Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"samit" has 4 results
samit: feminine nominative singular stem: samiti
samit: feminine nominative singular stem: samidh
samit: feminine vocative singular stem: samiti
samit: feminine vocative singular stem: samidh
Amarakosha Search
Monier-Williams Search
2 results for samit"
Devanagari
BrahmiEXPERIMENTAL
samitf. (for samit-See below) hostile encounter, conflict, battle, war etc. View this entry on the original dictionary page scan.
samitin compound for samidh- (for sam-it-See above) . View this entry on the original dictionary page scan.
Macdonell Search
1 result
samit f. [coming together: √ i] conflict, fight.
Vedabase Search
2 results
samit firewoodSB 5.8.12
samit wood for the sacrificial fireSB 6.18.57
1 result
samit noun (feminine) battle (Monier-Williams, Sir M. (1988))
conflict (Monier-Williams, Sir M. (1988))
hostile encounter (Monier-Williams, Sir M. (1988))
war (Monier-Williams, Sir M. (1988))

Frequency rank 69092/72933
Wordnet Search
"samit"" has 3 results.

samit

indhanam, idhmam, samit, samindhanam, edhaḥ   

tad dāhyavastu yasmāt urjā prāpyate।

kānicana khanijāni indhana iti rūpeṇa upayujyante।

samit

yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ   

śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।

yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।

samit

kalahaḥ, vādaḥ, yuddham, āyodhanam, janyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṅkhyam, samīkam, sāmparāyikam, samaraḥ, anīkaḥ, raṇaḥ, vigrahaḥ, samprahāraḥ, kaliḥ, sphoṭaḥ, saṃyugaḥ, āhavaḥ, samitiḥ, samit, ājiḥ, śamīkam, saṃspheṭaḥ   

kasyāpi viṣaye parasparaviṣaye vā prayuktaṃ dūṣitaṃ jalpanam।

saḥ kalahasya kāraṇaṃ jñātuṃ icchati।

Parse Time: 1.137s Search Word: samit" Input Encoding: IAST IAST: samit