu prāvitraṃ sādhu te yajamāna devatā śB.1.5.2.1. P: agnir hotā Kś.3.2.15. Cf. prec. two. |
 |
agnir | ait pradahan viśvadāvyaḥ AVś.10.8.39b. |
 |
agnir | hotāśvinādhvaryū (śś. aśvināv adhvaryū) MS.1.9.1: 131.7; TA.3.3.1; śś.10.16.4. |
 |
agnir | garbha ivā śaye AVś.9.3.21e. |
 |
agnir | hotā sa me hotā Apś.10.3.1; Mś.2.1.1.4. Cf. under agnir me daivo. |
 |
agnir | gāndharvīṃ pathyām ṛtasya RV.10.80.6c. |
 |
agnir | hotāhaṃ mānuṣaḥ Aś.1.3.23. See agniṣ ṭe hotā, and cf. agnir me daivo. |
 |
agnir | gārhapatyaḥ AVś.12.2.44c. |
 |
agnir | hotā hastagṛhyā nināya RV.10.109.2d; AVś.5.17.2d; AVP.9.15.2d. |
 |
agnir | gārhapatyānām MS.2.6.6: 67.11; KS.15.5. See agnir gṛhapatīnām. |
 |
agnir | hotopa taṃ huve KS.4.14a; 31.15. See agniṃ hotāram iha. |
 |
agnir | giro 'vasā vetu dhītim RV.1.77.4b. |
 |
agnir | hotreṇedaṃ (śś. hotreṇa) havir ajuṣata MS.4.13.9: 212.8; śB.1.9.1.10; śś.1.14.15. Cf. agnir idaṃ, and agnihotreṇedaṃ. |
 |
agnir | gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam Mś.1.4.3.1. |
 |
agnir | hy antar āpaś ca AVś.9.3.22c. |
 |
agnir | gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā TS.2.4.5.2. |
 |
agnir | hy eṣāṃ vidvān praty etu śatrūn AVP.3.6.2d. See next. |
 |
agnir | gṛhapatīnām VS.9.39; TS.1.8.10.1; śB.5.3.3.11. See agnir gārhapatyānām. |
 |
agnir | hy eṣāṃ dūtaḥ praty etu vidvān AVś.3.1.2d. See prec., and cf. agnir naḥ śatrūn, and agnir no dūtaḥ praty. |
 |
agnir | gṛhe jaritā medhiraḥ kaviḥ RV.10.100.6b. |
 |
agnir | ghṛtebhir āhutaḥ RV.8.19.22d. |
 |
agnir | jajñe juhvā rejamānaḥ RV.3.31.3a. |
 |
agnir | janavin mahyaṃ jāyām imām adāt AVP.1.34.1; Kauś.78.10. Cf. agnaye janavide, and agnir janitā. |
 |
agnir | janāya dāśuṣe RV.7.16.12d; SV.2.864d. |
 |
agnir | janitā sa me 'mūṃ jāyāṃ dadātu svāhā śG.1.9.9. Cf. agnir janavin. |
 |
agnir | janmāni deva ā vi vidvān RV.7.10.2c. |
 |
agnir | jambhais tigitair atti bharvati RV.1.143.5c. |
 |
agnir | jāgāra tam ayaṃ soma āha RV.5.44.15c; SV.2.1177c. |
 |
agnir | jāgāra tam u sāmāni yanti RV.5.44.15b; SV.2.1177b. |
 |
agnir | jāgāra tam ṛcaḥ kāmayante RV.5.44.15a; SV.2.1177a. |
 |
agnir | jātavedā iha śravad iha somasya matsat śś.8.24.1. Cf. agnir vaiśvānara iha. |
 |
agnir | jātavedāḥ somasya matsat śś.8.24.1. Cf. agnir vaiśvānaraḥ somasya. |
 |
agnir | jātā devānām RV.8.39.6a. |
 |
agnir | jāto atharvaṇā RV.10.21.5a; KB.22.6. |
 |
agnir | jāto arocata RV.5.14.4a; MS.4.10.2a: 146.5; Mś.5.1.2.12. |
 |
agnir | jāyatām AB.8.28.12. |
 |
agnir | juṣata no giraḥ RV.5.13.3a; 7.15.6b; SV.2.756a. |
 |
agnir | jyotiḥ KS.18.19. |
 |
agnir | jyotir jyotir agniḥ (with or without svāhā) SV.2.1181; VS.3.9; MS.1.6.10: 102.11; 1.8.1: 115.2; 1.8.5: 121.1; 2.7.16: 99.4; KS.40.6; AB.2.31.4; 32.1; 37.17; 5.31.4; KB.2.8; 14.1; JB.1.4; ṣB.1.4.9 (comm.); śB.2.3.1.30,32,36; TB.2.1.9.2; TA.4.10.5; 5.8.10; Aś.2.3.16; 5.9.11; śś.2.9.1; 7.9.2; Lś.1.8.14; Apś.6.10.8; 15.12.8; 16.23.10; Mś.1.6.1.37. P: agnir jyotiḥ Kś.4.14.14; TB.2.1.2.11; Karmap.3.1.16. See agnau jyotir. |
 |
agnir | jyotir jyotiḥ sūryaḥ svāhā TB.2.1.2.10; Apś.6.10.9. P: agnir jyotiḥ TB.2.1.2.11. |
 |
agnir | jyotiṣā jyotiṣmān VS.13.40; TS.4.2.9.6; KS.16.16; 17.4; śB.7.5.2.12. See agnis tejasā tejasvān. |
 |
agnir | dadāti satpatim RV.5.25.6a; MS.4.11.1a: 159.11; KS.2.15a. P: agnir dadāti MS.4.14.16: 242.8. |
 |
agnir | dadātu teṣām avo naḥ RV.10.115.5d. |
 |
agnir | dadātu bheṣajam RVKh.10.142.1d. See agniṣ kṛṇotu, and cf. agnir himasya. |
 |
agnir | dadāty atho tvām HG.1.20.2d. See agnir mahyam atho. |
 |
agnir | dahatu duścitam AVś.12.5.61b. |
 |
agnir | dād (TS. dā) draviṇaṃ vīrapeśāḥ RV.10.80.4a; TS.2.2.12.6a. |
 |
agnir | dārau dārāv agniḥ Apś.9.2.8; Mś.3.2.9. |
 |
agnir | diva ā tapati AVś.12.1.20a; Kauś.137.30. |
 |
agnir | divi havyam ā tatāna RV.10.80.4c; TS.2.2.12.6c. |
 |
agnir | diśāṃ patiḥ prajāpatiḥ KS.39.4. P: agniḥ TS.5.5.5.1. |
 |
agnir | dīkṣitaḥ pṛthivī dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe JB.2.65; Apś.10.10.6. See yayāgnir dīkṣayā dīkṣitas, and yayā dīkṣayāgnir dīkṣitas. |
 |
agnir | dīdāya mānuṣīṣu vikṣu RV.4.6.7d. |
 |
agnir | dūto ajiraḥ saṃ carātai (AVP. ajiraḥ santurātiḥ) AVś.3.4.3b; AVP.3.1.3b. Cf. agnir no dūtaḥ praty. |
 |
agnir | dūto abhavad dhavyavāhanaḥ RV.5.11.4c. |
 |
agnir | devata ṛgvedasya GB.1.5.25a. |
 |
agnir | devatā VS.14.20; TS.1.8.13.1; 3.1.6.2; 4.3.3.1; 7.1; 4.10.1; 5.3.2.4; MS.1.5.4: 71.9; 1.5.11: 80.7; 2.6.10: 69.14; 2.7.20: 104.16; 2.8.3: 108.16; 2.13.14: 163.7; 2.13.20: 165.12; KS.7.2,9; 15.7; 17.3; 20.11; 39.4,7,13; TB.3.11.5.1; Apś.6.18.3; 12.1.7; 16.28.1; 17.2.4; Mś.1.6.2.14; 6.2.3.8. |
 |
agnir | devatvā viśvāny aśyāḥ RV.1.69.6b. |
 |
agnir | devāṃ anaktu naḥ RV.8.39.1c. |
 |
agnir | devānāṃ jaṭharam TB.2.7.12.3a. |
 |
agnir | devānām abhavat purogāḥ RV.10.110.11b; AVś.5.12.11b; VS.29.36b; MS.4.13.5b: 205.5; KS.16.20b; TB.3.6.3.4b; N.8.21b. |
 |
agnir | devānām abhavat purohitaḥ RV.3.2.8d. Cf. agnir devo devānām. |
 |
agnir | devānām ava āvṛṇānaḥ RV.4.1.20c; VS.33.16c; TB.2.7.12.5c. |
 |
agnir | deveddhaḥ AB.2.34.1; Aś.5.9.12; śś.7.9.3. Cf. agnir manviddhaḥ, and agne deveddha manviddha etc. |
 |
agnir | devebhir ā gamat RV.3.10.4b. |
 |
agnir | devebhir ṛtāvājasraḥ RV.10.6.2b; MS.4.14.15b: 241.8. |
 |
agnir | devebhir manuṣaś ca jantubhiḥ RV.3.3.6a. |
 |
agnir | devebhyaḥ suvidatriyebhyaḥ (TA. suvidatrebhyaḥ) RV.10.17.3d; AVś.18.2.54d; TA.6.1.1d; N.7.9d. |
 |
agnir | deveṣu patyate RV.8.102.9b; SV.2.298b. |
 |
agnir | deveṣu pra voca MS.4.9.11: 132.11. |
 |
agnir | deveṣu rājati RV.5.25.4a; Aś.9.5.5. |
 |
agnir | deveṣu saṃvasuḥ RV.8.39.7a. |
 |
agnir | devo duṣṭarītur adābhyaḥ (MS.KS. adabdhaḥ) AVP.15.1.1c; TS.4.4.12.1c; MS.3.16.4c: 187.15; KS.22.14c; Aś.4.12.2c. |
 |
agnir | devo devānām abhavat purohitaḥ RV.10.150.4a. Cf. agnir devānām abhavat. |
 |
agnir | devo daivyo (omitted in Apś.) hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat (śB. omits amuvad amuvat) śB.1.5.1.5--11; Kś.3.2.7; Apś.2.16.5; Mś.1.3.1.26. |
 |
agnir | daivīnāṃ (śB.Kś. ha daivīnāṃ) viśāṃ puraetāyaṃ (Mś. -yaṃ sunvan) yajamāno manuṣyāṇām śB.3.7.4.10; Kś.6.4.3; Apś.11.19.8; Mś.2.3.6.17. P: agnir daivīnāṃ viśāṃ puraetā MS.3.9.8: 127.3; agnir ha daivīnām Kś.9.8.15. Cf. the ūha Apś.11.19.9. |
 |
agnir | daivīnāṃ viśāṃ puraeteme sunvanto yajamānā manuṣyāṇām Mś.7.2.1.44. ūha of prec. |
 |
agnir | dyāvāpṛthivī bhūriretasā RV.3.3.11d; TS.1.5.11.1d. |
 |
agnir | dyāvāpṛthivī viśvajanye RV.3.25.3a. |
 |
agnir | dyumnena sūryo jyotiṣā AVP.2.72.1a. |
 |
agnir | dvārā vy ūrṇute RV.8.39.6d. |
 |
agnir | dvārā vy ṛṇvati RV.1.128.6g; TB.2.5.4.4g (text urṇvati; schol. ṛṇvati). |
 |
agnir | dvitīye VS.39.6. |
 |
agnir | dvihotā sa bhartā sa me dadātu prajāṃ paśūn puṣṭiṃ yaśaḥ bhartā ca me bhūyāt TA.3.7.1. |
 |
agnir | dveṣāṃsi nir ito nudātai TB.3.7.6.7d; Apś.4.6.3d. |
 |
agnir | dharmeṇānnādaḥ TB.2.5.7.2. |
 |
agnir | dhiyā sa cetati RV.3.11.3a. |
 |
agnir | dhiyā sam ṛṇvati RV.3.11.2c; VS.22.16c; TS.4.1.11.4c; MS.4.10.1c: 144.1; KS.19.14c. |
 |
agnir | dhūmenārciṣā AVP.5.20.3b. |
 |
agnir | na īḍita īḍitavyair devaiḥ pārthivaiḥ pātu KS.35.2; Apś.14.17.1. |
 |
agnir | na etat prati gṛhṇātu vidvān AVP.5.28.7a. |
 |
agnir | naḥ pātu kṛttikāḥ TB.3.1.1.1a. |
 |
agnir | naḥ (VSK. mā) pātu duritād avadyāt VS.4.15e; VSK.4.5.7e; śB.3.2.2.23e. See apa bādhatāṃ, and cf. pātu no duritād. |
 |
agnir | naḥ pārthivebhyaḥ RV.10.158.1c. |
 |
agnir | naḥ puraetāstv añjasā AVP.1.51.2a. |
 |
agnir | na jambhais tṛṣv annam āvayat RV.10.113.8d. |
 |
agnir | nayan navavāstvaṃ bṛhadratham RV.1.36.18c. |
 |
agnir | na ye bhrājasā rukmavakṣasaḥ RV.10.78.2a; N.3.15. |
 |
agnir | na yo vana ā sṛjyamānaḥ RV.9.88.5a. |
 |
agnir | na śukraḥ samidhāna āhutaḥ RV.8.25.19c. |
 |
agnir | na śuṣkaṃ vanam indra hetiḥ RV.6.18.10a; śś.14.29.8. |
 |
agnir | naḥ śatrūn praty etu vidvān AVś.3.1.1a. P: agnir naḥ śatrūn Kauś.14.17. See agnir no vidvān, and cf. agnir no dūtaḥ praty, and agnir hy eṣāṃ. |
 |
agnir | nas tasmād indraś ca MS.4.14.17c: 245.8. See agnir mā tasmād etc. |
 |
agnir-agniḥ | Mś.5.1.2.6. |
 |
agniṣ | ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā AB.8.6.3. |
 |
agniṣ | ṭvā tasmād enasaḥ AVś.14.2.59d--62d; AVP.2.26.1c. Cf. agnir mā tasmād etc., agnir nas tasmād etc., ayaṃ tasmād, and somas tvā tasmād. |
 |
agniṣ | ṭvā dūto dhanvāty acha RV.3.53.4d. |
 |
agniṣ | ṭvā devair vasubhiḥ sajoṣāḥ VS.29.3c; TS.5.1.11.1c; MS.3.16.2c: 184.3; KSA.6.2c. |
 |
agniṣ | ṭvā dhūnotu KA.2.98. |
 |
agniṣ | ṭvābhi (TS. agnis tvābhi) pātu mahyā svastyā chardiṣā śaṃtamena VS.13.19; TS.4.2.9.2; MS.2.8.14: 117.19; KS.39.3; śB.7.4.2.8. |
 |
agniṣ | ṭvā vasubhiḥ purastād rocayatu (TA. adds gāyatreṇa chandasā) MS.4.9.5: 125.4; TA.4.6.1; 5.5.1. |
 |
agniṣ | ṭvā (TS.KS. agnis tvā) śrīṇātu VS.6.18; TS.1.3.10.1; MS.1.2.17: 27.2; KS.3.7; śB.3.8.3.20. |
 |
agniṣ | ṭvā hvayati MS.4.1.14: 19.3; Mś.1.3.1.12. See agnis tvā etc. |
 |
agnis | takmānam apa bādhatām itaḥ AVś.5.22.1a; AVP.12.1.1a. P: agnis takmānam Kauś.29.18. Cf. under agniṣ ṭac chocann. |
 |
agnis | tat punar āhāḥ TS.3.2.5.4b. |
 |
agnis | tad anuvedhati TA.1.27.4d. |
 |
agnis | tāṃ agre etc. see agniṣ ṭa etc., and agniṣ ṭān etc. |
 |
agnis | tigmas tigmatejāḥ MS.1.5.1a: 67.5. |
 |
agnis | tigmena śociṣā RV.6.16.28a; AVś.6.34.2b; SV.1.22a; VS.17.16a; TS.4.6.1.5a; MS.2.10.2a: 132.16; 3.3.7: 39.18; KS.18.1a; śB.9.2.2.5; TB.1.5.5.1a,3a,4a,7a; Apś.8.4.2a; Mś.1.7.2.23a; 1.7.4.52; 1.7.7.16; 1.7.8.9; 6.2.5.1. P: agnis tigmena Kś.18.3.12; Apś.8.8.21; 19.9; 21.1; Svidh.1.7.3,8,16; 8.11. Cf. under agniḥ śukreṇa, and agne tigmena śociṣā. |
 |
agnis | turīyo yātuhā AVś.1.16.1c; AVP.1.10.3c. |
 |
agnis | tuviśravastamaḥ RV.3.11.6c; SV.2.908c. |
 |
agnis | tuviśravastamam RV.5.25.5a; MS.4.11.1a: 159.13; KS.2.15a; Aś.2.10.9. |
 |
agnis | tṛpyatu śG.4.9.3; 6.6.10. Cf. agniṃ tarpayāmi. Cf. also for the series of formulas in śG.4.9.3 the corresponding passage of the śāmbavya-Gṛhya, Ind. Stud. xv. 153. |
 |
agnis | te 'graṃ nayatu (Mś. agniṣ ṭe agraṃ nayatām) TS.3.5.6.2; Mś.2.3.2.13. |
 |
agnis | tejasā tejasvān MS.2.7.17: 101.15. P: agnis tejasā Mś.6.1.7.26; --8.19.13. See agnir jyotiṣā jyotiṣmān. |
 |
agnis | te tanuvaṃ māti dhāk (KS. tanvaṃ mā hiṃsīt) TS.1.1.8.1; KS.1.8; 31.7; TB.3.2.8.6; Apś.1.25.9. See under agniṣ ṭe tanvaṃ. |
 |
agnis | te tejo mā vi nait (JB. mā prati dhākṣīt) TS.1.1.10.3; JB.1.39; TB.3.3.4.3; Apś.2.6.5. See agniṣ ṭe tejo. |
 |
agnis | te 'dhipatiḥ see agniṣ ṭe etc. |
 |
agnis | te vājin yuṅ TS.7.5.19.1; Apś.20.13.4. |
 |
agnis | todasya rodasī yajadhyai RV.6.12.1b. |
 |
agnis | trīṇi tridhātūni RV.8.39.9a; TS.3.2.11.3a. |
 |
agnis | tvaṣṭāraṃ suhavaṃ vibhāvā RV.6.49.9d. |
 |
agnis | tvābhi pātu etc. see agniṣ ṭvā etc. |
 |
agnis | tvā śrīṇātu see agniṣ ṭvā etc. |
 |
agnis | tvā hvayati devayajyāyai TS.1.1.12.1; KS.1.12; 31.11; TB.3.3.7.6. See agniṣ ṭvā etc. |
 |
agniś | cakṣuḥ pravayaṇaṃ rathasya AVP.15.12.6d. |
 |
agniś | ca gharmaś ca MS.2.11.6: 143.11; 3.4.2: 46.3; KS.21.11. Cf. agniś ca me gharmaś. |
 |
agniś | ca jātavedāś ca TA.1.9.1a; 12.4d. |
 |
agniś | ca tat savitā ca GB.1.2.7c; Vait.12.8c. See agniṣ ṭat somaḥ. |
 |
agniś | ca tubhyaṃ sāhantyaḥ AVP.6.9.3c. |
 |
agniś | ca dahataṃ prati AVś.3.1.3d (Roth and Whitney's edition āgniś); AVP.3.6.3d; SV.2.1215d. See āgniś ca etc. |
 |
agniś | ca deva sūryeṣam ūrjaṃ dadhātana KS.2.2. |
 |
agniś | ca naḥ pāvayetāṃ sūryaś ca AVP.9.3.1d. |
 |
agniś | ca nṛcakṣā jātavedāḥ AVP.5.21.1b. |
 |
agniś | ca pṛthivī ca saṃnate te me saṃnamatām adaḥ VS.26.1. Cf. under agnaye sam anamat. |
 |
agniś | ca ma (MS. mā) āpaś ca me VS.18.14; TS.4.7.5.1; 5.4.8.3; MS.2.11.5: 142.7; KS.18.10. Cf. agniś cāpaś ca. |
 |
agniś | ca ma (MS. mā) indraś ca me VS.18.16; TS.4.7.6.1; MS.2.11.5: 142.11; KS.18.10. |
 |
agniś | ca mā manyuś ca manyupatayaś ca manyukṛtebhyaḥ pāpebhyo rakṣantām TA.10.24.1; MahānU.14.3. P: agniś ca mā manyuś ca VāDh.23.23. |
 |
agniś | ca me gharmaś ca me VS.18.22; TS.4.7.9.1; 5.4.8.4; KS.18.11; śB.9.3.3.1. Cf. agniś ca gharmaś ca. |
 |
agniś | ca yan maruto viśvavedasaḥ RV.5.60.7a. |
 |
agniś | carum ivārciṣā AVP.9.29.1c. |
 |
agniś | ca viṣacarṣaṇim AVP.4.19.5b. |
 |
agniś | ca viṣṇo tapa uttamaṃ mahaḥ AB.1.4.8; TB.2.4.3.4a; Aś.4.2.3a. |
 |
agniś | ca soma sakratū adhattam RV.1.93.5b; TS.2.3.14.2b; MS.1.5.1b (only in Padap.: see p. 65, note 6); 4.10.1b: 144.14; KS.4.16b; AB.2.9.5b; TB.3.5.7.2b; Kauś.5.1b. |
 |
agniś | ca havyavāhanaḥ AVś.7.20.1c; VS.34.9c; TS.3.3.11.3c; MS.3.16.4c: 189.11; Aś.4.12.2c; śś.9.27.2c; SMB.2.2.19c; JG.1.20c. |
 |
agniś | cāpaś ca MS.3.4.1: 45.6; KS.21.11. Cf. agniś ca ma āpaś. |
 |
agniś | citreṇa karmaṇā RV.8.39.5b. |
 |
agniś | cid dhi ṣmātase śuśukvān RV.1.169.3c. Cf. agniḥ śociṣmāṃ. |
 |
agniś | cedaṃ kariṣyathaḥ VS.11.68c; TS.4.1.9.2d; MS.2.7.7d: 82.14; KS.16.7c; śB.6.6.2.5. |
 |
agniś | chāyābhavat tapaḥ AVP.9.11.6b. |
 |
agniṣ | kṛṇotu bheṣajam AVś.6.106.3d. See agnir dadātu bheṣajam, and cf. agnir himasya. |
 |
agniṣ | ṭa āyuḥ pratarāṃ (AVP. -raṃ) kṛṇotu (ApMB. dadhātu) AVP.15.5.4a; ApMB.2.4.4a (ApG.4.11.6); HG.1.7.11a. Cf. agniṣ ṭe puṣṭiṃ. |
 |
agniṣ | ṭaṃ agre pramumoktu devaḥ MS.1.2.15c: 25.6. See agniṣ ṭān agre. |
 |
agniṣ | ṭaṃ ghṛtabodhanaḥ AVP.2.24.1c. |
 |
agniṣ | ṭac chocann apa bādhatām itaḥ RV.7.50.2c. Cf. agnis takmānam, and brahmā śaravyām. |
 |
agniṣ | ṭat punar ābharāt (Apś. -rat; śB. ābhriyāt) śB.1.5.1.20c; śś.1.6.2c; Apś.24.12.6d. |
 |
agniṣ | ṭat sarvaṃ śundhatu KS.35.4c (bis); Apś.9.17.4c,5c. See agniṣ ṭad rakṣatu, and vāyuṣ etc. |
 |
agniṣ | ṭat somaḥ pṛthivī Apś.10.13.11c. See agniś ca tat. |
 |
agniṣ | ṭat sviṣṭakṛd vidvān śB.14.9.4.24c; BṛhU.6.4.24c; Apś.3.12.1c (bis); AG.1.10.23c; HG.1.3.7c; ApG.1.2.7c. |
 |
agniṣ | ṭad āhar nirṛter upasthāt AVś.7.53.3c. |
 |
agniṣ | ṭad dhotā kratuvid vijānan RV.10.2.5c; KB.26.6c; TB.3.7.11.5c; Apś.3.12.1c. |
 |
agniṣ | ṭad dhotā suhutaṃ kṛṇotu AVś.6.71.1d,2d; 10.9.26d; AVP.1.81.3d; 5.28.5d,8d,9d. See agnir mā tasmād anṛṇaṃ. |
 |
agniṣ | ṭad rakṣatu Mś.3.5.15c. See under agniṣ ṭat sarvaṃ. |
 |
agniṣ | ṭad viśvam ā pṛṇāti (AVś. pṛṇātu) vidvān RV.10.2.4c; AVś.19.59.2c; TS.1.1.14.4c; MS.4.10.2c: 147.7; KS.35.9c. |
 |
agniṣ | ṭad viśvād agadaṃ (TA. anṛṇaṃ) kṛṇotu RV.10.16.6c; AVś.18.3.55c; AVP.2.28.1d--4d; TA.6.4.2c. |
 |
agniṣ | ṭaṃ nāmāsi AVP.4.24.2b. |
 |
agniṣ | ṭapati pratidahaty ahāvo 'hāvaḥ śB.4.4.5.8; 14.3.1.12. P: agniṣ ṭapati Lś.2.12.1. |
 |
agniṣ | ṭaṃ brahmaṇā saha RV.10.162.2c; AVś.20.96.12c; MG.2.18.2c. |
 |
agniṣ | ṭā asmākaṃ gṛhe AVP.10.1.10c. |
 |
agniṣ | ṭān (KS. ṭāṃ; TSṭA. agnis tāṃ) agre pra mumoktu (AVP. mumukta) devaḥ AVś.2.34.3c; AVP.3.32.4c; TS.3.1.4.2c; KS.30.8c; TA.3.11.11c. See agniṣ ṭaṃ agre, and cf. indras tān agre, and vāyuṣ ṭān. |
 |
agniṣ | ṭāṃ (VS. ṭān; Aś. ṭāl; JG. ṭāṃl) lokāt pra ṇudāty (Aś. ṇudātv [!]; SMB. ṇudatv; JG. ṇunottv) asmāt VS.2.30d; śB.2.4.2.15d; Aś.2.6.2d; śś.4.4.2d; Apś.1.8.7d (bis); SMB.2.3.4d; JG.2.2d. See next two, and cf. agne tān asmāt. |
 |
agniṣ | ṭān asmāt pra ṇunottu lokāt Mś.1.1.2.8d. See prec. and next. |
 |
agniṣ | ṭān asmāt pra dhamāti yajñāt AVś.18.2.28d. See prec. two. |
 |
agniṣ | ṭā vasor īśānaḥ AVP.2.36.5c. |
 |
agniṣ | ṭā viśvā bhuvanāni veda RV.3.55.10c. |
 |
agniṣ | ṭe agraṃ see agnis te 'graṃ. |
 |
agniṣ | ṭe gopā adhipā vasiṣṭhaḥ AVś.7.53.2d; AVP.1.80.3d; 3.27.6b. |
 |
agniṣ | ṭe tanvaṃ mā vinait Mś.1.2.3.28. See agnis te tanuvaṃ, and cf. agniṣ ṭe tvacaṃ. |
 |
agniṣ | ṭe tāmād yamaḥ punar dāt AVP.3.39.1c. |
 |
agniṣ | ṭe tejaḥ prayachatv indra indriyaṃ pitryāṃ bandhutām MS.2.2.5: 18.20. P: agniṣ ṭe tejaḥ Mś.5.1.9.32. |
 |
agniṣ | ṭe tejo mā hārṣīt (Mś. vinait) Aś.2.3.4; Mś.1.2.5.15. See agnis te tejo. |
 |
agniṣ | ṭe tvacaṃ mā hiṃsīt VS.1.22; śB.1.2.2.12. P: agniṣ ṭe Kś.2.5.21. Cf. under agniṣ ṭe tanvaṃ. |
 |
agniṣ | ṭe (TS. agnis te) 'dhipatiḥ VS.13.24; TS.4.4.6.1; MS.2.7.16: 99.9; KS.17.10; śB.7.4.2.28. Cf. agnir adhipatiḥ, and agnir bhūtānām adhipatiḥ. |
 |
agniṣ | ṭe ni śamayatu AVś.6.111.2a; AVP.5.17.7a. |
 |
agniṣ | ṭe puṣṭiṃ pratarāṃ dadhātu ApMB.2.4.4b; HG.1.7.11b. See somas te puṣṭiṃ, and cf. agniṣ ṭa āyuḥ. |
 |
agniṣ | ṭe mūlaṃ mā hiṃsīt PG.3.15.21a. |
 |
agniṣ | ṭe viśa ā nayāt AVP.1.71.1a. |
 |
agniṣ | ṭe hastam agrabhīt (SMB. agrahīt) ApMB.2.3.3 (ApG.4.10.12); HG.1.5.9; SMB.1.6.15a. Cf. GG.2.10.20. |
 |
agniṣ | ṭe hotā sa te hotā hotāhaṃ te mānuṣaḥ AG.1.23.16. See agnir hotāhaṃ, and cf. agnir me daivo. |
 |
agniśriyo | maruto viśvakṛṣṭayaḥ RV.3.26.5a; TB.2.7.12.3a. P: agniśriyaḥ Apś.22.27.9. |
 |
agniṣṭoma | ukthyo 'tirātro dvirātras trirātraś catūrātraḥ TB.3.10.1.4. P: agniṣṭoma ukthyaḥ TB.3.10.9.8; 10.4; Apś.19.12.14. Cf. ā māgniṣṭomo, and ukthyaś cātirātraś. |
 |
agniṣṭomaiḥ | saṃmito devatābhiḥ AVś.12.3.33b. |
 |
agniṣṭomas | tad adhvaraḥ AVś.11.7.7b. |
 |
agniṣṭome | parvaśaḥ sādhu kḷptam GB.1.5.23b. |
 |
agniṣṭomena | saṃmitaḥ AVP.5.14.2d. |
 |
agniṣṭomo | 'tyagniṣṭomaḥ GB.1.5.23a. Cf. Aś.6.11.1; Kś.10.9.28; GDh.8.20. |
 |
agniṣvāttā | ṛtāvṛdhaḥ MS.4.10.6a: 157.6; KS.21.14a. |
 |
agniṣvāttā | ṛtubhiḥ saṃvidānāḥ TB.2.6.16.2c; Apś.8.15.17c. |
 |
agniṣvāttāḥ | pathibhir devayānaiḥ VS.19.58b. |
 |
agniṣvāttāḥ | pitara (MS. pitarā) eha gachata RV.10.15.11a; AVś.18.3.44a; VS.19.59a; TS.2.6.12.2a; MS.4.10.6a: 157.10; KS.21.14a; Aś.2.19.22a. Ps: agniṣvāttāḥ pitaraḥ TB.2.6.16.1; Vait.9.8; Apś.8.15.17; Kauś.87.27; agniṣvāttāḥ śś.3.16.7; Vait.30.14. |
 |
agniṣvāttān | ṛtumato havāmahe VS.19.61a; MS.4.10.6a: 157.8; KS.21.14a; TB.2.6.16.1a. |
 |
agnitapo | yathāsatha RV.5.61.4c. |
 |
agnitaptebhir | yuvam aśmahanmabhiḥ RV.7.104.5b; AVś.8.4.5b. |
 |
agnivarṇāṃ | śubhāṃ saumyām RVKh.10.127.8a. |
 |
agnivāsāḥ | pṛthivy asitajñūḥ AVś.12.1.21a; GB.1.2.9 (text, 1.2.8); Kauś.137.30. |
 |
agnivāyucandrasūryāḥ | prāyaścittayo yūyaṃ devānāṃ prāyaścittayaḥ stha SMB.1.4.5. See agne vāyo sūrya candra etc., and cf. GG.2.5.3. |
 |
anagnitrā | abhy amanta kṛṣṭīḥ # RV.1.189.3b; MS.4.14.3b: 218.9; TB.2.8.2.4b. |
 |
cityagnibhyaḥ | praṇīyamānebhyo 'nu brūhi # Apś.16.21.3. P: cityagnibhyaḥ Mś.6.1.6.14 (15). See citibhyaḥ. |
 |
jamadagniḥ | (sc. tṛpyatu) # śG.4.10.3. |
 |
jamadagniḥ | kaśyapaḥ svādv etat # AVP.2.28.5a; 5.28.4c. |
 |
jamadagnibhir | āhutaḥ # Aś.8.9.7c; śś.10.10.8c; N.7.24. |
 |
jamadagnim | akurvate # TA.1.9.6d. |
 |
jamadagnir | āpyāyate # TA.1.9.6a. |
 |
jamadagnir | ṛṣiḥ # VS.13.56; MS.2.7.19: 104.8; KS.16.19; śB.8.1.2.3. See vairājāj ja-. |