Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"gotram" has 2 results
gotram: neuter nominative singular stem: gotra
gotram: neuter accusative singular stem: gotra
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
gotram3.3.188NeuterSingularāpaḥ
santatiḥ2.7.1FeminineSingularvaṃśaḥ, gotram, anvavāyaḥ, jananam, santānaḥ, kulam, abhijanaḥ, anvayaḥ
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
gotramind. after a verb denoting repetition and implying a blame View this entry on the original dictionary page scan.
Vedabase Search
5 results
gotram a dynastySB 9.21.30
gotram family historySB 4.25.33
gotram family relationshipSB 4.4.23
gotram lineageSB 10.51.30
gotram the Mandara HillSB 2.7.13
Wordnet Search
"gotram"" has 2 results.

gotram

kulam, vaṃśaḥ, anvayaḥ, anvavāyaḥ, kuṭumbaḥ, jātiḥ, gotram, pravaram   

ekasmāt puruṣād utpannaḥ janasamuhaḥ।

śreṣṭhe kule jāte api śreṣṭhatvaṃ karmaṇā eva labhyate। /yasmin kule tvamutpannaḥ gajastatra na hanyate।

gotram

gotram, santatiḥ, jananam, kulam, abhijanaḥ, santānaḥ   

kasyacit pūrvajasya kulaguroḥ vā nāmni ādhāritā bhāratīyānāṃ vaṃśānāṃ sā viśiṣṭā saṃjñā yā tasmin vaṃśe janmanaḥ eva prāpyate।

kaśyapamuneḥ nāmnā kaśyapaḥ iti gotram asti।

Parse Time: 1.243s Search Word: gotram" Input Encoding: IAST IAST: gotram