|
mālā | vyañjanamālā  kavarṇataḥ havarṇaṃ yāvat varṇamālā। mātā bālakaṃ vyañjanamālāṃ pāṭhayati।
|
mālā | rudrākṣam, śivākṣam, sarpākṣam, bhūtanāśanam, pāvanam, nīlakaṇṭhākṣam, harākṣam, śivapriyam, mālāphalam  phalaviśeṣaḥ, svanāmakhyātavṛkṣasya phalam। śivapūjāyāṃ rudrākṣasya mālādhāraṇaṃ āvaśyakam asti।
|
mālā | rudrākṣamālā, akṣamālā  rudrākṣāṇām mālā। śivapūjāsamaye kaṇṭhe rudrākṣamālā avaśyaṃ paridheyam।
|
mālā | ratnamālā  ratnānāṃ mālā। tasyāḥ kaṇṭhe bahūmulyā ratnamālā śobhate।
|
mālā | mauktikamālā, mauktikāvali  mālāviśeṣaḥ, mauktikanāṃ mālā। tasyāḥ kaṇṭhe śubhrā mauktikamālā rājate।
|
mālā | puṣpamālā, puṣpahāraḥ, kusumamālā  puṣpāṇāṃ mālā। haste puṣpamālāṃ gṛhītvā rājakanyā svayaṃvaramaṇḍapaṃ prāviśat।
|
mālā | mālā, mālikā, hāraḥ, kaṇṭhamālā, sūtram, uraḥsūtram, uraḥsūtrikā, graivam, graiveyam, graiyakam, kaṇṭhabhūṣā, kaṇṭhalatā, lambanam, pralambikā, pralambaḥ, taralaḥ, lalantikā  alaṅkāraviśeṣaḥ galadeśadhāraṇārthaṃ puṣpādibhiḥ śobhitaṃ vartulākāram ābhūṣaṇam। tasyāḥ kaṇṭhe mālā śobhate।
|
mālā | vaijayantīmālā  mālāprakāraḥ yasyāṃ pañca varṇīyāni puṣpāṇi santi। śyāmena priyatamāyāḥ rādhāyāḥ kaṇṭhe vaijayantīmālā sthāpitā।
|
mālā | navaratnamālā  navaratnasya mālā। saḥ grahāṇāṃ śāntyarthe navaratnamālāṃ dhārayati।
|
mālā | kapālamālā  narakapālānāṃ mālā। kālīmātuḥ kaṇṭhe kapālamālā śobhate।
|
mālā | paṅktiḥ, śreṇiḥ, śreṇī, rājiḥ, rājī, āvaliḥ, āvalī, paddhatiḥ, paddhatī, rājikā, tatiḥ, vīthiḥ, vithī, āliḥ, ālī, pāliḥ, pālī, dhāraṇī, rekhā, saraṇiḥ, saraṇī, mālā, viñcolī  sajātīyavastūnāṃ sakramaṃ racanāyāḥ paramparā। janāḥ paṅktyām upaviśya bhojanaṃ gṛhṇanti।
|
mālā | akṣarasamāmnāya, akṣaranyāsaḥ, varṇamālā, akṣaramālā, mātṛkā  varṇānāṃ kramabaddhā sāraṇiḥ। hindibhāṣāyāḥ akṣarasamāmnāyaṃ paṭha।
|
mālā | śikharī, viṣaghnikā, śvetadhāmā, vṛhatphalā, veśmakūlā, śikhī, mālākaṇṭhaḥ, argvadhā, keśaparṇī  vanyakṣupaḥ yaḥ bheṣajarūpeṇa upayujyate। vaidyena pīḍitāya śikhariṇaḥ satvasya sevanaṃ sūcitam।
|
mālā | navagrahamālā  navagrahāṇāṃ ratnānāṃ mālā। navagrahāṇāṃ śāntyarthe saḥ navagrahamālāṃ dhārayati।
|
mālā | nūpuramālā  nūpurāṇāṃ mālā। sā nūpuramālāṃ paridhāya nṛtyati।
|
mālā | kaṇṭhahāraḥ, kaṇṭhamālā  kaṇṭhe dhāryamāṇam ābhūṣaṇam। sītāyāḥ kaṇṭhaḥ kaṇṭhahāreṇa śobhate।
|
mālā | mālā, rājiḥ, lekhā, tatī, vīcī, ālī, āvaliḥ, paṅktiḥ, dhāraṇī  alaṅkāraviśeṣaḥ, kaṇṭhe avadhāraṇārthe alaṅkāraḥ। kuśagranthimayī mālā sarvapāpapraṇāśinī।
|
mālā | japamālā, karamālā, akṣamālā, akṣasūtram, japasūtram, smaraṇī  japārthe upayujyamānā mālā। rādheśyāmaḥ sarvatra japamālayā saha gacchati।
|
mālā | kaṇṭhīmālā  tulasyādeḥ mālā। mahātmā kaṇṭhīmālāṃ dhārayati।
|
mālā | jayamālā  jetuḥ abhinandanārthe arpitā mālā। janāḥ jetuḥ puruṣasya kaṇṭhe jayamālāṃ sthāpayanti।
|
mālā | varamālā  sā mālā yayā kanyā svasya patiṃ vṛṇoti। sītā rāmasya kaṇṭhe varamālāṃ dhārayati।
|
mālā | dīpamālā, dīpāvaliḥ  prajvalitānāṃ dīpānāṃ paṅktiḥ। dīpotsave rātrau rameśasya gṛhe dīpamālā suśobhitā āsīt।
|
mālā | dīpamālā  dīpanasamaye prajvālitānāṃ dīpānāṃ samūhaḥ। dīpanasamaye arcakasya ekasmin haste dīpamālā anyasmin haste ghaṇṭā ca āsīt।
|
mālā | mohanamālā  suvarṇasya mālā। śreṣṭhī giradhārīlālaḥ mohanamālāṃ paridhārayate।
|
mālā | apahāraya, saṃgrāhaya, samālābhaya, apanāyaya, abhitaṃsaya, abhilopaya, glocaya, muṣāya, moṣaya, parimoṣaya, pramoṣaya, ruṇṭaya, luṇṭaya, luṇṭhaya, loṣaya, saṃhāraya, sammoṣaya, hāraya  saukaryātiśayena apaharaṇānukūlaḥ vyāpāraḥ। nagare śreṣṭhī apāhārayata।
|
mālā | meghamālā, megharājiḥ, meghalekhā  meghānāṃ samūhaḥ। ākāśe kṛṣṇā meghamālā virājate।
|
mālā | puṣpakabarī, śīrṣakam, śīrṣakamālā, avacūḍā, puṣpaveṇī, puṣpaśekharaḥ, pratisaraḥ, mālakā, mālikā, mālyadāman, rucakam, suratatālī, sraj, srak, srag, dāman, pīḍā  puṣpāṇi rajjau grathitvā nirmitā mālā yā śirasi dhāryate। stribhiḥ keśeṣu puṣpakabarī paridhāryate।
|
mālā | dṛśyamālā, dṛśyāvalī  dṛśyānāṃ śṛṅkhalā। mārgasthā dṛśyamālā manaḥ ākarṣayati।
|
mālā | mālāvatī  ekā saṃkararāgiṇī। saṃgītajñaḥ mālāvatīṃ śrāvayati।
|
mālā | nakṣatramālā  saptaviṃśatimuktābhiḥ kṛtā mālā। jyotiṣācāryaḥ nakṣatramālāṃ dhṛtavān।
|
mālā | ratnamālā  daityarājyasya baleḥ putrī। ratnamālāyāḥ varṇanaṃ purāṇeṣu vartate।
|
mālā | mālā, latikā, daṇḍikā, hārāvalī  kaṇṭhe dhāritā ekā śṛṅkhalā। mālāyāḥ madhyabhāgaḥ patrasamānaṃ vartate।
|
mālā | ratnamālā, kaṇṭhābharaṇam  ekaṃ kaṇṭhābhūṣaṇam। tayā ratnamālā kāritā।
|
mālā | akṣasūtram, japamālā  śatānāṃ bījānāṃ mālāviśeṣaḥ yasyāḥ prayogaṃ yavanāḥ japāya kurvanti। phakīrasya haste akṣasūtram āsīt।
|
mālā | gvāṭemālā-siṭīnagaram  gvāṭemālādeśasya rājadhānī। gvāṭemālā-siṭīnagaraṃ gvāṭemālādeśasya mahiṣṭhaṃ nagaram।
|
mālā | kāraṇamālā  arthālaṅkāraviśeṣaḥ। kāraṇamālāyāṃ kasmādapi kāraṇāt utpannāt kāryāt anyasya kāraṇasya udbhavasya varṇanaṃ bhavati।
|
mālā | mālādharaḥ  ekaṃ varṇavṛttam। mālādharasya pratyekasmin caraṇe krameṇa nagaṇaḥ sagaṇaḥ jagaṇaḥ sagaṇaḥ yagaṇaḥ tathā ca ante laghuḥ tathā ca guruḥ bhavati।
|
mālā | jālam, pāśaḥ, jālamālā, sūtrajālam  ṭenisādikrīḍāsu upayujyamānaṃ tantvādinā nirmitaṃ krīḍāsādhanaṃ yat krīḍāṅgaṇam ardhaṃ vibhājayati athavā yasya ubhayapakṣe sthitvā krīḍā ārabhyate। ṭenisakrīḍārthaṃ bālakāḥ aṅgaṇe sūtrajālaṃ badhnāti।
|
mālā | dīpakamālā  varṇavṛttaviśeṣaḥ। dīpakamālāyāḥ pratyekeṣu caraṇeṣu bhagaṇaḥ magaṇaḥ jagaṇaḥ tathā guruḥ ca bhavati।
|
mālā | dīpakamālā  dīpakālaṅkārasya bhedaviśeṣaḥ। ekāvalīdīpakayoḥ miśraṇam asti dīpakamālā।
|
mālā | vidyunmālā  ekā yakṣiṇī। vidyunmālāyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
mālā | vidyunmālā  mātrikaḥ chandoviśeṣaḥ। vidyunmālāyāḥ pratyekasmin caraṇe aṣṭa guruvarṇāḥ bhavanti।
|
mālā | candramālā  mātrikaḥ chandoviśeṣaḥ। candramālāyām aṣṭāviṃśatiḥ mātrāḥ bhavanti।
|
mālā | alikulam, alimālā  bhramarāṇāṃ samūhaḥ। puṣpasya paritaḥ alikulaṃ parighūrṇati।
|
mālā | asthimālā  asthnāṃ mālā। tāntrikaḥ kaṇṭhe asthimālāṃ dhārayati।
|
mālā | kaṇṭhābharaṇam, kaṇṭhabhūṣaṇam, galamekhalā, graivam, graiveyam, graiveyakam, mālā, mālikā, hāraḥ, kaṇṭhasūtram  kanakasya vā rajatasya kaṇṭhe dhāryamāṇam ābharaṇam। sā hīrakasya kaṇṭhābharaṇaṃ dhārayati।
|
mālā | maṇimālā  varṇavṛttaviśeṣaḥ। maṇimālāyāḥ pratyekasmin caraṇe krameṇa tayatayagaṇāḥ santi।
|
mālā | maṇimālā  kāmakrīḍāyāṃ kapole jātaḥ vartulākāraḥ dantakṣataḥ। kāntā kapole sthitāṃ maṇimālāṃ saṃchādayayati।
|
mālā | meghamālā  skandasya anucarī mātṛkā। meghamālāyāḥ varṇanaṃ skandapurāṇe prāpyate।
|
mālā | śabdaratnamālā  vyākaraṇaprakāraḥ । śabdaratnamālāyāḥ ullekhaḥ koṣe asti
|
mālā | śabdaratnamālā  śabdakoṣaviśeṣaḥ । śabdaratnamālāyāḥ ullekhaḥ koṣe asti
|
mālā | śamālā  ekaṃ sthānam । śamālāyāḥ ullekhaḥ rājataraṅgiṇyām asti
|
mālā | kularatnamālā  dvividhā racanā । kularatnamālā abhinavaguptena racitā aparasyāḥ kularatnamālāyāḥ varṇanaṃ kośe vartate
|
mālā | kuvalayamālā  ekā gardabhī । kuvalayamālāyāḥ varṇanaṃ kathāsaritsāgare samupalabhyate
|
mālā | kṛtamālā  ekā nadī । kṛtamālāyāḥ varṇanaṃ bhāgavatapurāṇe dṛśyate
|
mālā | śabdamālā  ekaḥ koṣaḥ । śabdamālāyāḥ ullekhaḥ koṣe asti
|
mālā | prāyaścittaratnamālā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaratnamālā iti vikhyātā racanā
|
mālā | mālā  vṛttanāmaviśeṣaḥ । naikeṣāṃ vṛttānāṃ nāma mālā iti asti
|
mālā | mālā  ekā nadī । mālāyāḥ ullekhaḥ mahābhārate vartate
|
mālā | kularatnamālā  dvividhā racanā । kularatnamālā abhinavaguptena racitā/aparasyāḥ kularatnamālāyāḥ varṇanaṃ kośe vartate
|
mālā | kuvalayamālā  ekā gardabhī । kuvalayamālāyāḥ varṇanaṃ kathāsaritsāgare samupalabhyate
|
mālā | kṛtamālā  ekā nadī । kṛtamālāyāḥ varṇanaṃ bhāgavatapurāṇe dṛśyate
|
mālā | mālādharaḥ  vyomagānām ekaḥ gaṇaḥ । mālādharasya ullekhaḥ bauddhasāhitye vartate
|
mālā | mālādharaḥ  ekaḥ puruṣaḥ । mālādharasya ullekhaḥ kathāsaritsāgare vartate
|
mālā | ratnamālā  granthaprakāraviśeṣaḥ । naikeṣāṃ śāstre ratnamālā iti granthaḥ vartate
|
mālā | ketumālāḥ  ekaḥ janasamūhaḥ । ketumālāḥ harivaṃśe ullikhitāḥ santi
|
mālā | sadasthimālā  ekaḥ ṭīkāgranthaḥ । sadasthimālāyāḥ ullekhaḥ koṣe asti
|
mālā | siddhāntavāṅmālā  ekaḥ ṭīkāgranthaḥ । siddhāntavāṅmālāyāḥ racayitā puruṣottamaḥ asti
|
mālā | ketumālāḥ  ekaḥ janasamūhaḥ । ketumālāḥ harivaṃśe ullikhitāḥ santi
|
mālā | kheṭapīṭhamālā  ekaḥ khagolaśāstrīyagranthaḥ । kheṭapīṭhamālāyāḥ varṇanaṃ kośe vartate
|
mālā | gaṇitanāmamālā  ekaḥ gaṇitīyagranthaḥ । gaṇitanāmamālāyāḥ varṇanaṃ kośe samupalabhyate
|
mālā | guṇaratnamālā  ekaḥ vaidyakīyagranthaḥ । guṇaratnamālāyāḥ ullekhaḥ bhāvaprakāśe dṛśyate
|
mālā | gūḍhārtharatnamālā  ekaḥ ṭīkāgranthaḥ । gūḍhārtharatnamālāyāḥ ullekhaḥ kośe vartate
|
mālā | kanakamālā  ekā strī । kanakamālāyāḥ ullekhaḥ pañcadaṇḍacchatra-prabandhe asti
|
mālā | ekārthanāmamālā  ekārthānām śabdānāṃ koṣaḥ । ekārthanāmamālāyāḥ ullekhaḥ koṣe asti
|
mālā | ekākṣaranāmamālā  ekākṣarayuktānāṃ śabdānāṃ koṣaḥ । ekākṣaranāmamālāyāḥ ullekhaḥ koṣe asti
|
mālā | urvaśīnāmamālā  anāmakena lekhakena racitaḥ ekaḥ koṣaḥ । urvaśīnāmamālā koṣe varṇitā
|
mālā | campakamālā  ekā strī । campakamālāyāḥ ullekhaḥ vāsantikāyāṃ dṛśyate
|
mālā | daśabrāhmaṇaḥ, jātakamālā  ekaḥ granthaḥ । jātakamālāyāḥ aparaṃ nāma daśabrāhmaṇaḥ asti
|
mālā | deśīnāmamālā  ekā nāmamālā । deśīnāmamālā hemacandreṇa likhitā
|
mālā | dvyākṣaranāmamālā  ekā nāmamālā । dvyākṣaranāmamālāyāḥ ullekhaḥ kośe vartate
|
mālā | kāñcanamālā  ekā strī । kāñcanamālāyāḥ ullekhaḥ kośe vartate
|
mālā | deśīnāmamālā  hemacandreṇa racitaḥ deśīkośaḥ । deśīnāmamālāyāḥ ullekhaḥ koṣe asti
|
mālā | nānārtharatnamālā  ekaḥ śabdakośaḥ । nānārtharatnamālāyāḥ ullekhaḥ koṣe asti
|
mālā | dhanañjayanāmamālā  ekaḥ kośaḥ । dhanañjayanāmamālāyāḥ ullekhaḥ koṣe asti
|
mālā | dhātukramamālā  dhātusambaddhā ekā kṛtiḥ । dhātukramamālāyāḥ ullekhaḥ koṣe asti
|