Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"adadhat" has 1 results
adadhat: third person singular present imperfect class 1 parasmaipadadhā
Bloomfield Vedic
Concordance
0 results0 results21 results
grīvā ādadhate veḥ RV.6.48.17d.
muṣkayor adadhāt sapam TB.2.4.6.5b.
apāṃ garbhaṃ vy adadhāt (MS. adadhuḥ) purutrā # VS.17.32d; TS.4.6.2.4d; MS.2.10.3d: 134.17; KS.18.1d.
ādityas te vasubhir ādadhātu # HG.1.7.11d. See ādityais te.
indraghoṣā vo vasubhiḥ purastād upadadhatām # TA.1.20.1. P: indraghoṣā vo vasubhiḥ TA.1.25.3. See prec. and next.
indre śuṣmam adadhātā vasiṣṭhāḥ # RV.7.33.4d; TB.2.4.3.1d.
ko asmin yajñam adadhāt # AVś.10.2.14a.
ko asmin rūpam adadhāt # AVś.10.2.12a.
ko asmin reto ny adadhāt # AVś.10.2.17a.
ko asmai vāsaḥ pary adadhāt # AVś.10.2.15a.
tvaṣṭā vo rūpair upariṣṭād upadadhatām # TA.1.20.1. See tvaṣṭā tvā.
divi sūryam adadhāt somam adrau # RV.5.85.2d; VS.4.31d; TS.1.2.8.2d; MS.1.2.6d: 15.10; KS.2.6d; 4.9d; śB.3.3.4.7. Fragments: divi sūryam ... somam adrau TS.6.1.11.3,4.
dhātā sam adadhāt paruḥ # AVP.9.11.1b.
pari spaśo adadhāt sūryeṇa # RV.1.33.8d.
paśau na reta ādadhat # RV.9.99.6c.
punāno garbham ādadhat # RV.9.19.5b.
prajāpatir vy adadhāt # śG.1.19.9a. See prajāpatir anumatiḥ.
manojavaso vaḥ pitṛbhir dakṣiṇata upadadhatām # TA.1.20.1. See under pitaras tvā manojavā.
yaḥ kravyādaṃ nirādadhat # AVś.12.2.39d.
yaḥ sapta sindhūṃr adadhāt pṛthivyām # MS.4.14.13a: 237.4; TB.2.8.3.8a.
yāthātathyato 'rthān vyadadhāt # VS.40.8d; īśāU.8d.
Vedabase Search
1 result
adadhat has assumedSB 10.58.37
Parse Time: 1.733s Search Word: adadhat Input Encoding: IAST: adadhat