Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"himam" has 3 results
himam: neuter nominative singular stem: hima
himam: masculine accusative singular stem: hima
himam: neuter accusative singular stem: hima
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
Wordnet Search
"himam"" has 2 results.

himam

himam, avaśyāyaḥ, nīhāraḥ, tuṣāraḥ, tuhinam, prāleyam, mahimā, indrāgnidhūmaḥ, khabāṣpaḥ, rajanījalam   

vāyau miśritaḥ dhūlamiśritaḥ dhūmaḥ yaḥ śaityāt śvetavarṇiyakaṇaḥ bhūtvā bhūmyāṃ prasaranti।

atyādhikasya himasya vṛṣṭiḥ abhavat ataḥ ālūnāṃ sasyaṃ naṣṭam।

himam

himam, himānī   

yantrādibhiḥ ghanīkṛtaṃ vā prakṛtyā ghanībhūtaṃ śītajalam।

śītajalārthe saḥ tasmin himaṃ miśrayati।

Parse Time: 1.129s Search Word: himam" Input Encoding: IAST IAST: himam