Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
uktam3.1.108MasculineSingularuditam, jalpitam, ākhyātam, abhihitam, lapitam, bhāṣitam
Bloomfield Vedic
Concordance
0 results0 results1 result
avanaddham abhihitam AVś.9.3.8c.
Vedabase Search
16 results
abhihitam describedSB 11.18.48
SB 4.12.44
SB 4.12.52
abhihitam explainedSB 2.6.33
SB 4.23.38
SB 6.19.26-28
abhihitam indicatedSB 10.22.20
abhihitam informedSB 9.6.9
abhihitam instructedSB 4.31.25
abhihitam narratedSB 12.6.1
SB 4.8.18
abhihitam spokenSB 10.75.40
abhihitam statedSB 8.16.58
abhihitam the words spokenSB 10.4.14
rājñā abhihitam having been addressed by the King (Bhagīratha)SB 9.9.9
rājñā abhihitam having been addressed by the King (Bhagīratha)SB 9.9.9
Wordnet Search
"abhihitam" has 1 results.

abhihitam

abhihitam, kathitam, uktam, bhaṇitam, bhāṣitam, uditam, jalpitam, ākhyātam, lapitam, gaditam, nigaditam, īritam, udīritam, bhaṇitam, laḍitam, rapitam, raṭhitam, bhaṭitam, raṭitam, vyāhṛtam   

yad prāg eva uktam।

yad vibhāgapramukhena abhihitaṃ tad eva karaṇīyam।

Parse Time: 1.739s Search Word: abhihitam Input Encoding: IAST: abhihitam