 |
ā | vidyutā pavate dhārayā sutaḥ RV.9.84.3c. |
 |
anyatrāsmad | vidyutaṃ pātayaitām AVś.11.2.26c. |
 |
āpo | vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ. |
 |
divainān | vidyutā jahi TB.3.7.6.21c; Apś.4.15.1c. Cf. prec. |
 |
parjanyo | vidyutā saha AVś.19.30.5b; AVP.12.22.14b. |
 |
pra | vidyutā rodasī ukṣamāṇaḥ RV.5.42.14d. |
 |
agnayo | na svavidyutaḥ # RV.5.87.3d. |
 |
ajasreṇa | davidyutat # RV.6.16.45b; SV.2.735b. |
 |
anv | enāṃ aha vidyutaḥ # RV.5.52.6c. |
 |
ava | smayante vidyutaḥ pṛthivyām # RV.1.168.8c. |
 |
avīre | kratau vi davidyutan na # RV.10.95.3c. |
 |
ahīṃs | tvaṃ vidyutā jahi # AVP.2.70.3c. |
 |
āpo | viśvataḥ (vḷ. vidyutaḥ) paripāntu sarvataḥ # AG.1.2.11d (crit. notes). See āpo vidyutaḥ. |
 |
uta | pṛthivyām ava syanti vidyutaḥ # AVś.9.2.14c. |
 |
udyatām | (VārG. udyatānām) iva sūryaḥ # PG.1.3.8b; MG.1.9.8b; VārG.11.7b. See vidyutām etc. |
 |
kṛtyākṛte | duṣkṛte vidyutaṃ devahetim # AVś.10.1.23b. |
 |
ko | vo 'ntar maruta ṛṣṭividyutaḥ # RV.1.168.5a. |
 |
gantā | vṛṣṭiṃ na vidyutaḥ # RV.1.39.9d. |
 |
ghṛtenāhuto | jarate davidyutat # RV.10.69.1d. |
 |
jihmānām | ūrdhvo vidyutaṃ vasānaḥ # RV.2.35.9b; TS.2.5.12.1b; MS.4.12.4b: 188.3. |
 |
tava | śriyo varṣyasyeva (JB.3.87, varṣasyeva) vidyutaḥ # RV.10.91.5a; SV.2.332a; JB.3.87,331; PB.13.2.1. |
 |
divo | abhrasya vidyutaḥ # RVKh.5.84.1b. |
 |
divyas | tvā mā dhāg vidyutā saha # AVś.8.1.11d. |
 |
narā | gaureva vidyutaṃ tṛṣāṇā # RV.7.69.6a. |
 |
nābhā | pṛthivyāṃ nihito davidyutat # AVś.7.62.1c. See pṛṣṭhe pṛthivyā. |
 |
padaṃ | vindanti vidyutaḥ # RV.1.105.1d; AVś.18.4.89d; SV.1.417d. |
 |
parijmāno | na vidyutaḥ # RV.5.10.5c. |
 |
purovātaṃ | ca vidyutaṃ ca manasā dhyāya # śB.1.5.2.19; Kś.4.5.18. |
 |
pṛṣṭhe | pṛthivyā nihito davidyutat # VS.15.51c; TS.4.7.13.3c; MS.2.12.4c: 147.12; KS.18.18c; śB.8.6.3.20. See nābhā pṛthivyāṃ nihito. |
 |
pra | vātā vānti patayanti vidyutaḥ # RV.5.83.4a; MS.4.12.5a: 193.1; TA.6.6.2a; Aś.2.15.2. |
 |
praiṣām | anīkaṃ śavasā davidyutat # RV.10.43.4c; AVś.20.17.4c. |
 |
bhrājan | divo antān paryeṣi vidyutā # Vait.14.1d. |
 |
mā | no vadhīr vidyutā deva sasyam # AVś.7.11.1c. Cf. mā no hiṃsīr divyenāgninā. |
 |
mā | no hiṃsīr divyenāgninā sasyāṃ (followed by y-, read sasyān) # AVP.15.22.5c. Cf. mā no vadhīr vidyutā. |
 |
ya | ṛṣvā ṛṣṭividyutaḥ # RV.5.52.13a. |
 |
yat | te abhrasya vidyutaḥ # RV.5.84.3c; KS.10.12c. |
 |
ye | apsujā vidyuta ābabhūvuḥ # AVś.10.4.23b. |