Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vartanam" has 3 results
vartanam: neuter nominative singular stem: vartana
vartanam: masculine accusative singular stem: vartana
vartanam: neuter accusative singular stem: vartana
Amarakosha Search
Vedabase Search
1 result
vartanam the wanderingSB 6.16.33
Wordnet Search
"vartanam"" has 6 results.

vartanam

kāryam, karma, vṛttiḥ, kāryodyogaḥ, vartanam, vṛttitā, jīvikā   

upajīvikārthe tathā ca sevārthe kṛtaṃ karma।

svasya kāryaṃ samāpya saḥ gataḥ।

vartanam

vetanam, vartanam, bhūtiḥ, karmaṇyā, vidhā, bhṛtyā, bharaṇyam, bharaṇam, mūlyam, nirveśaḥ, paṇaḥ, viṣṭiḥ, ājīvaḥ, jīvanam, vārtā, jīvikā   

karmadakṣiṇā; saḥ alpaṃ vetanaṃ gṛhītvā kāryaṃ karoti। /

paṇo deyo avakṛṣṭasya ṣaḍutkṛṣṭasya vetanam [manu. 7.126]

vartanam

vetanam, vṛttiḥ, vartanam, bhṛtiḥ   

jīvanayāpanārthaṃ dīyamānaṃ dhanam।

jyeṣṭhebhyaḥ vidhavābhyaśca jīvanaṃ yāpayituṃ sarvakāraḥ vetanaṃ dadāti।

vartanam

vṛttiḥ, vartanam, ācaraṇam, rītiḥ, sthitiḥ   

sā śarīrasya kriyā yayā manasi sthitāḥ bhāvāḥ prakaṭībhavanti।

sahayātriṇaḥ vṛttiṃ dṛṣṭvā vayaṃ jāgarukāḥ abhavam।

vartanam

vartanam   

vartanyaḥ udagrayayāyī vartulānāṃ saṃracanā।

vartanād eva vyāvartanakīlakaḥ kim api vastu anāyasena vedhayati।

vartanam

bhramaṇam, cakragatiḥ, paribhramaṇam, caṅkramaṇam, bhramaḥ, vartanam, vivartanam, ghūrṇanam   

bhramaṇasya kriyā।

pṛthivyāḥ akṣasya paritaḥ bhramaṇādeva divasarātrī bhavataḥ।

Parse Time: 1.135s Search Word: vartanam" Input Encoding: IAST IAST: vartanam