|
jāla | kapaṭaprabandhaḥ, ālajālam  buddhyā vā svecchayā kṛtaṃ kaitavam। idānīṃ prativibhāge kapaṭaprabandhaḥ bhavatyeva।
|
jāla | jālakam, uṇḍukaḥ, nidhā, śik, sik  chidrayuktaṃ vastu। cullikāyāḥ jālakaṃ bhagnam।
|
jāla | sikatājālakam  sikatāyāḥ jālakam। saḥ sikatājālakena sikatāṃ punāti।
|
jāla | jālam, jālakam, ānāyaḥ  vaṃśalauhādīnāṃ śākhāpraśākhādibhiḥ vinirmitaṃ khagamatsyādīnāṃ bandhanārthe upayujyamānam sādhanam। lubdhakasya jāle kapotaḥ baddhaḥ।
|
jāla | sajāla, jālita  jālakena yuktam। saḥ nūtanavastūnām upari sajālaṃ vastram ācchādayati।
|
jāla | samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ, samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ, oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ, samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam  ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni। asmin samudāye naikāḥ mahilāḥ santi।
|
jāla | kalikā, mukulaḥ, mukulam, kudamalaḥ, kuḍmalaḥ, jālakam, kṣārakaḥ, prarohaḥ, aṅkuraḥ, pallavaḥ, pallavam, koṣaḥ, korakaḥ, korakam  asphuṭitapuṣpam। mālikaḥ kalikānām unmūlanārthe bālakāya kupyati।
|
jāla | vātāyanam, jālakam  vāyvarthe prakāśārthe ca bhittyāṃ vinirmitaḥ jālayuktaḥ chedaḥ। gṛhe vāyvādhikyārthe tena pratikakṣe vātāyanaṃ vinirmitam।
|
jāla | gavākṣaḥ, vātāyanam, badhūdṛgayanam, jālam, jālakam  vātasya gamanāgamanamārgaḥ। asmin koṣṭhe ekaḥ gavākṣaḥ asti।
|
jāla | varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sitacchadaḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ  haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ। varaṭaḥ jale viharati।
|
jāla | jālanī  dīrghadaṇḍayuktaḥ chedayuktaśca camasaḥ। mātā jālanyā śākaṃ miśrīkaroti।
|
jāla | jālanī  pākamiśraṇārthe upayuktam upakaraṇam। sītā jālanyā śākaṃ miśrayati।
|
jāla | jālandharaḥ, jalandharaḥ, sindhusutaḥ  ekaḥ asuraḥ yaḥ sāgarāt jātaḥ tathā ca viṣṇunā hataḥ। jālandharasya patnī vṛndā pativratā āsīt।
|
jāla | nīḍaḥ, aṅkurakaḥ, jālakaḥ, nīḍam, vasatiḥ, svasaram  tṛṇādinā vinirmitaṃ pakṣiṇāṃ gṛham। caṭakāyāḥ śiśavaḥ nīḍe kūjanti।
|
jāla | jyā, guṇaḥ, cāpaguṇaḥ, dhanurguṇaḥ, jīvam, gavyā, gavyam, gauḥ, piṅgā, bhāravaḥ, maurvikā, maurvī, śiñjinī, locakaḥ, śarasanajyā, śiñjā, śiñjālatā, sthāvaram, srāvan, jyāyuḥ  dhanuṣaḥ sūtraṃ yasya sāhāyyena bāṇān kṣipanti। saḥ jyāṃ badhnāti।
|
jāla | indrajālam  māyākarma। indrajālikena indrajālena miṣṭānnam ānītam।
|
jāla | māyā, indrajālam  alaukikam amānavīyam āścaryajanakaṃ kāryam। candrakāntāyāḥ kathā māyayā paripūrṇā।
|
jāla | jañjālaḥ  dūravedhinīviśeṣaḥ yasya mukhaṃ bṛhad asti। saḥ jañjālena śatruṃ praharati।
|
jāla | mahājālam  matsyabandhanārthe upayuktaṃ bṛhad jālam। dhīvaraḥ mahājālena nadyāṃ matsyān badhnāti।
|
jāla | jālanī  dīrghadaṇḍavat jālayuktam upakaraṇam। miṣṭānnakartā jālanyā būndīṃ niṣkāsayati।
|
jāla | tantujālaḥ, lūtātantuḥ  ūrṇunābhasya jālaḥ। ūrṇunābhasya tantujāle gataḥ jīvaḥ tasya bhakṣyaṃ bhavati।
|
jāla | jālam  prācīnakālīnaḥ dūravedhinīprakāraḥ। śatruṇā jālena durgaḥ dhvastaḥ।
|
jāla | jalāḍhya, jalaprāya, anūpa, bahūdaka, udanya, apavat, apas, aptya, ambumat, ammaya, ānūpa, āpya, udakala, udaja, udanvat, audaka, kaja, jāla, nārika, bahvap, bahvapa, vārya, sajala, sāmbhas, ambumatī  yasmin adhikaṃ jalaṃ vartate। āpaṇikaḥ jalāḍhyaṃ dugdhaṃ vikrīṇāti।
|
jāla | apavat, jāla, sāmbhas  yasyāṃ jalasya aṃśaḥ adhikaḥ asti। mahiṣyāḥ apekṣayā goḥ dugdham apavat asti।
|
jāla | pāśaḥ, vāṅgurā, jālam, āveṣṭakaḥ, mukṣījā, jālabandhaḥ, pāśabandhaḥ, pāśabandhanam, bleṣkaḥ, vleṣkaḥ  rajjutantvādīnāṃ vṛtiḥ yayā jīvaḥ nibadhyate dṛḍhaṃ badhyate cet mriyate ca। vyādhaḥ śaśaṃ pāśena abadhnāt।
|
jāla | bhramajālaḥ  sāṃsārikasya mohasya pāśaḥ। tena bhramajālāt svaṃ trātuṃ yuvāvasthāyām eva saṃnyāsaṃ gṛhītam।
|
jāla | indrajālam  vañcanasya vidyā। maṅgaluḥ putram indrajālaṃ pāṭhayati।
|
jāla | jālam  anusyūtānāṃ vastūnāṃ samūhaḥ। śarīre tantūnāṃ jālam asti।
|
jāla | maśakajālam  maśakebhyaḥ rakṣaṇārtham jālam। mādhavaḥ maśakajāle śete।
|
jāla | jālayukta, sacchidra  jālena yuktam। śyāmaḥ jālayuktaṃ vastraṃ dhārayati।
|
jāla | jālamārgeṇa dṛś, jālamārgeṇa vīkṣ, pracchannam īkṣ, sūkṣmaṃ nirūpaya  pracchannaṃ cākṣuṣajñānānukūlaḥ vyāpāraḥ। navoḍhā jālamārgeṇa paśyati।
|
jāla | kājālaḍḍu-āmram  āmrāṇām ekaḥ prakāraḥ। ahaṃ kājālaḍḍu-āmrāṇi khāditum icchāmi।
|
jāla | kājālaḍḍu-āmraḥ  kājālaḍḍu-āmrāṇāṃ vṛkṣaḥ। tasya gṛhasya abhimukhe ekaḥ bṛhat kājālaḍḍu-āmraḥ āsīt।
|
jāla | jālanānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। jālanānagaraṃ mahārāṣṭrarājye sthitam ekaṃ paryaṭanasya sthalam asti।
|
jāla | jālaunanagaram  uttarapradeśe vartamānam ekaṃ nagaram। jālaunanagaraṃ jhāsī-nagarasya nikaṭe asti।
|
jāla | jālaunanagaram  uttarapradeśasya maṇḍalaviśeṣaḥ। jālaunamaṇḍalasya mukhyālayaḥ jālaunanagare asti।
|
jāla | gavākṣajālam, jālakam, jālam, pracchannam  tad dvāram athavā vātāyanaṃ yasmin lohasya daṇḍāḥ santi। bahiḥ gamanasamaye gavākṣajālam avaśyaṃ tālakaya।
|
jāla | gavākṣajālam, jālam, pracchannam, jālakam  daṇḍayuktaṃ vātāyanakāṣṭham। alindaḥ gavākṣajālena upaveṣṭitam asti।
|
jāla | jālauradurgaḥ  rājasthānarājyasya māravāḍapradeśe vartamānaḥ durgaḥ yaḥ paramārarājabhiḥ nirmitaḥ। jālauradurgasya aunnatyaṃ 3253phuṭa iti yāvat asti।
|
jāla | jālandharamaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। jālandharamaṇḍalasya mukhyālayaḥ jālandharanagare asti।
|
jāla | jālandharanagaram  pañjābarājye vartamānaṃ nagaram। jalandharanagare navativarṣīyāyāḥ mahilāyāḥ hatyā jātā।
|
jāla | āntarjālaṃ, jālam  saṃgaṇakakṣetre ekā vaiśvikapraṇālī yayā saṃgaṇakānāṃ madhye sañcāraḥ bhavati। āntarjālasya anupasthiteḥ kāraṇāt mayā bhavataḥ paramāṇupatraṃ na paṭhitam।
|
jāla | jālam, pāśaḥ, jālamālā, sūtrajālam  ṭenisādikrīḍāsu upayujyamānaṃ tantvādinā nirmitaṃ krīḍāsādhanaṃ yat krīḍāṅgaṇam ardhaṃ vibhājayati athavā yasya ubhayapakṣe sthitvā krīḍā ārabhyate। ṭenisakrīḍārthaṃ bālakāḥ aṅgaṇe sūtrajālaṃ badhnāti।
|
jāla | jālam  pādakandukakrīḍāyaṣṭikandukakrīḍādiṣu jālapidhānaṃ lakṣyasthānam। saḥ kandukaṃ jāle preṣitavān।
|
jāla | jālam, jālakam, korakaḥ, kṣārakaḥ, dambhaḥ, kulamyaḥ, ānāyāḥ  vaṃśalauhādīnāṃ śākhāpraśākhādibhiḥ vinirmitaṃ bandhanārthe upayujyamāṇam sādhanam; mūṣakaḥ siṃham jālāt mumoca
|
jāla | jālakam  sañcāravyavasthā। jhañjhāvātasya kāraṇāt jālakaṃ naṣṭam abhavat।
|
jāla | jālandharaḥ  ṛṣiviśeṣaḥ। jālandharasya varṇanaṃ purāṇeṣu asti।
|
jāla | matsyabandhanam, jālakarma, dhīvarakarma  matsyasya ākheṭanasya kriyā। asyāṃ nadyāṃ bhavān matsyabandhanaṃ kartuṃ śaknoti।
|
jāla | indrajālam  arjunasya astram। arjunaḥ śatrau indrajālaṃ prāharat।
|
jāla | jāladeśaḥ, jālasthalam  antarjāle vartamānānāṃ jālapṛṣṭhānāṃ samūhaḥ। idānīntanakāle jāladeśāt sarvaviṣayakaṃ jñānaṃ labhyate।
|
jāla | viśvavyāpijālam  naikeṣāṃ jālasthalānāṃ samūhena nirmitaṃ saṅgaṇakajālaṃ yad parisaṃvidaḥ mādhyamena śabdaṃ citramudraṇañca tathā citracālanaṃ prastauti। pratyekakṣetrasambandhi jñānaṃ viśvavyāpijāle sahajatayā prāpyate।
|
jāla | āntarjāla-sevā-pradātā  saḥ puruṣaḥ saṃsthā vā yaḥ āntarjālasya sevāṃ yacchati। adhunā haṭe āntarjāla-sevā-pradātṝṇāṃ saṅkhyā vardhitā।
|
jāla | āntarjāla-sevā-pradātā  yaḥ āntarjālasya sevāṃ yacchati। mohanaḥ āntarjāla-sevā-pradātuḥ udyoge kāryarataḥ asti।
|
jāla | jālam  tādṛśī nirmitā vyavasthā paristhitiḥ vā yasyām avarodhanāt anantaraṃ muktiḥ na bhavati। ārakṣakāḥ ghātakān baddhuṃ jālaṃ yojayanti।
|
jāla | antarjālasaṅketaḥ, antarjālaniketasaṅketaḥ, aipī-saṅketaḥ  pratyekānāṃ saṅagaṇakamudraṇayantrādīnām upakaraṇādīnāṃ viśiṣṭā dvātriṃśat aṅkīyā saṅkhyā। antarjālasaṅketena jñātuṃ śakyate yad tad upakaraṇaṃ kutra asti।
|
jāla | jālam  vastūnāṃ janānāṃ vā saṃlagnā praṇālī। saḥ āpaṇānāṃ jālasya svāmī asti।
|
jāla | sāmājika-jālaka-saṅketasthalam  tad saṅketasthalaṃ yad samājena sambaddham asti। phesabuka iti ekaṃ sāmājika-jālaka-saṅketasthalam asti।
|
jāla | jālasthālī  dhātvādibhiḥ nirmitā jālayuktā sthālikā। dugdhasya upari jālasthālīṃ sthāpayatu।
|
jāla | jālakaḥ  ekaḥ vṛkṣaḥ । jālakasya ullekhaḥ bhāgavatapurāṇe vartate
|
jāla | brahmajālasūtram  ekaḥ bauddhasūtraviśeṣaḥ । prācīna-bhāratīya-bauddha-vāṅmaye brahmajālasūtraṃ suvikhyātam
|
jāla | brahmajālasūtram  ekaḥ bauddhasūtraviśeṣaḥ । prācīna-bhāratīya-bauddha-vāṅmaye brahmajālasūtraṃ suvikhyātam
|
jāla | khañjālaḥ  ekaḥ puruṣaḥ । khañjālasya varṇanaṃ kośe vartate
|
jāla | khañjālaḥ  ekaḥ puruṣaḥ । khañjālasya varṇanaṃ kośe vartate
|
jāla | jālakṣīryaḥ  viṣamayena raseṇa yuktaḥ ekaḥ kṣupaḥ । jālakṣīryasya ullekhaḥ suśrutena kṛtaḥ
|
jāla | jālandharaḥ  ekaḥ janasamudāyaḥ । jālandharasya ullekhaḥ romakasiddhānte rājataraṅgiṇyām ca asti
|
jāla | jālandharaḥ  ekaṃ tīrtham । jālandharasya ullekhaḥ matsyapurāṇe asti
|
jāla | jālandharaḥ  ekaḥ asuraḥ । jālandharasya ullekhaḥ padmapurāṇe asti
|
jāla | jālapadaḥ  ekaṃ sthānam । jālapadasya ullekhaḥ varaṇādigaṇe asti
|
jāla | jālapādaḥ  ekaḥ indrajālikaḥ । jālapādasya ullekhaḥ kathāsaritsāgare asti
|
jāla | jālapuram  ekaḥ grāmaḥ । jālapurasya ullekhaḥ kathāsaritsāgare asti
|