Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
5 results for abhiruci
Devanagari
BrahmiEXPERIMENTAL
abhirucif. delighting in, being pleased with (locative case or in compound) View this entry on the original dictionary page scan.
abhiruciramfn. very bright View this entry on the original dictionary page scan.
abhirucitamfn. pleasing, agreeable to View this entry on the original dictionary page scan.
abhirucitamfn. pleased with, delighting in (locative case or in compound) (see yathābhirucita-) View this entry on the original dictionary page scan.
abhirucitam. Name of a prince of the vidyādhara-s View this entry on the original dictionary page scan.
Apte Search
3 results
abhiruci अभिरुचिः f. 1 Desire, taste, liking, relish, delight, pleasure; यशसि चाभिरुचिः Bh.2.63; (v l. अभिरतिः) परस्पराभिरुचिनिष्पन्नो विवाहः K.367. -2 Desire of fame, ambition; splendour.
abhirucira अभिरुचिर a. Very pleasant or agreeable, beautiful, splendid, bright; Rv.3.39.5
abhirucita अभिरुचित p. p. Liked, beloved. -तः A lover; (वामताम्) तेनिरे$भिरुचितेषु तरुण्यः Śi.1.58.
Macdonell Search
1 result
abhiruci f. delight in (lc., --°ree;); -rukita, m. N. of a fairy prince.
Vedabase Search
6 results
abhiruci inclinationSB 4.21.31
abhiruci superficial attractionSB 12.2.3
yat-pāda-sevā-abhiruci the taste for serving the lotus feet of Lord KṛṣṇaCC Madhya 24.217
yat-pāda-sevā-abhiruci the taste for serving the lotus feet of Lord KṛṣṇaCC Madhya 24.217
yat-pāda-sevā-abhiruci the taste for serving the lotus feet of Lord KṛṣṇaCC Madhya 24.217
yat-pāda-sevā-abhiruci the taste for serving the lotus feet of Lord KṛṣṇaCC Madhya 24.217
2 results
abhiruci noun (feminine) being pleased with (Monier-Williams, Sir M. (1988))
delighting in (Monier-Williams, Sir M. (1988))

Frequency rank 20701/72933
abhirucita adjective agreeable to (Monier-Williams, Sir M. (1988))
delighting in (Monier-Williams, Sir M. (1988))
pleased with (Monier-Williams, Sir M. (1988))
pleasing (Monier-Williams, Sir M. (1988))

Frequency rank 32348/72933
Wordnet Search
"abhiruci" has 5 results.

abhiruci

snehaḥ, prītiḥ, prema, anurāgaḥ, anuraktiḥ, ruciḥ, abhiruciḥ, hārddam, praśrayaḥ, snehabhāvaḥ, prītibhāvaḥ, premabhāvaḥ   

kañcit prati sauhārdaṃ kamapi atipriyaṃ matvā sarvadā tatsavidhe vāsārthaṃ prerikā kācana manovṛttiḥ vā।

snehaḥ na svārthāspadam। / putre mama mahān snehaḥ।

abhiruci

ājigīṣu, kīrtiprepsu, yaśaskāma, yaśaskāmyat, utkṛṣṭapadaprepsu, abhirucimat, aiśvaryaprepsu, abhipreta   

yaḥ prakarṣeṇa yaśaḥ ākāṅkṣate।

śyāmaḥ ājigīṣuḥ asti।

abhiruci

abhiruciḥ, pravṛttiḥ   

prakṛtyā kasminnapi ruciḥ।

pāṭhanasya abhiruciḥ dṛṣṭvā saḥ nagare preṣitaḥ।

abhiruci

abhiruciḥ, ruciḥ   

abhīṣṭasya bhāvaḥ।

saḥ abhirucyāḥ anusareṇa kāryaṃ karoti।

abhiruci

dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig   

yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti।

prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।

Parse Time: 1.528s Search Word: abhiruci Input Encoding: IAST: abhiruci