Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "ketanam" has 3 results.
     
ketanam: neuter nominative singular stem: ketana
ketanam: masculine accusative singular stem: ketana
ketanam: neuter accusative singular stem: ketana
     Amarakosha Search  
3 results
     
WordReferenceGenderNumberSynonymsDefinition
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
patākā2.8.102FeminineSingular‍vaijayantī, ketanam, ‍‍dhvajam
     Apte Search  
1 result
     
ketanam केतनम् [कित्-ल्युट्] 1 A house, an abode; अकलित- महिमानः केतनं मङ्गलानाम् Māl.2.9; मम मरणमेव वरमतिवितथके- तना Gīt.7. -2 An invitation, summons; Mb.13.23.12- 16. -3 Place, site; सौवर्णभित्ति संकेतकेतनं संपदामिव Ks.26.44. -4 A flag, banner; भग्नं भीमेन मरुता भवतो रथकेतनम् Ve.2. 23; Śi.14.28; R.9.39. -5 A sign, symbol; as in मकरकेतन. -6 An indispensable act (also religious); निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः । तस्योपकारे शक्तस्त्वं किं जीवन् किमुतान्यथा Ve.3.16. -7 A spot, mark. -8 The body; तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः Mb.1.225.15; Bhāg. 4.24.68; Gīt.7.5.
     Vedabase Search  
2 results
     
     Wordnet Search "ketanam"" has 3 results.
     

ketanam

dhvajaḥ, patākā, dhvajapaṭaḥ, dhvajāṃśukaḥ, ketanam, ketuḥ, ketuvasanaḥ, vaijayantikā, vaijayantī, jayantaḥ, kadalī, kadalikā, ucchalaḥ   

daṇḍasya ādhāreṇa samutthitā nānāvarṇīyā viśiṣṭavarṇīyā vā paṭṭikā yayā kasyāpi sattā ko'pi utsavaḥ saṅketaḥ vā sūcyate।

bhāratadeśasya dhvajaḥ cakrāṅkitaḥ asti।

ketanam

gṛham, geham, udvasitam, veśma, sadma, niketanam, niśāntam, natsyam, sadanam, bhavanam, agāram, sandiram, gṛhaḥ, nikāyaḥ, nilayaḥ, ālayaḥ, vāsaḥ, kuṭaḥ, śālā, sabhā, pastyam, sādanam, āgāram, kuṭiḥ, kuṭī, gebaḥ, niketaḥ, sālā, mandirā, okaḥ, nivāsaḥ, saṃvāsaḥ, āvāsaḥ, adhivāsaḥ, nivasati, vasati, ketanam, gayaḥ, kṛdaraḥ, gartaḥ, harmyam, astam, duroṇe, nīlam, duryāḥ, svasarāṇi, amā, dame, kṛttiḥ, yoniḥ, śaraṇam, varūtham, chardichadi, chāyā, śarma, ajam   

manuṣyaiḥ iṣṭikādibhiḥ vinirmitaṃ vāsasthānam।

gṛhiṇyā eva gṛhaṃ śobhate।

ketanam

āmantraṇam, nimantraṇam, āvāhaḥ, āvāhanam, iṣṭiḥ, ketanam, upahavaḥ, codakaḥ, praiṣaḥ, mantraṇakam   

sambandhijanebhyaḥ maṅgalakāryādiṣu upasthityarthā kṛtā prārthanā।

adya eva mama mitreṇa preṣitam āmantraṇaṃ prāptaṃ mayā।

Parse Time: 1.361s Search Word: ketanam" Input Encoding: IAST IAST: ketanam