Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"sadanam" has 3 results
sadanam: neuter nominative singular stem: sadana
sadanam: masculine accusative singular stem: sadana
sadanam: neuter accusative singular stem: sadana
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
saudhaḥMasculineSingularrājasadanam
Apte Search
1 result
sadanam सदनम् [सीदत्यस्मिन् सद् आधारे ल्युट्] 1 A house, palace, mansion. -2 Sinking down, decaying, perishing. -3 Languor; exhaustion, fatigue. -4 Water. -5 A sacrificial hall. -6 The abode of Yama. -7 Sitting, a seat.
Vedabase Search
1 result
sadanam the residenceSB 10.53.44
Wordnet Search
"sadanam"" has 2 results.

sadanam

gṛham, geham, udvasitam, veśma, sadma, niketanam, niśāntam, natsyam, sadanam, bhavanam, agāram, sandiram, gṛhaḥ, nikāyaḥ, nilayaḥ, ālayaḥ, vāsaḥ, kuṭaḥ, śālā, sabhā, pastyam, sādanam, āgāram, kuṭiḥ, kuṭī, gebaḥ, niketaḥ, sālā, mandirā, okaḥ, nivāsaḥ, saṃvāsaḥ, āvāsaḥ, adhivāsaḥ, nivasati, vasati, ketanam, gayaḥ, kṛdaraḥ, gartaḥ, harmyam, astam, duroṇe, nīlam, duryāḥ, svasarāṇi, amā, dame, kṛttiḥ, yoniḥ, śaraṇam, varūtham, chardichadi, chāyā, śarma, ajam   

manuṣyaiḥ iṣṭikādibhiḥ vinirmitaṃ vāsasthānam।

gṛhiṇyā eva gṛhaṃ śobhate।

sadanam

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

Parse Time: 1.060s Search Word: sadanam" Input Encoding: IAST IAST: sadanam