|
yugam | yugam  hindūnāṃ mate kālasya caturvibhāgeṣu pratyekaṃ yugasaṃjñakaḥ devānāṃ dvādaśasahasravatsareṇa caturyugaṃ bhavati manuṣyamānena caturyuga-parimāṇaṃ viṃśati-sahasrādhika-tricatvāriṃśat lakṣam tatra satyayugasya mānaṃ 1728000 varṣāḥ, tretāyugasya 1296000 varṣāḥ, dvāparayugasya 864000 varṣāḥ, kaliyugasya 432000 varṣāśca। paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām dharma-saṃsthāpanārthāya saṃbhavāmi yuge yuge।
|
yugam | yamau, yamakau, yamaḥ, yamā, yamam, yamakaḥ, yamakā, yamakam, yamalaḥ, yamalā, yamalam, dvandvam, yugalam, yugam, yāmalam  garbhāvasthāyām eva yau yugalatvena āsīt tau। aho sādṛśyam etayoḥ yamayoḥ putrayoḥ kaḥ rāmaḥ ka śyāmaḥ iti jñātum asamartho'ham।
|
yugam | yugam  itihāsasya saḥ kālaḥ yasmin ekaprakārakasya kāryasya vā ādhikyam asti। hindīsāhitye bhakteḥ yugam suvarṇasya yugaṃ āsīt।
|
yugam | mithunam, dvayam, dvandvam, yugam, yugalam, yamalam, yāmalam, yamaḥ, yamakam, yutakam  sajātīye abhinnarūpe abhinnākāre ca dve vastunī। ayi, paśya। pārāvatapakṣiṇor mithunam asti tasyāṃ taruśākhākhāyām।
|
yugam | yugam, kālaḥ, samayaḥ  kālaviśeṣaḥ- adhikaḥ kālaḥ। tasya pratīkṣāyāṃ yugaṃ samāptam।
|
yugam | mithunam, dvayam, dvandvam, yugam, yugalam, yamalam, yāmalam, yamaḥ, yamakam, yutakam  manuṣyādiprāṇināṃ strīpuṃsayoḥ yugmam। hā hanta hanta! kasyāpi bāṇena viyutam etad mṛgamithunam।
|
yugam | yugam, yugalam, yugmam, yuj, dvandvaḥ, dvayī, dvayaḥ, dvitayaḥ  vastunī yayoḥ upayogaḥ ekasamayāvacchede bhavati tathā ca ye ekabuddhiviṣayatayā gṛhyete। mama kanyā ekasmin saṃvatsare pañca yugāni pādatrāṇāni upayujyate।
|
yugam | yamau, yamakau, yamaḥ, yamā, yamam, yamakaḥ, yamakā, yamakam, yamalaḥ, yamalā, yamalam, dvandvam, yugalam, yugam, yāmalam  ekāyāḥ mātuḥ ekasamaye ekagarbhāt ca jātau putrau। etau nakulasahadevau pāṇḍupatnyaḥ mādreḥ yamau putrau।
|
yugam | adhyāyaḥ, parvam, yugam  kasyāpi vyakteḥ jīvanakālaḥ athavā itihāsasya ko'pi viśiṣṭaḥ kālakhaṇḍaḥ। mumbai-nagaryāṃ yad bhayāvaham abhūt tena ātaṅkavādibhiḥ ko'pi nūtanaḥ adhyāyaḥ prārabdhaḥ ityeva sūcitam।
|