Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"yugam" has 2 results
yugam: neuter nominative singular stem: yuga
yugam: neuter accusative singular stem: yuga
Amarakosha Search
6 results
WordReferenceGenderNumberSynonymsDefinition
kṣayaḥ3.3.153MasculineSingularpuṣyaḥ, kaliyugam
madhyam3.3.169MasculineSingularyugam, saṃśayaḥ
svacchandaḥ3.3.200MasculineSingularcaturthaṃyugam
vārtam3.3.82MasculineSingularyugam, paryāptiḥ
yugam3.3.29NeuterSingularyatnaḥ, arkaḥ, śrīḥ, kīrtiḥ, kāmaḥ, māhātmyam, vīryam
yugmam2.5.41NeuterSingularyugalam, yugam
Apte Search
1 result
yugam युगम् 1 A yoke (m. also in this sense); युगव्यायतबाहुः R.3.34;1.87; Śi.3.68. -2 A pair, couple, brace; कुचयोर्युगेन तरसा कलिता Śi.9.72; स्तनयुग Ś.1.19. -3 A couple of stanzas forming one sentence; see युग्म. -4 An age of the world; (the Yugas are four:-- कृत or सत्य, त्रेता, द्वापर and कलि; the duration of each is said to be respectively 1,728,; 1,296,; 864.; and 432, years of men, the four together comprising 4,32, years of men which is equal to one Mahāyuga q. v.; it is also supposed that the regularly descending length of the Yugas represents a corresponding physical and moral deterioration in the people who live during each age, Krita being called the 'golden' and Kali or the present age the 'iron' age); धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8; युगशतपरिवर्तान् Ś7.34. -5 (Hence) A long period of years (कालचक्र); युगं वा परिवर्तेत यद्येवं स्याद् यथा$$त्थ माम् Mb.5.16.99. -6 A generation, life; आ सप्तमाद् युगात् Ms.1.64; जात्युत्कर्षो युगे ज्ञेयः पञ्चमे सप्तमे$पि वा Y.1.96. (युगे = जन्मनि Mit.). -7 An expression for the number 'four', rarely for 'twelve', -8 A period of five years. -9 A measure of length equal to four Hastas. -1 A part of a chariot or plough. -11 N. of a particular configuration of the moon. -Comp. -अंशकः a year. -अध्यक्षः 1 N. of Prajāpati. -2 of Śiva. -अन्तः 1 the end of the yoke. -2 the end of an age, end or destruction of the world; युगान्तकालप्रति- संहृतात्मनो जगन्ति यस्यां सविकासमासत Śi.1.23; R.13.6. -3 meridian, mid-day. -अन्तर 1 a kind of yoke. -2 a succeeding generation. -3 another division of the sky; युगान्तरमारूढः सविता Ś.4. -अवधिः end or destruction of the world; पयस्यभिद्रवति भुवं युगावधौ Śi.17.4. -आद्या the first day of a Yuga. -कीलकः the pin of a yoke. -क्षयः destruction of the world. -धरः the pole of a carriage. -धुर् f. the pin of a yoke. -पत्रः, -पत्रकः the mountain ebony. -पार्श्वग a. going to the side of the yoke, (said of an ox while being broken in to the yoke). -बाहु a. long-armed; युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः Ku.2.18. -मात्रम् the length of a yoke (= 4 hands). -वरत्रम् a yoke-strap; युगवरत्रे उपदंशिते ईषाचक्रादिसंनिधाने चेद् अक्षमानयेत्युच्यते तदा यानाक्षमधिकृत्य ब्रूते इति गम्यते, न तु विदेवनाक्षमिति ŚB. on MS.6.8.35.
Bloomfield Vedic
Concordance
0 results0 results1 result
yugam ānatena TS.5.7.14.1; KSA.13.4.
Vedabase Search
3 results
Wordnet Search
"yugam"" has 9 results.

yugam

yugam   

hindūnāṃ mate kālasya caturvibhāgeṣu pratyekaṃ yugasaṃjñakaḥ devānāṃ dvādaśasahasravatsareṇa caturyugaṃ bhavati manuṣyamānena caturyuga-parimāṇaṃ viṃśati-sahasrādhika-tricatvāriṃśat lakṣam tatra satyayugasya mānaṃ 1728000 varṣāḥ, tretāyugasya 1296000 varṣāḥ, dvāparayugasya 864000 varṣāḥ, kaliyugasya 432000 varṣāśca।

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām dharma-saṃsthāpanārthāya saṃbhavāmi yuge yuge।

yugam

yamau, yamakau, yamaḥ, yamā, yamam, yamakaḥ, yamakā, yamakam, yamalaḥ, yamalā, yamalam, dvandvam, yugalam, yugam, yāmalam   

garbhāvasthāyām eva yau yugalatvena āsīt tau।

aho sādṛśyam etayoḥ yamayoḥ putrayoḥ kaḥ rāmaḥ ka śyāmaḥ iti jñātum asamartho'ham।

yugam

yugam   

itihāsasya saḥ kālaḥ yasmin ekaprakārakasya kāryasya vā ādhikyam asti।

hindīsāhitye bhakteḥ yugam suvarṇasya yugaṃ āsīt।

yugam

mithunam, dvayam, dvandvam, yugam, yugalam, yamalam, yāmalam, yamaḥ, yamakam, yutakam   

sajātīye abhinnarūpe abhinnākāre ca dve vastunī।

ayi, paśya। pārāvatapakṣiṇor mithunam asti tasyāṃ taruśākhākhāyām।

yugam

yugam, kālaḥ, samayaḥ   

kālaviśeṣaḥ- adhikaḥ kālaḥ।

tasya pratīkṣāyāṃ yugaṃ samāptam।

yugam

mithunam, dvayam, dvandvam, yugam, yugalam, yamalam, yāmalam, yamaḥ, yamakam, yutakam   

manuṣyādiprāṇināṃ strīpuṃsayoḥ yugmam।

hā hanta hanta! kasyāpi bāṇena viyutam etad mṛgamithunam।

yugam

yugam, yugalam, yugmam, yuj, dvandvaḥ, dvayī, dvayaḥ, dvitayaḥ   

vastunī yayoḥ upayogaḥ ekasamayāvacchede bhavati tathā ca ye ekabuddhiviṣayatayā gṛhyete।

mama kanyā ekasmin saṃvatsare pañca yugāni pādatrāṇāni upayujyate।

yugam

yamau, yamakau, yamaḥ, yamā, yamam, yamakaḥ, yamakā, yamakam, yamalaḥ, yamalā, yamalam, dvandvam, yugalam, yugam, yāmalam   

ekāyāḥ mātuḥ ekasamaye ekagarbhāt ca jātau putrau।

etau nakulasahadevau pāṇḍupatnyaḥ mādreḥ yamau putrau।

yugam

adhyāyaḥ, parvam, yugam   

kasyāpi vyakteḥ jīvanakālaḥ athavā itihāsasya ko'pi viśiṣṭaḥ kālakhaṇḍaḥ।

mumbai-nagaryāṃ yad bhayāvaham abhūt tena ātaṅkavādibhiḥ ko'pi nūtanaḥ adhyāyaḥ prārabdhaḥ ityeva sūcitam।

Parse Time: 1.163s Search Word: yugam" Input Encoding: IAST IAST: yugam