sthitimat | niścala, dṛḍha, sthira, acala, avicalita, dhīra, dhṛtimat, dhairyavat, stheyas, stheṣṭha, akampita, akṣubdha, askhalita, avyabhicārin, vyavasthita, sthita, sthitimat, gāḍha, pragāḍha  yaḥ na vicalati। niścalaḥ puruṣaḥ svadhyeyaṃ prāpnoti। / samādhau acalā buddhiḥ।
|
sthitimat | sat, sādhu, puṇyavat, sāttvika, satyapara, satyarata, satyavṛtta, sadharma, śuddhakarman, śucicarit, viśuddha, śīlin, sthitimat, prāñjala, praguṇa, sarala, ajihma, aśaṭha, āli, udāra, ṛjūyu, nirvyāja, niścakrika, niṣkaitava, niṣprapañca, niśaṭha, rajiṣṭha, vaktṛ, ślakṣṇa, supratīka  akapaṭī satśīlaḥ। santaḥ sadā pūjārhāḥ santi।
|
sthitimat | gambhīra, śānta, saumya, aṭala, dṛḍha, sthiradhī, sthiramati, sthiramanas, sthirātman, sthitimat, sthitamati, sthitaprajā, sthitadhī, susthira, sudhīra, prastha, dhṛtātman  yaḥ cañcalaḥ nāsti। saḥ prakṛtyā gambhīraḥ asti।
|