Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vittam" has 4 results
vittam: second person dual present imperative class 2 parasmaipadavid
vittam: neuter accusative singular past passive participle stem: vitta.
vittam: neuter nominative singular past passive participle stem: vitta.
vittam: masculine accusative singular past passive participle stem: vitta.
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
Vedabase Search
Wordnet Search
"vittam"" has 2 results.

vittam

dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam   

suvarṇarupyakādayaḥ।

sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।

vittam

dhanam, dravyam, vasuḥ, arthaḥ, vittam, draviṇam, sampad, hiraṇyam, vibhavaḥ, sampattiḥ   

upayogināṃ tathā ca mūlyavatāṃ vastūnāṃ samūhaḥ।

pūrvaṃ gopālakānāṃ sampannatā teṣāṃ gorūpaṃ dhanam eva āsīt।

Parse Time: 1.084s Search Word: vittam" Input Encoding: IAST IAST: vittam