Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "adhvani" has 2 results.
     
adhvani: neuter locative singular stem: adhvan
adhvani: masculine locative singular stem: adhvan
     Macdonell Search  
1 result
     
curcuradhvani m. sound of gnashing (the teeth); -sabda, m. id.
       Bloomfield Vedic
         Concordance  
3 results
     
asamane adhvani vṛjine pathi RV.6.46.13c.
bhūmā rejante adhvani pravikte # RV.6.50.5d.
yad asya manyur adhvanīt # RV.8.6.13a.
     Vedabase Search  
19 results
     
adhvani in the pathSB 11.19.9
adhvani on a path in the forestSB 5.14.1
adhvani on the path ofSB 4.7.28
adhvani on the path of enjoymentSB 5.13.19
adhvani on the path of fruitive activities (performing actions in this life, creating a body in the next life by those actions, and in this way continuously accepting birth and death)SB 5.13.1
adhvani on the path of material existenceSB 5.13.13
adhvani on the path of material lifeSB 5.14.27
adhvani on the path of sense gratificationSB 5.14.33
adhvani on the roadSB 10.38.24
SB 10.39.25
adhvani on the streetSB 6.8.15
adhvani pathSB 5.14.38
adhvani path of material existenceSB 5.14.5
adhvani recentlySB 1.15.20
adhvani upon the pathSB 11.21.25
saṃsāra-adhvani on the path of material existenceSB 5.14.41
anubhava-adhvani to the path of perceptionCC Madhya 23.95-98
anubhava-adhvani to the path of perceptionCC Madhya 23.95-98
saṃsāra-adhvani on the path of material existenceSB 5.14.41
     Wordnet Search "adhvani" has 18 results.
     

adhvani

karatālam, hastatālam, karataladhvani   

karatalau āhatya kṛtaḥ dhvaniḥ।

bālakaḥ karatālaṃ karoti।

adhvani

śaṅkhaḥ, ambhojaḥ, kambuḥ, kambojaḥ, ambujaḥ, abjaḥ jalajaḥ, arṇobhavaḥ, pāvanadhvaniḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ   

samudrodbhavaḥ jalajantuḥ yaḥ pavitraḥ manyante tathā ca yasya dhārmikādiṣu anuṣṭhāneṣu nādaḥ kriyate।

paṇḍitaḥ satyanārāyaṇakathāyāṃ śaṅkhasya nādaḥ karoti।

adhvani

vacanam, vāṇī, svaraḥ, gīḥ, girā, ravaḥ, vāk, kaṇaṭharavaḥ, vacas, uktaḥ, vyāhāraḥ, vyāhṛtiḥ, bhāṣitam, lapitam, kaṇṭhadhvani   

manuṣyasya mukhāt nirgataḥ sārthaḥ śabdaḥ।

tad vacanaṃ vada yad subhāṣitam asti।

adhvani

aśvakhuradhvani   

aśvakhurasya dhvaniḥ।

śatrūṇām aśvakhuradhvaniṃ śrutvā sainikāḥ satarkāḥ abhavan।

adhvani

svaraḥ, ravaḥ, kaṇṭharavaḥ, kaṇṭhadhvani   

paśukaṇṭhotthitamṛdutīvrādiyuktaḥ dhvaniḥ।

tasya svaraḥ madhuraḥ asti।

adhvani

hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram   

upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam।

hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।

adhvani

dūrabhāṣaṇayantram, dūrabhāṣā, dūravāṇī, dūradhvani   

tad yantraṃ yena ekasmin sthāne uktāni vacanāni anyasmin sthāne śrūyante।

janasamparkasya dūrabhāṣaṇayantram iti ekam uttamaṃ sādhanam asti।

adhvani

garjanam, garjanā, virāvaḥ, ghanadhvaniḥ, gambhīranādaḥ, pragarjanam   

kasyāpi bhayaṅkarasya prāṇinaḥ uccasvarayuktaḥ nādaḥ।

vyāghrasya garjanaṃ śrutvā janāḥ palāyan।

adhvani

garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam   

abhiṣṭanakriyā।

meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।

adhvani

dūradhvani   

sā praṇālī yayā ekasmāt sthānāt kṛtaḥ vārtālāpaḥ anyatra śrotuṃ śakyate।

dūradhvaneḥ sevayā kāryaṃ sulabhaṃ jātam।

adhvani

karataladhvani   

hastayoḥ āghātena utpannaḥ śabdaḥ।

karataladhvaninā kakṣaḥ guñjitaḥ।

adhvani

nāgadhvani   

ekā saṃkarā rāgiṇī।

nāgadhvaniḥ malhārakedārasāraṅga ityeteṣāṃ yogena bhavati।

adhvani

bhramaṇadhvaniḥ, caradūradhvaniḥ, niṣtantrī   

dūradhvanisañcaviśeṣaḥ yena bhramaṇaṃ kṛtvā api vārtālāpaṃ kartuṃ śakyate।

idānīntane kāle pratyekaḥ manuṣyaḥ mārge bhramaṇadhvanyā vārtālāpaṃ kurvan dṛśyate।

adhvani

kaladhvaniḥ, sausvaryam, svarasampad, svarasampat, kaladhautam, nīthā   

hṛdyaḥ nyuṅkhaḥ ca dhvaniḥ।

himālayastha-jalavāyuvṛkṣebhyaḥ utpannaṃ kaladhvaniṃ karṇaiḥ pītvā kaivalyam anubhūyate।

adhvani

amṛtadhvani   

caturviṃśatibhiḥ mātrābhiḥ yuktaḥ chandoviśeṣaḥ।

amṛtadhvanau ṣaṭ caraṇāḥ bhavanti।

adhvani

siṃhadhvaniḥ, stanathaḥ. stanathuḥ   

siṃhasya dhvaniḥ।

vane siṃhanādaḥ śrūyate।

adhvani

vimaladhvani   

ṣaḍbhiḥ caraṇaiḥ yuktaḥ mātrikaḥ chandoviśeṣaḥ।

vimaladhvanau dohāḥ ca sevaiyāḥ ca antarbhūtau staḥ।

adhvani

kukkuṭadhvani   

kukkuṭasya prātaḥkālīnaḥ dhvaniḥ।

grāmeṣu idānīm api janāḥ kukkuṭadhvaniṃ śrutvā jāgarati।

Parse Time: 3.290s Search Word: adhvani Input Encoding: IAST: adhvani