|
agham | aparādhaḥ, pāpam, doṣaḥ, pātakam, duṣkṛtam, duṣkarma, pāpakarma, kalmaṣam, kaluṣam, duritam, duriṣṭham, enaḥ, āgaḥ, agham, anyāyaḥ, mantuḥ, kalkaḥ  tat kāryaṃ yad dharmaśāstraviruddham asti tathā ca yasya ācaraṇād saḥ vyaktiḥ daṇḍam arhati। kāryālaye gṛhe vā bāla-śramikasya niyuktiḥ mahān aparādhaḥ asti।
|
agham | pāpam, paṅkam, pāpmā, kilviṣam, kalmaṣam, kaluṣam, vṛjinam, enaḥ, agham, ahaḥ, duritam, duṣkṛtam, pātakam, tūstam, kaṇvam, śalyam, pāpakam, adharmam, durvinītatā, avinayaḥ, kunītiḥ, kucaritam, duśceṣṭitam, kuceṣṭitam, durvṛttiḥ, kunītiḥ, kucaritam, kucaryā, vyabhicāraḥ, durācāraḥ  tat karma yad dharmānusāri nāsti। pāpāt rakṣa।
|
agham | pāpam, kalmaṣam, kilviṣam, pātakam, pāpmā, agham, duritam, enas, kaluṣam, abhadram, aśubham, vṛjanam, vṛjinam, doṣaḥ, aparādhaḥ, duṣkṛtam, kalkam, aṃhas, aṃghas, mantuḥ, kulmalam, kalaṅkaḥ, pratyavāyaḥ, kiṇvam, amīvam, paṅkam, jaṅgapūgam  tat karma yad asmin loke anuttamaḥ tathā ca paraloke aniṣṭaṃ phalaṃ janayati। kabīrasya mate asatyavadanaṃ pāpam asti।
|
agham | madhu, kṣaudram, puṣpaniryāsaḥ, puṣparasaḥ, puṣpasāraḥ, puṣpasavam, puṣpāsavam, kusumāsavam, mākṣikam, chātram, chātrakam, sāragham, kāpiśāyanam  makṣikābhiḥ madhukoṣe saṅkalitaṃ puṣpāṇāṃ savam। madhu bahūpayogi asti।
|
agham | pāpamaya, aghamaya, pāpayukta  pāpena yuktaḥ। prabhuḥ pāpamayāt jīvanāt muktaṃ karotu।
|
agham | aghamarṣaṇaḥ  paurāṇikaḥ ṛṣiviśeṣaḥ। aghamarṣaṇasya varṇanaṃ ṛgvede prāpyate।
|