Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
2 results for vidyuta
     
Devanagari
BrahmiEXPERIMENTAL
vidyutayaNom. A1. yate-, to flash or gleam (like lightning), be radiant View this entry on the original dictionary page scan.
savidyutan. a thunderstorm View this entry on the original dictionary page scan.
       Bloomfield Vedic
         Concordance  
37 results
     
ā vidyutā pavate dhārayā sutaḥ RV.9.84.3c.
anyatrāsmad vidyutaṃ pātayaitām AVś.11.2.26c.
āpo vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ.
divainān vidyutā jahi TB.3.7.6.21c; Apś.4.15.1c. Cf. prec.
parjanyo vidyutā saha AVś.19.30.5b; AVP.12.22.14b.
pra vidyutā rodasī ukṣamāṇaḥ RV.5.42.14d.
agnayo na svavidyutaḥ # RV.5.87.3d.
ajasreṇa davidyutat # RV.6.16.45b; SV.2.735b.
anv enāṃ aha vidyutaḥ # RV.5.52.6c.
ava smayante vidyutaḥ pṛthivyām # RV.1.168.8c.
avīre kratau vi davidyutan na # RV.10.95.3c.
ahīṃs tvaṃ vidyutā jahi # AVP.2.70.3c.
āpo viśvataḥ (vḷ. vidyutaḥ) paripāntu sarvataḥ # AG.1.2.11d (crit. notes). See āpo vidyutaḥ.
uta pṛthivyām ava syanti vidyutaḥ # AVś.9.2.14c.
udyatām (VārG. udyatānām) iva sūryaḥ # PG.1.3.8b; MG.1.9.8b; VārG.11.7b. See vidyutām etc.
kṛtyākṛte duṣkṛte vidyutaṃ devahetim # AVś.10.1.23b.
ko vo 'ntar maruta ṛṣṭividyutaḥ # RV.1.168.5a.
gantā vṛṣṭiṃ na vidyutaḥ # RV.1.39.9d.
ghṛtenāhuto jarate davidyutat # RV.10.69.1d.
jihmānām ūrdhvo vidyutaṃ vasānaḥ # RV.2.35.9b; TS.2.5.12.1b; MS.4.12.4b: 188.3.
tava śriyo varṣyasyeva (JB.3.87, varṣasyeva) vidyutaḥ # RV.10.91.5a; SV.2.332a; JB.3.87,331; PB.13.2.1.
divo abhrasya vidyutaḥ # RVKh.5.84.1b.
divyas tvā mā dhāg vidyutā saha # AVś.8.1.11d.
narā gaureva vidyutaṃ tṛṣāṇā # RV.7.69.6a.
nābhā pṛthivyāṃ nihito davidyutat # AVś.7.62.1c. See pṛṣṭhe pṛthivyā.
padaṃ vindanti vidyutaḥ # RV.1.105.1d; AVś.18.4.89d; SV.1.417d.
parijmāno na vidyutaḥ # RV.5.10.5c.
purovātaṃ ca vidyutaṃ ca manasā dhyāya # śB.1.5.2.19; Kś.4.5.18.
pṛṣṭhe pṛthivyā nihito davidyutat # VS.15.51c; TS.4.7.13.3c; MS.2.12.4c: 147.12; KS.18.18c; śB.8.6.3.20. See nābhā pṛthivyāṃ nihito.
pra vātā vānti patayanti vidyutaḥ # RV.5.83.4a; MS.4.12.5a: 193.1; TA.6.6.2a; Aś.2.15.2.
praiṣām anīkaṃ śavasā davidyutat # RV.10.43.4c; AVś.20.17.4c.
bhrājan divo antān paryeṣi vidyutā # Vait.14.1d.
no vadhīr vidyutā deva sasyam # AVś.7.11.1c. Cf. mā no hiṃsīr divyenāgninā.
no hiṃsīr divyenāgninā sasyāṃ (followed by y-, read sasyān) # AVP.15.22.5c. Cf. mā no vadhīr vidyutā.
ya ṛṣvā ṛṣṭividyutaḥ # RV.5.52.13a.
yat te abhrasya vidyutaḥ # RV.5.84.3c; KS.10.12c.
ye apsujā vidyuta ābabhūvuḥ # AVś.10.4.23b.
     Vedabase Search  
2 results
     
vidyuta shining like lightningSB 9.14.31
vidyuta the lightningSB 10.20.17
     DCS with thanks   
1 result
     
vidyuta noun (masculine) name of a Muni
Frequency rank 20047/72933
     Wordnet Search "vidyuta" has 2 results.
     

vidyuta

vidyutadhārā, vaidyutaśaktiḥ, vidyutapravāhaḥ   

vidyutaḥ saḥ pravāhaḥ yaḥ vidyutakāt pravāhitaḥ।

idaṃ vījanaṃ mā cālayatu tasmin vidyutadhārā pravahati।

vidyuta

vidyutamālī   

ekaḥ rākṣasaḥ।

vidyutamālinaḥ varṇanaṃ purāṇeṣu vartate।

Parse Time: 1.844s Search Word: vidyuta Input Encoding: IAST: vidyuta