Word | Reference | Gender | Number | Synonyms | Definition |
---|
 |
ajñānam | | Neuter | Singular | avidyā, ahammatiḥ | ignorance |
 |
arālam | 3.1.70 | Masculine | Singular | bhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat | |
 |
avagaṇitam | 3.1.107 | Masculine | Singular | avamatam, avajñātam, avamānitam, paribhūtam | |
 |
baliśam | 1.10.16 | Neuter | Singular | matsyavedhanam | goad |
 |
bhāṇḍam | 2.9.34 | Neuter | Singular | āvapanam, pātram, amatram, bhājanam | |
 |
bhrāntiḥ | 1.5.4 | Feminine | Singular | mithyāmatiḥ, bhramaḥ | mistake |
 |
bhūḥ | 2.1.2-3 | Feminine | Singular | kṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ | |
 |
brāhmī | | Feminine | Singular | somavallarī, matsyākṣī, vayasthā | |
 |
buddhiḥ | 1.5.1 | Feminine | Singular | pratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥ | understanding or intellect |
 |
dṛḍhaḥ | 3.3.51 | Masculine | Singular | pramathaḥ, saṅghātaḥ | |
 |
dṛk | 3.3.225 | Feminine | Singular | suraḥ, matsyaḥ | |
 |
hastī | 2.8.35 | Masculine | Singular | padmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ | |
 |
havaḥ | 3.3.215 | Masculine | Singular | satāṃmatiniścayaḥ, prabhāvaḥ | |
 |
hṛṣṭaḥ | 3.1.103 | Masculine | Singular | prītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ | |
 |
iḍā | 3.3.48 | Feminine | Singular | aśvābharaṇam, amatram | |
 |
kadalī | | Feminine | Singular | rambhā, mocā, aṃśumatphalā, kāṣṭhilā, vāraṇavusā | |
 |
kapitthaḥ | 2.4.21 | Masculine | Singular | dantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ | |
 |
karaṭaḥ | 3.3.40 | Masculine | Singular | akāryam, matsaraḥ, tīkṣṇaḥ, rasaḥ | |
 |
karkaśaḥ | 3.1.75 | Masculine | Singular | mūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam | |
 |
kaṭiḥ | 2.6.75 | Feminine | Singular | śroṇiḥ, kakudmatī | |
 |
kaṭuḥ | | Feminine | Singular | cakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī | |
 |
klamaḥ | 3.4.10 | Masculine | Singular | klamathaḥ | |
 |
madanaḥ | 1.1.25-26 | Masculine | Singular | brahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥ | kamadeva |
 |
māraṇam | 2.8.118 | Neuter | Singular | nirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, nistarhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ | |
 |
pārāvatāṅghriḥ | | Feminine | Singular | latā, kaṭabhī, paṇyā, jyotiṣmatī | |
 |
pracchadikā | 2.6.55 | Feminine | Singular | vamiḥ, vamathuḥ | |
 |
prājñā | 2.6.12 | Feminine | Singular | dhīmatī | |
 |
prakāśaḥ | 3.3.226 | Masculine | Singular | kākaḥ, matsyaḥ | |
 |
pṛthuromā | | Masculine | Singular | visāraḥ, jhaṣaḥ, śakalī, matsyaḥ, mīnaḥ, vaisāriṇaḥ, aṇḍajaḥ | a fish |
 |
rajasvalā | 2.6.20 | Feminine | Singular | ātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ | |
 |
rupyam | 2.9.92 | Neuter | Singular | harinmaṇiḥ, gārutmatam, aśmagarbhaḥ | |
 |
śāntiḥ | 3.2.3 | Feminine | Singular | damathaḥ, damaḥ | |
 |
varārohā | 2.6.4 | Feminine | Singular | uttamā, varavarṇinī, mattakāśinī | |
 |
vidārigandhā | | Feminine | Singular | aṃśumatī, śālaparṇī, sthirā, dhruvā | |
 |
vivekaḥ | 2.7.42 | Masculine | Singular | pṛthagātmatā | |
 |
vyaktiḥ | 1.5.1 | Feminine | Singular | pṛthagātmatā | individual |