sampat | dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam  suvarṇarupyakādayaḥ। sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
|
sampat | ḍī, praḍī, uḍḍī, khe visṛp, viyati visṛp, pat, utpat, protpat, samutpat, sampat, ākāśena gam, ākāśena yā  ākāśamārgeṇa ekasthānāt anyasthānam utpatanānukūlavyāpāraḥ। vimānaḥ samudropari ḍayate adhunā।
|
sampat | sañjan, prasañjan, sampad, samāpad, pratipad, sambhū, āpad, upajan, sampravṛt, upapad, samutpad, upagam, upe, ghaṭ, nipat, pat, sampat, samupe  tathyānubhavānukūlaḥ vyāpāraḥ। daivajñena kathitaṃ mama jīvane yāthārthena samajāyata।
|