Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "kamalam" has 3 results.
     
kamalam: neuter nominative singular stem: kamala
kamalam: masculine accusative singular stem: kamala
kamalam: neuter accusative singular stem: kamala
     Amarakosha Search  
3 results
     
     Vedabase Search  
3 results
     
kamalam a lotusBs 5.2
kamalam lotusSB 10.32.5
kamalam resembling a lotus flowerCC Madhya 20.258
     Wordnet Search "kamalam"" has 3 results.
     

kamalam

kamalam, padmaḥ, utpalam, kumudam, kumud, nalinam, kuvalayam, aravindam, mahotpalam, paṅkajam, paṅkeruham, sarasijam, sarasīruham, sarojam, saroruham, jalejātam, ambhojam, vāryudbhavam, ambujam, ambhāruham, puṇḍarīkam, mṛṇālī, śatapatram, sahasrapatram, kuśeśayam, indirālayam, tāmarasam, puṣkaram, sārasam, ramāpriyam, visaprasūnam, kuvalam, kuvam, kuṭapam, puṭakam, śrīparṇaḥ, śrīkaram   

jalapuṣpaviśeṣaḥ yasya guṇāḥ śītalatva-svādutva-raktapittabhramārtināśitvādayaḥ।

asmin sarasi nānāvarṇīyāni kamalāni dṛśyante। / kamalaiḥ taḍāgasya śobhā vardhate।

kamalam

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

kamalam

kamalam, aravindam, sarasijam, salilajam, rājīvam, paṅkajam, nīrajam, pāthojam, nalam, nalinam, ambhojam, ambujanma, ambujam, śrīḥ, amburuham, ambupadmam, sujalam, ambhoruham, puṣkaram, sārasam, paṅkajam, sarasīruham, kuṭapam, pāthoruham, vārjam, tāmarasam, kuśeśayam, kañjam, kajam, śatapatram, visakusumam, sahasrapatram, mahotpalam, vāriruham, paṅkeruham   

jalajakṣupaviśeṣaḥ yasya puṣpāṇi atīva śobhanāni santi khyātaśca।

bālakaḥ krīḍāsamaye sarovarāt kamalāni lūnāti।

Parse Time: 1.118s Search Word: kamalam" Input Encoding: IAST IAST: kamalam