 |
yatra | ṛṣayo (MS. yatrā ṛṣayo; KS. yatrarṣayo) jagmuḥ prathamajāḥ (KS. prathamāḥ; MS. prathamā ye) purāṇāḥ VS.18.52d,58d; KS.18.15d; 31.14b; 40.13d; MS.2.12.3d: 146.10; 2.12.4d: 148.2; śB.9.4.4.4d; 5.1.45. See prec. |
 |
yatra | kāmaṃ nipadyate TB.2.5.5.7d. See yathākāmaṃ. |
 |
yatra | kāmāḥ parāgatāḥ śB.10.5.4.16b. |
 |
yatra | kāmā nikāmāś ca RV.9.113.10a. |
 |
yatra | kva ca te manaḥ RV.6.16.17a; SV.2.56a. See yatro kva. |
 |
yatra | kva ca yajño 'gāt tato mā draviṇam aṣṭu ṣB.1.5.11. See yaṃ kaṃ ca. |
 |
yatra | kṣetrasya durgandhi AVP.8.16.9c. |
 |
yatra | gaṅgā ca yamunā RVKh.9.113.5a. |
 |
yatra | gavāṃ nihitā sapta nāma (AVś. nāmā) RV.1.164.3d; AVś.9.9.3d. |
 |
yatra | gā asṛjanta bhūtakṛto viśvarūpāḥ AVś.3.28.1b. |
 |
yatra | gāvaḥ pibanti naḥ RV.1.23.18b; AVś.1.4.3b; AVP.1.2.3b; AB.2.20.23b. |
 |
yatra | gāvo bhūriśṛṅgā ayāsaḥ RV.1.154.6b; VS.6.3b; KS.3.3b; śB.3.7.1.15b; N.2.7b. See gāvo yatra. |
 |
yatra | goṣātā dhṛṣiteṣu khādiṣu RV.10.38.1c. |
 |
yatra | grāvā pṛthubudhnaḥ RV.1.28.1a. Cf. BṛhD.3.100. |
 |
yatra | grāvā vadati tatra gachatam RV.1.135.7b. |
 |
yatra | cābhimṛśāmasi ApMB.2.13.5c. See yatra vābhi-. |
 |
yatra | cuścutad agnāv eva tat Mś.3.5.14c. See under yata ścutad agnāv. |
 |
yatra | jāmayaḥ kṛṇavann ajāmi RV.10.10.10b; AVś.18.1.11b; N.4.20b. |
 |
yatra | jīvanti bhadrayā AVP.8.16.12d. |
 |
yatra | jyotir ajasram RV.9.113.7a; ātmapraU.1a. |
 |
yatra | tat paramaṃ padam RVKh.9.113.1a. |
 |
yatra | tat paramāvyam RVKh.9.113.2a. |
 |
yatra | tan māyayā hitam AVś.10.8.34d. |
 |
yatra | tapaḥ parākramya AVś.10.7.11a. |
 |
yatra | te dattaṃ bahudhā vibandhuṣu AVś.18.2.57d; AVP.2.60.5d. See yathā te etc. |
 |
yatra | tvāchāvadāmasi AVś.6.142.2b. |
 |
yatra | tvāpanayāmasi AVP.6.8.9d. |
 |
yatra | devā ajuṣanta etc. see yatra devāso etc. |
 |
yatra | devā amṛtam ānaśānāḥ AVś.2.1.5c; AVP.2.6.3c; VS.32.10c; TA.10.1.4c; MahānU.2.5c. |
 |
yatra | devā iti bravan (JB. bruvan) RV.9.39.1c; JB.3.60c. See yatrā etc. |
 |
yatra | devāṃ ṛghāyataḥ RV.4.30.5a. |
 |
yatra | devā dadhire bhāgadheyam RV.10.114.3d. Cf. tayor devānām. |
 |
yatra | devānām adhideva āste JB.3.385d. See tatra etc. |
 |
yatra | devānām ājyapānāṃ priyā dhāmāni VS.21.46; MS.4.13.7: 208.15; KS.18.21; TB.3.6.11.3. |
 |
yatra | devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamaya JB.1.40. |
 |
yatra | devā brahmavidaḥ AVś.10.7.24a. |
 |
yatra | devā mahātmānaḥ RVKh.9.113.4a. |
 |
yatra | devāś ca manuṣyāś ca AVś.10.8.34a. |
 |
yatra | devāso (KS. devā) ajuṣanta viśve VS.4.1b; KS.2.4b; śB.3.1.1.11; Mś.2.1.1.6b. See viśve devā yad. |
 |
yatra | devāso madanti RV.8.29.7b. |
 |
yatra | devāḥ samagachanta viśve RV.10.82.6b; VS.17.30b; TS.4.6.2.3b,3d. |
 |
yatra | devāḥ samapaśyanta viśve RV.10.82.5d; VS.17.29d; MS.2.10.3b: 134.14; 2.10.3d: 134.13; KS.18.1b,1d. |
 |
yatra | devāḥ sahāgninā VS.20.25d. |
 |
yatra | devaiḥ sadhamādaṃ madanti (MSṭB. madema) AVś.18.4.10d; MS.2.13.22d: 167.17; TB.3.1.1.8d. See athā devaiḥ etc., and cf. yathā devaiḥ etc. |
 |
yatra | dvāv iva jaghanā RV.1.28.2a. |
 |
yatra | dhārā anapetāḥ VS.18.65a; TS.5.7.7.3a; śB.9.5.1.50a. |
 |
yatra | dhārā madhumatīḥ KS.40.13a. |
 |
yatra | dhīrā manasā vācam akrata RV.10.71.2b; N.4.10b. |
 |
yatra | naḥ pūrve pitaraḥ padajñāḥ SV.2.709c. See yenā naḥ etc. |
 |
yatra | naḥ pūrve pitaraḥ paretāḥ MS.2.12.4d: 148.5. See under yatrā etc. |
 |
yatra | nāry apacyavam RV.1.28.3a. |
 |
yatra | nāvaprabhraṃśanam (AVP. nāvaḥ prabhr-) AVś.19.39.8a; AVP.7.10.8a. |
 |
yatra | nirvapaṇaṃ dadhuḥ śB.7.5.2.52d. |
 |
yatra | no anya itaro devayānāt SMB.1.1.15d. See yas ta eṣa, yas te anya, and yas te sva. |
 |
yatra | puṇyakṛto janāḥ TA.1.8.5d. |
 |
yatra | pūrvam ayanaṃ hutānām AVś.18.4.15d. |
 |
yatra | pūrvavaho hitāḥ ApMB.1.3.4b. |
 |
yatra | pūrve sādhyāḥ santi devāḥ RV.1.164.50d; 10.90.16d; AVś.7.5.1d; VS.31.16d; TS.3.5.11.5d; MS.4.10.3d: 149.1; KS.15.12d; AB.1.16.37d; śB.10.2.2.3; TA.3.12.7d; N.12.41d. |
 |
yatra | pūṣā bṛhaspatiḥ HG.2.6.12a. |
 |
yatra | prācī sarasvatī RVKh.9.113.5b. |
 |
yatra | prāpādi śaśa ulkuṣīmān (AVP. śaśaḥ kalkuṣīmān) AVś.5.17.4d; AVP.9.15.4d. |
 |
yatra | prāpnoṣy oṣadhe AVś.4.19.2e; AVP.5.25.2e. |
 |
yatra | preṅkho gandharvāṇām AVP.12.7.5a. |
 |
yatra | prepsantīr abhiyanty āpaḥ AVś.10.7.6c. |
 |
yatra | prepsantīr abhiyanty āvṛtaḥ AVś.10.7.4c. |
 |
yatra | bāṇāḥ saṃpatanti RV.6.75.17a; SV.2.1216a; TS.4.6.4.5a; AG.3.12.19. See yatra vāṇāḥ. |
 |
yatra | bṛhaspateś chāgasya haviṣaḥ priyā dhāmāni KS.18.21. |
 |
yatra | bradhnasya viṣṭapam RV.9.113.10b. |
 |
yatra | brahma ca kṣatraṃ ca VS.20.25a. |
 |
yatra | brahmavido yānti AVś.19.43.1a--8a. |
 |
yatra | brahmā pavamāna RV.9.113.6a; ā.3.2.4.8. |
 |
yatra | bhūmer juṣase (TA. bhūmyai vṛṇase) tatra gacha AVś.18.3.9d; TA.6.4.2c (bis). |
 |
yatra | manthāṃ vibadhnate RV.1.28.4a. |
 |
yatra | mṛtyur bhavaty annam asya JB.2.73d. |
 |
yatra | yajño viriṣyate GB.2.2.5d. |
 |
yatra | yanti sukṛto nāpi duṣkṛtaḥ MS.1.2.15c: 25.16; TB.3.7.7.14c; 12.5c; Apś.7.16.7c. |
 |
yatra | yanti srotyās (KS. sravatyas) taj jitaṃ te AVś.6.98.3c; MS.4.12.2c: 181.10; TS.2.4.14.1c; KS.8.17c. |
 |
yatra | yanty ṛtavo yatrārtavāḥ AVś.10.7.5c. |
 |
yatra | yātayate yamaḥ TA.1.8.5b. |
 |
yatra | rājabhir daśabhir nibādhitam RV.7.83.6c. |
 |
yatra | rājā vaivasvataḥ RV.9.113.8a. |
 |
yatra | lokāṃś ca kośāṃś ca AVś.10.7.10a. |
 |
yatra | lokās tanutyajāḥ RVKh.9.113.3a. |
 |
yatra | vaḥ preṅkhā haritā arjunā uta AVś.4.37.4c. See yatra vo 'kṣā. |
 |
yatra | vanaspateḥ priyā pāthāṃsi VS.21.46; MS.4.13.7: 208.14; KS.18.21; TB.3.6.11.3. |
 |
yatra | vayaṃ vadāmasi (HG. vadāmaḥ) ApMB.2.13.5b; HG.2.4.5b. |
 |
yatra | varuṇasya priyā dhāmāni VS.21.46. |
 |
yatra | vaṣṭi pra tad aśnoti dhanvanā RV.2.24.8b. |
 |
yatra | vahnir abhihitaḥ RV.5.50.4a. |
 |
yatra | vājī tanayo vīḍupāṇiḥ RV.7.1.14b; TB.2.5.3.3b. |
 |
yatra | vāṇāḥ saṃpatanti VS.17.48a. See yatra bāṇāḥ. |
 |
yatra | vābhimṛśāmasi HG.2.4.5c. See yatra cābhi-. |
 |
yatra | vijāyate yaminy apartuḥ AVś.3.28.1c. |
 |
yatra | viśvaṃ bhavaty ekanīḍam (VSK. -nīlam; AVś. -rūpam) AVś.2.1.1b; AVP.2.6.1b; VS.32.8b; VSK.35.35b; TA.10.1.3b; MahānU.2.3b. |
 |
yatra | viśve kāravaḥ saṃnasanta RV.9.92.5b. |
 |
yatra | vettha vanaspate RV.5.5.10a; KS.35.19a; TB.3.7.2.5a; Aś.3.11.23; Apś.9.2.7a; Mś.3.2.10a; AG.1.12.3. |
 |
yatra | vo 'kṣā haritā arjunāḥ AVP.12.7.8a. See yatra vaḥ preṅkhā. |
 |
yatra | śuklo (read śulko) na kriyate AVś.3.29.3d. |
 |
yatra | śūrāsas tanvo vitanvate RV.6.46.12a. |
 |
yatra | saptarṣīn para ekam ahuḥ TS.4.6.2.1d; KS.18.1d. See yatrā etc. |
 |
yatra | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni VS.21.46; KS.18.21. |
 |
yatra | savituḥ priyā dhāmāni VS.21.47. |
 |
yatra | suhārdaḥ sukṛto madante TA.2.6.2a. See yatrā etc. |
 |
yatra | sedir na vidyate VS.20.26d. |
 |
yatra | somasya (MS. somasyājyasya) priyā dhāmāni VS.21.46; MS.4.13.7: 208.13. |
 |
yatra | somaḥ sadam it tatra bhadram AVś.7.18.2d. |
 |
yatra | somaḥ sūyate yatra yajñaḥ RV.4.58.9c; AVP.8.13.9c; VS.17.97c; KS.40.7c; Apś.17.18.1c. |
 |
yatra | someśvaro devaḥ RVKh.9.113.5c. |
 |
yatra | skambhaḥ prajanayan AVś.10.7.26a. |
 |
yatra | himavataḥ śiraḥ AVś.19.39.8b; AVP.7.10.8b. |
 |
yatra | ṛṣayaḥ prathamajāḥ AVś.10.7.14a. |
 |
yatra | ṛṣayaḥ (AVPṭSṭB.Apś. yatrarṣayaḥ) prathamajā ye purāṇāḥ (AVP.Kauś. prathamajāḥ purāṇāḥ) AVP.3.38.6d; TS.4.7.13.1d; 5.7.7.1d; TB.3.7.6.9b; Apś.4.7.2b; Kauś.68.26d. See next. |