Word Reference Gender Number Synonyms Definition abhitaḥ 3.3.263 Masculine Singular khedaḥ , ad bhutam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jalad haraḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud ad hobhuvanamNeuter Singular pātālam , balisad ma , rasātalam , nāgalokaḥ a festival ad hyakṣaḥ2.8.6 Masculine Singular ad hikṛtaḥ ādṛtaḥ 3.3.92 Masculine Singular pad avī agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhad bhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāmad heyam name ajamodā Masculine Singular brahmad arbhā , yavānikā , ugragandhā alīkam 3,.3.12 Neuter Singular śūlaḥ , śaṅkarad hanvā amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , ad itinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabhaḥ , rasālaḥ , kāmāṅgaḥ , mad hudūtaḥ āmuktaḥ 2.8.66 Masculine Singular pratimuktaḥ , pinad dhaḥ , apinad dhaḥ andhaḥ 2.6.61 Masculine Singular ad ṛk antardhā 1.3.12 Feminine Singular apidhānam , tirodhānam , pidhānam , vyavad hā , ācchādanam , antardhiḥ , apavāraṇam covering or disappearing antarīyam 2.6.118 Neuter Singular paridhānam , ad hoṃśukam , upasaṃvyānam antikā 2.9.29 Feminine Singular uddhānam , ad hiśryaṇī , culliḥ , aśmantam āpaṇaḥ Feminine Singular niṣad yā arghaḥ 3.3.32 Masculine Singular māsam , amātyaḥ , atyupad haḥ , medhyaḥ , sitaḥ , pāvakam arimedaḥ 2.2.50 Masculine Singular viṭkhad iraḥ ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvatobhad raḥ , hiṅguniryāsaḥ arthyaḥ 3.3.168 Masculine Singular sundaraḥ , somad aivatam aryaḥ 3.3.154 Masculine Singular asākalyam , gajānāṃmad hyamaṃgatam asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daityaḥ , surad viṣ , śukraśiṣyaḥ , danujaḥ , pūrvad evaḥ , dānavaḥ , daiteyaḥ giant atiriktaḥ 3.1.74 Masculine Singular samad hikaḥ avad hiḥ 3.3.106 Masculine Singular nad aviśeṣaḥ , abdhiḥ , sarit avyathā Feminine Singular cāraṭī , pad macāriṇī , aticarā , pad mā ayanam 2.1.15 Neuter Singular pad avī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , pad yā , sṛtiḥ , ad hvā , ekapad ī , pad dhatiḥ bahuprad aḥ 3.1.4 Masculine Singular vad ānyaḥ , sthūlalakṣyaḥ , dānaśauṇḍaḥ balabhad raḥ 1.1.23-24 Masculine Singular balad evaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakad undubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālahastaḥ 2.8.50 Masculine Singular bālad hiḥ bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃprad hāraṇam bhakṣakaḥ 3.1.19 Masculine Singular ghasmaraḥ , ad maraḥ bherī 3.3.3 Feminine Singular mārutaḥ , vedhāḥ , brad hnaḥ bheṣajam 2.6.50 Neuter Singular jāyuḥ , auṣad ham , bhaiṣajyam , agad aḥ bhikṣā 3.3.232 Feminine Singular raviḥ , śvetaḥ , chad aḥ bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , ad hīnaḥ , śabdaḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtad hātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bodhidrumaḥ 2.4.20 Masculine Singular calad alaḥ , pippalaḥ , kuñjarāśanaḥ , aśvatthaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sad ānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha caitraḥ Masculine Singular mad huḥ , caitrikaḥ chaitra cet 2.4.12 Masculine Singular yad i cūrṇitaḥ 3.1.93 Masculine Singular avad ad hvastaḥ daivam 1.4.28 Neuter Singular niyatiḥ , vidhiḥ , diṣṭam , bhāgad heyam , bhāgyam destiny or luck daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avad hiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , mad hyaḥ darpaḥ Masculine Singular avaṣṭambhaḥ , cittodrekaḥ , smayaḥ , mad aḥ , avalepaḥ arrogance daśanaḥ 2.6.92 Masculine Singular rad anaḥ , dantaḥ , rad aḥ davaḥ 3.3.214 Masculine Singular āhvānam , ad hvaraḥ , ājñā dhāma 3.3.131 Neuter Singular prabhāvaḥ , ad hyāsanam , cakram , puram dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍad haraḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhad evaḥ , yamaḥ , yamunābhrātā , samavartī yama dhikkṛtaḥ 3.1.38 Masculine Singular apad hvastaḥ dhurāvahaḥ 2.9.66 Masculine Singular sarvad hurīṇaḥ dhūrtaḥ 2.10.44 Masculine Singular akṣad hūrttaḥ , dyūtakṛt , akṣad evī , kitavaḥ dīpaḥ 1.2.139 Masculine Singular prad īpaḥ drutāvad īrṇaḥ 3.1.88 Masculine Singular avad īrṇaḥ durmukhaḥ 3.1.33 Masculine Singular abad dhamukhaḥ , mukharaḥ dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupad am , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky etahi 2.4.22 Masculine Singular ad hunā , sāmpratam , saṃprati , idānīm gambhārī 2.4.35 Feminine Singular śrīparṇī , bhad raparṇī , kāśmaryaḥ , sarvatobhad rā , kāśmarī , mad huparṇikā gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupad ī , bhīṣmasūḥ , jahnutanayā , suranimnagā ganges(river) gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malayajaḥ , bhad raśrīḥ gañjā Feminine Singular mad irāgṛham garbhaḥ 3.3.143 Masculine Singular saṃsad , sabhyaḥ garhyavādī 3.1.34 Masculine Singular kad vad aḥ garut 2.5.38 Neuter Singular pakṣaḥ , chad aḥ , pattram , patattram , tanūruham gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇad ugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravad garbhā , mātā(49) cow gāyatrī 2.2.49 Feminine Singular bālatanayaḥ , khad iraḥ , dantad hāvanaḥ gopuram 3.3.190 Neuter Singular upad ravaḥ grāmatā 2.4.42 Feminine Singular pad yaḥ , yaśaḥ gṛhaḥ 3.3.246 Masculine Singular paricchad aḥ , nṛpārhaḥ , arthaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sad ma , geham , ālayaḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , mandiram , sad anam , niketanam , udavasitam , nikāyyaḥ hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , pad mā hastī 2.8.35 Masculine Singular pad mī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dvirad aḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśad haraḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣad hīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hiṅgulī Feminine Singular vārtākī , siṃhī , bhaṇṭākī , duṣprad harṣiṇī indrāyudham Neuter Singular śakrad hanuḥ , rohitam rainbow irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārtsnyam , paricchad aḥ īṣā 2.9.15 Feminine Singular lāṅgalad aṇḍaḥ ītiḥ 3.3.75 Feminine Singular nāgānāṃnad ī , nāgānāṃnagarī jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśanam , uraśchad aḥ jaṭharaḥ 3.3.197 Masculine Singular śreṣṭhaḥ , ad haḥ jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sapad i , srāk , añjasā , āhnāya jīvantī Feminine Singular jīvanī , jīvā , jīvanīyā , mad huḥ , sravā joṣam 3.3.259 Masculine Singular antikam , mad hyaḥ kaḍāraḥ 1.5.16 Masculine Singular kad ruḥ , piṅgalaḥ , kapilaḥ , piṅgaḥ , piśaṅgaḥ twany kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekad ṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kakudaḥ 3.3.99 Masculine Singular gosevitam , gopad amānam kalaṅkaḥ 3.3.4 Masculine Singular tucchad hānyam , saṅkṣepaḥ , bhaktam , sikthakam kalikā 3.3.15 Feminine Singular dāmbhikaḥ , ad ūreritākṣaḥ kalikā 3.3.21 Feminine Singular darpaḥ , aśmad āraṇī kaliṅgam 2.2.67 Neuter Singular indrayavam , bhad rayavam kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅguliḥ , pad mabījakośī kamalaḥ 3.3.202 Masculine Singular śaṭhaḥ , śvāpad aḥ , sarpaḥ kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chad ma deceit kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dad hitthaḥ , grāhī , manmathaḥ , dad hiphalaḥ , puṣpaphalaḥ karaḥ 2.8.27 Masculine Singular bhāgad heyaḥ , baliḥ karambhaḥ 2.9.48 Masculine Singular dad hisaktavaḥ karatoyā Feminine Singular sad ānīrā karatoya(river) kārikā 3.3.15 Feminine Singular prabhorbhālad arśī , kāryākṣamaḥ karkandhūḥ Feminine Singular bad arī , kolī karṇajalaukā 2.2.15 Feminine Singular śatapad ī kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcad āruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kaukkuṭikaḥ 3.3.17 Masculine Singular mad hyaratnam , netā keyūram 2.6.108 Neuter Singular aṅgad am khanitram 2.9.13 Neuter Singular avad āraṇam kīlālam 3.3.208 Neuter Singular chad iḥ , netraruk , samūhaḥ kiṣkuḥ 3.3.7 Masculine Singular sitam , khad iram kolam 2.4.36 Neuter Singular phenilam , sauvīram , bad aram , ghoṇṭā , kuvalam koṣṇam Neuter Singular kavoṣṇam , mandoṣṇam , kad uṣṇam warmth kriyā 3.3.165 Feminine Singular antaḥ , ad hamaḥ kṛpaṇaḥ 3.1.48 Masculine Singular kad arthaḥ , kṣudraḥ , kiṃpacānaḥ , mitaṃpacaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māgad hī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā kṛtasapatnikā 2.6.7 Feminine Singular ad hyūḍhā , ad hivinnā kṣamā 3.3.150 Feminine Singular ad hyātmam kṣamam 3.3.150 Masculine Singular ādiḥ , prad hānaḥ kṣīram 3.3.190 Neuter Singular ad hikam , upari , puraḥ ku 3.3.248 Masculine Singular avad hāraṇam , bhedaḥ kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyad harmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanad aḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kūrcaśīrṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jīvakaḥ , mad hurakaḥ lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , pad mā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , pad mālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lāṅgalī Feminine Singular śārad ī , toyapippalī , śakulādanī lastakaḥ 2.8.86 Masculine Singular dhanurmad hyam laśunam Neuter Singular ariṣṭaḥ , mahākandaḥ , rasonakaḥ , mahauṣad ham , gṛñjanaḥ līlā 3.3.207 Feminine Singular svabhāvaḥ , sad vṛttam lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhad viṣan , kāsaraḥ , sairibhaḥ mad akalaḥ 2.8.36 Masculine Singular mad otkaṭaḥ mad anaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makarad hvajaḥ , viśvaketuḥ , prad yumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpad hanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva mādhavakaḥ 2.10.41 Masculine Singular mad hvāsavaḥ , madhu , mādhvikam mad hūkaḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , mad hudrumaḥ , vānaprasthaḥ , mad huṣṭhīlaḥ mad hukam Neuter Singular klītakam , yaṣṭīmad hukam , mad huyaṣṭikā mad huvārā 2.10.41 Masculine Singular mad hukramaḥ mad huvrataḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , mad hupaḥ , ṣaṭpad aḥ , dvirephaḥ , mad huliṭ , aliḥ , bhṛṅgaḥ , alī , mad hukaraḥ mad hyad eśaḥ 2.1.7 Masculine Singular mad hyamaḥ mad hyamam 2.6.80 Neuter Singular mad hyaḥ , avalagnam māgad haḥ 2.8.99 Masculine Singular magad haḥ mahāmātraḥ 2.8.5 Masculine Singular prad hānam mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , ad riḥ , ahāryaḥ , śailaḥ mahīlatā 1.10.21 Feminine Singular gaṇḍūpad aḥ , kiñculakaḥ a worm malīmasam 3.1.54 Masculine Singular malinam , kaccaram , malad ūṣitam mandākinī Feminine Singular viyad gaṅgā , svarṇad ī , surad īrghikā the river of heaven manohataḥ 3.1.40 Masculine Singular pratibad dhaḥ , hataḥ , pratihataḥ marakata 2.9.93 Neuter Singular śoṇaratnam , pad marāgaḥ mārjāraḥ 2.2.7 Masculine Singular otuḥ , viḍālaḥ , vṛṣad aṃśakaḥ , ākhubhuk marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vad hūḥ , latā , piśunā , laṅkopikā mauthunam 2.7.61 Neuter Singular nidhuvanam , ratam , vyavāyaḥ , grāmyad harmaḥ meghajyotiḥ Masculine Singular irammad aḥ a flash of lighting mitraḥ 3.3.175 Masculine Singular paricchad aḥ , jaṅgamaḥ , khaḍgakośaḥ mṛdvīkā Feminine Singular gostanī , drākṣā , svādvī , mad hurasā mṛganābhiḥ 1.2.130 Masculine Singular mṛgamad aḥ , kastūrī mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kālad harmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhanam mud 1.4.26 Feminine Singular śarma , sammad aḥ , harṣaḥ , sukham , ānandaḥ , āmodaḥ , pramad aḥ , śātam , ānandathuḥ , pramodaḥ , prītiḥ joy or pleasure mukham 2.6.90 Neuter Singular vad anam , tuṇḍam , ānanam , lapanam , vaktram , āsyam mūlam 3.3.208 Neuter Singular svarūpaḥ , ad haḥ mūlyam 2.9.80 Neuter Singular paripaṇaḥ , mūlad hanam mūrvā Feminine Singular gokarṇī , sruvā , mad hurasā , mad huśreṇī , tejanī , devī , pīluparṇī , mad hūlikā , moraṭā nabhasyaḥ 1.4.17 Masculine Singular prauṣṭhapad aḥ , bhādraḥ , bhādrapad aḥ foggy, misty nad ī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hrad inī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river nad īsarjaḥ 2.2.45 Masculine Singular vīrataruḥ , indrad ruḥ , kakubhaḥ , arjunaḥ nāgaram 3.3.196 Masculine Singular ad hastāt nalinī Feminine Singular bisinī , pad minī an assemblage of lotus flowers namaskārī Feminine Singular gaṇḍakālī , samaṅgā , khad irā nemiḥ 2.8.56 Feminine Singular prad hiḥ nicolaḥ 2.6.117 Masculine Singular pracchad apaṭaḥ nidhanam 3.3.130 Neuter Singular cihnam , prad hānam nigādaḥ 3.4.12 Masculine Singular nigad aḥ nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇakaḥ , avad yaḥ , ad hamaḥ nīlī Feminine Singular dolā , śrīphalī , grāmīṇā , droṇī , rañjnī , klītakikā , nīlinī , tutthā , mad huparṇikā , kālā nimitam 3.3.83 Neuter Singular nistalam , pad yam , caritram , atītam , dṛḍham nīpaḥ Masculine Singular priyakaḥ , kad ambaḥ , halipriyaḥ niśreṇiḥ Feminine Singular ad hirohaṇī nīvī 2.9.81 Feminine Singular ad hikam , phalam nīvṛt Masculine Singular janapad aḥ nṛpāsanam 2.8.31 Neuter Singular bhad rāsanam nūdaḥ 2.2.41 Masculine Singular brahmad āru , tūlam , yūpaḥ , kramukaḥ , brahmaṇyaḥ nūpuraḥ 2.6.110 Masculine Singular pādāṅgad am , tulākoṭiḥ , mañjīraḥ , haṃsakaḥ , pādakaṭakaḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , ad hiṣṭhānam , bandhakam , vyasanam oṣṭhaḥ 2.6.91 Masculine Singular ad haraḥ , rad anacchad aḥ , daśanavāsaḥ pādāgraḥ 2.6.72 Neuter Singular prapad am pad ātiḥ 2.8.68 Masculine Singular pādātikaḥ , padājiḥ , pad gaḥ , pad ikaḥ , pattiḥ , pad agaḥ pad āyatā 2.10.31 Feminine Singular anupad īnā pakṣāntau Masculine Dual pañcad aśyau last day of the half month palaṅkaṣā Feminine Singular gokṣurakaḥ , vanaśṛṅgāṭaḥ , ikṣugandhā , śvad aṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ parjanyaḥ 3.3.154 Masculine Singular dīrghad veṣaḥ , anutāpaḥ paṭalam 2.2.14 Neuter Singular chad iḥ pathikaḥ 2.8.16 Masculine Singular ad hvanyaḥ , pānthaḥ , ad hvanīnaḥ , ad hvagaḥ patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , sahad harmiṇī , bhāryā pattram Neuter Singular dalam , parṇam , chad aḥ , palāśam , chad anam pauṣkaraṃ mūlam Neuter Singular kāśmīram , pad mapatram pāyasaḥ 1.2.129 Masculine Singular saralad ravaḥ , śrīvāsaḥ , vṛkad hūpaḥ , śrīveṣṭaḥ pecakaḥ 3.3.6 Masculine Singular ekad eśaḥ , pratikūlaḥ phalam 3.3.209 Neuter Singular vastram , ad hamaḥ piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasanaḥ , karahāṭakaḥ , śalyaḥ , mad anaḥ pīnoghnī 2.9.72 Feminine Singular droṇad ugdhā prābhṛtam 2.8.27 Neuter Singular prad eśanam prāduḥ 3.3.264 Masculine Singular hetuḥ , avad hāraṇam prāḍvivākaḥ 2.8.5 Masculine Singular akṣad arśakaḥ pramādaḥ 1.7.30 Masculine Singular anavad hānatā inadvertency or mistake prapunnāḍaḥ Masculine Singular eḍagajaḥ , dad rughnaḥ , cakramardakaḥ , pad māṭaḥ , uraṇākhyaḥ prasūtam 3.1.62 Masculine Singular bhūyaḥ , puru , bahulam , pracuram , sphiram , puruham , ad abhram , bhūri , bhūyiṣṭham , bahu , prājyam pratigrāhaḥ 1.2.140 Masculine Singular patad grahaḥ pratīhāraḥ 3.3.178 Masculine Singular anyaśubhad veṣaḥ , anyaśubhad veṣavat , kṛpaṇaḥ pratyantaḥ Masculine Singular mlecchad eśaḥ pravāraṇam 3.2.3 Neuter Singular kāmyad ānam proṣṭapad āḥ 1.3.22 Feminine Plural bhad rapad āḥ name of a doouble naksatra of the 3rd and 4th lunar mansions puraḥ 3.3.191 Masculine Singular prad hānam , siddhāntaḥ , sūtravāyaḥ , paricchad aḥ purastāt 3.3.254 Masculine Singular anunayaḥ , āmantraṇam , praśnaḥ , avad hāraṇam , anujñā pūrṇakumbhaḥ 2.8.32 Masculine Singular bhad rakumbhaḥ purobhāgin 3.1.45 Masculine Singular doṣaikad ṛk rājādanam Masculine Singular sannakad ruḥ , dhanuṣpaṭaḥ , piyālaḥ raktam 3.3.86 Masculine Singular anavad hiḥ raktotpalam 1.10.41 Neuter Singular kokanad am red lotus raṃhaḥ 1.1.64 Neuter Singular taraḥ , rayaḥ , syad aḥ , javaḥ speed or velocity rasāḥ Masculine Plural karuṇaḥ , ad bhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rāśiḥ 3.3.222 Masculine Singular nimittam , pad am , lakṣyam raśmiḥ 3.3.145 Masculine Singular upāyapūrvaḥārambhaḥ , upad hā rāṣṭaḥ 3.3.192 Masculine Singular pad mam , karihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣad hiviśeṣaḥ , jalam , vyoma , khaḍgaphalam ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpad aḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnad am revā 1.10.32 Feminine Singular narmad ā , somodbhavā , mekalakanyakā narmada(river) ṛkṣagandhā Feminine Singular chagalāntrī , āvegī , vṛddhad ārakaḥ , juṅgaḥ rogaḥ 2.6.51 Masculine Singular gad aḥ , āmayaḥ , ruk , rujā , upatāpaḥ , vyādhiḥ rogahārī 2.6.57 Masculine Singular agad aṅkāraḥ , bhiṣak , vaidyaḥ , cikitsakaḥ rūpyam 3.3.168 Masculine Singular prastaraḥ , ad hvaraḥ śabdaḥ 1.2.24 Masculine Singular nisvānaḥ , nirghoṣaḥ , ravaḥ , ninad aḥ , virāvaḥ , āravaḥ , nādaḥ , svānaḥ , dhvānaḥ , ninādaḥ , saṃrāvaḥ , nisvanaḥ , nirhrādaḥ , svanaḥ , dhvaniḥ , ārāvaḥ sound sādhanam 3.3.126 Neuter Singular netracchedaḥ , ad hvā sādhuḥ 3.3.108 Masculine Singular kṣaudram , mad yam , puṣparasaḥ sad hurandharaḥ 2.9.66 Masculine Singular ekad hurīṇaḥ , ekad huraḥ sakhyam 2.8.12 Neuter Singular sāptapad īnam śaklaḥ 3.1.33 Masculine Singular priyaṃvad aḥ śakrapādapaḥ 2.2.53 Masculine Singular devad āru , bhad rad āru , drukilimam , pītad āru , dāru , pūtikāṣṭham , pāribhad rakaḥ śāleyaḥ Masculine Singular śītaśivaḥ , chatrā , mad hurikā , misiḥ , miśreyaḥ śālīnaḥ 3.1.24 Masculine Singular ad hṛṣṭaḥ samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sad aḥ , sabhā , samitiḥ , saṃsat samarthanam 2.8.25 Neuter Singular saṃprad hāraṇā samastulyaḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tulyaḥ , sad ṛkṣaḥ , sad ṛk , sādhāraṇaḥ śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣad hvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmad evaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃkalpaḥ Masculine Singular praṇidhānam , avad hānam , samādhānam determination śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śatahrad ā , capalā , saudāminī , airāvatī lighting samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udad hiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sarasvān , udanvān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , kad ambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam saṃvarttikā Feminine Singular navad alam a new leaf of lotus sandānitam 3.1.94 Masculine Singular mūtam , uhitam , sanditam , sitam , bad dham sandhā 3.3.109 Feminine Singular ad hikṣepaḥ , nirdeśaḥ sapad i 2.4.9 Masculine Singular sad yaḥ saptaparṇaḥ Masculine Singular viśālatvak , śārad aḥ , viṣamacchad aḥ saraghā 2.5.29 Feminine Singular mad humakṣikā saraṇā Feminine Singular rājabalā , bhad rabalā , prasāriṇī , kaṭambharā sārasanam 2.8.64 Neuter Singular ad hikāṅgaḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogad haraḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇad haraḥ , pṛdākuḥ , ahiḥ , viṣad haraḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarṣapaḥ 2.9.18 Masculine Singular tantubhaḥ , kad ambakaḥ sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , ad vayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhad raḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇad ā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śastram 3.3.187 Neuter Singular ācchādanam , yajñaḥ , sad ādānam , vanam śāśvataḥ 3.1.71 Masculine Singular sanātanaḥ , dhruvaḥ , nityaḥ , sad ātanaḥ śatapuṣpā Feminine Singular mad hurā , misiḥ , avākpuṣpī , kāravī , sitacchatrā , aticchatrā sātiḥ 3.3.74 Feminine Singular udayaḥ , ad higamaḥ saudhaḥ Masculine Singular rājasad anam sīhuṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , samantad ugdhā śilī Feminine Singular gaṇḍūpad ī a small worm siṃhaḥ 2.5.1 Masculine Singular mṛgad viṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśanaḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcanakhaḥ , mṛgad ṛṣṭiḥ , hariḥ , pañcāsyaḥ śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgrad hūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bhūrimāyaḥ snuṣā 2.6.9 Feminine Singular janī , vad hūḥ śrad dhāluḥ 2.6.21 Feminine Singular dohad avatī strī 2.6.2 Feminine Singular sīmantinī , abalā , mahilā , pratīpad arśinī , nārī , yoṣit , vanitā , vad hūḥ , yoṣā , vāmā śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avad ātaḥ , viśad aḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śuktiḥ Feminine Singular nakham , śaṅkhaḥ , khuraḥ , kolad alam śunakaḥ 2.10.22 Masculine Singular mṛgad aṃśakaḥ , bhaṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ śuṇḍāpānam 2.10.41 Masculine Singular pānam , mad sthānam śuṇḍī 2.9.38 Feminine Singular mahauṣad ham , viśvam , nāgaram , viśvabheṣajam surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , mad yam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , gandhokṣamā , hālā , mad irā , irā sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , prad yotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khad yotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , pad mākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun svāhā 2.4.8 Masculine Singular śrauṣaṭ , vauṣaṭ , vaṣaṭ , svad hā śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhad ram , kṣemam , bhavikam , maṅgalam happy, well,or right svāmī 3.1.8 Masculine Singular prabhuḥ , ad hibhūḥ , īśvaraḥ , ad hipaḥ , netā , īśitā , parivṛḍhaḥ , nāyakaḥ , patiḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , mad hyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut śvasanaḥ Masculine Singular vāyuḥ , pṛṣad aśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sad āgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind śvetam 3.3.86 Masculine Singular bad dhaḥ , arjunaḥ tad ā 2.4.22 Masculine Singular tad ānīm talinam 3.3.134 Masculine Singular aparāddhaḥ , abhigrastaḥ , vyāpad gataḥ tamaḥ 3.3.239 Neuter Singular sad ma , āśrayaḥ ṭaṅkaḥ 2.10.34 Masculine Singular pāṣāṇad āraṇaḥ tarjanī 2.6.82 Feminine Singular prad eśinī tatkālaḥ 2.8.29 Masculine Singular tad ātvam tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibhad antaḥ tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathad ruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , syandanaḥ tṛṇaśūnyam Neuter Singular mallikā , bhūpad ī , śītabhīruḥ tuṇḍikerī Feminine Singular samudrāntā , kārpāsī , bad arā ubhayedyuḥ 2.4.21 Masculine Singular ubhayad yuḥ ucchritaḥ 3.3.91 Masculine Singular sambad dhārthaḥ , hitam , śaktisthaḥ udumbaraḥ Masculine Singular jantuphalaḥ , yajñāṅgaḥ , hemad ugdhaḥ ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhad raḥ unduruḥ 2.2.13 Masculine Singular ākhuḥ , ad hogantā , khanakaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ unmādaḥ 3.1.21 Masculine Singular unmad iṣṇuḥ unmattaḥ Masculine Singular kanakāhvayaḥ , mātulaḥ , mad anaḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ upad hā 3.3.147 Feminine Singular stotram , ad hvaraḥ upad hānam 1.2.138 Neuter Singular upad hānam upādhyāyaḥ 2.7.7 Masculine Singular ad hyāpakaḥ upahāraḥ 2.8.28 Masculine Singular upad ā , upāyanam , upagrāhyam upaniṣad 3.3.100 Feminine Singular iṣṭam , mad huram uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , sevyam , avad āham , jalāśayam , nalad am utsāhaḥ Masculine Singular ad hyavasāyaḥperseverance vaktā 3.1.33 Masculine Singular vad aḥ , vad āvad aḥ vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇad hvajaḥ , tvaksāraḥ varīyān 3.3.243 Masculine Singular nāgad antakam , dvāram , āpīḍam , kvātharasaḥ varṣam 3.3.232 Masculine Singular ad hikṛtaḥ , pratyakṣam vārṣikam Neuter Singular trāyamāṇā , trāyantī , balabhad rikā vārtā 3.3.82 Feminine Singular śāstram , avad hṛtiḥ vārtāvahaḥ 2.10.15 Masculine Singular vaivad hikaḥ vatsādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , mad huparṇī , tantrikā , amṛtā vayaḥ 3.3.238 Neuter Singular pad yam , abhilāṣaḥ vegaḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabhāvaḥ , nirmokṣaḥ , niścayaḥ , ad hyāsaḥ vemā 2.10.28 Feminine Singular vāpad aṇḍaḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūrad arśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghad arśī , vipaścit , sudhīḥ vikāraḥ 2.9.100 Masculine Singular rasaḥ , sūtaḥ , pārad aḥ vināśaḥ 2.4.22 Masculine Singular ad arśanam vināyakaḥ Masculine Singular gaṇādhipaḥ , ekad antaḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānanaḥ , dvaimāturaḥ ganesh viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , mad hyebhabandhanam viṣāṇam 3.3.61 Masculine Singular nad aḥ , arṇavaḥ vismayaḥ Masculine Singular ad bhutam , āścaryam , citram surprise viṣṇuḥ 1.1.18-21 Masculine Singular ad hokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , mad huripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , pad manābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍad hvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visrambhaḥ 3.3.143 Masculine Singular ad hyakṣaḥ viśvā Feminine Singular upaviṣā , aruṇā , śṛṅgī , viṣā , mahauṣad ham , prativiṣā , ativiṣā viṣvaksenapriyā Feminine Singular bad arā , gṛṣṭiḥ , vārāhī vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjanaḥ , pāmaraḥ , itaraḥ , apasad aḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vivaśaḥ 3.1.43 Masculine Singular ariṣṭad uṣṭad hīḥ vṛkad hūpaḥ 1.2.129 Masculine Singular kṛtrimad hūpakaḥ vyādhaḥ 2.10.19 Masculine Singular mṛgavad hājīvaḥ , mṛgayuḥ , lubdhakaḥ vyad hvaḥ 2.1.16 Masculine Singular kāpathaḥ , durad hvaḥ , vipathaḥ , kad ad hvā vyājaḥ Masculine Singular apad eśaḥ , lakṣyam disguise vyuṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , amandaḥ , agad aḥ yajñaḥ 2.7.15 Masculine Singular kratuḥ , savaḥ , ad hvaraḥ , yāgaḥ , saptatantuḥ , makhaḥ yātayāmam 3.3.153 Masculine Singular abdaḥ , indraḥ , rasad yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , ad hanaḥ , naṭī , alpaḥ , veśyā yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , prad hanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ