agastya | agastiḥ, agastyaḥ, pītābdhiḥ, maitrāvarūṇiḥ, kumbhasambhavaḥ, vātāpidviṭ, āgneyaḥ, aurvaśīyaḥ, āgnimārutaḥ, ghaṭodbhavaḥ, sindhupibaḥ, sindhupiba, kūṭaḥ  muniviśeṣaḥ, mitrāvaruṇayoḥ putraḥ। agastiḥ sāgaraṃ pītavān।
|
agastya | bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ  vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam। bakūlasya phalam dantasthairyakaram asti।
|