Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "cihnam" has 2 results.
     
cihnam: neuter nominative singular stem: cihna
cihnam: neuter accusative singular stem: cihna
     Amarakosha Search  
3 results
     
WordReferenceGenderNumberSynonymsDefinition
kalaṃkaḥMasculineSingularlakṣma, lakṣaṇam, aṅkaḥ, lāñchanam, cihnama spot or mark
nidhanam3.3.130NeuterSingularcihnam, pradhānam
plavagaḥ3.3.29MasculineSingularcihnam, śephaḥ
     Apte Search  
1 result
     
cihnam चिह्नम् 1 Mark, spot, stamp, symbol; emblem, badge, symptom; ग्रामेषु यूपचिह्नेषु R.1.44;3.55; संनिपातस्य चिह्नानि Pt.1.177. -2 A sign, indication; प्रसादचिह्नानि पुरःफलानि R.2.22; प्रहर्षचिह्न 2.68. -3 A sign of the zodiac. -4 Stamp, print, impression; पद˚. -5 Aim, direction. -Comp. -कारिन् a. 1 marking, spotting. -2 striking, wounding, killing. -3 frightful, hideous.
     Vedabase Search  
1 result
     
     Wordnet Search "cihnam"" has 7 results.
     

cihnam

cihnam, lakṣaṇam, dhvajaḥ, abhijñānam, prajñānam, liṅgam, lakṣyam, vyañjakam, vyañjakaḥ, sūcakam   

kasyāpi vastunaḥ vyavacchedakaḥ dharmaḥ।

vṛṣṭivirāmasya cihnaṃ na dṛśyate।

cihnam

cihnam, aṅkaḥ, mudrā   

vastunaḥ vyāvartakaḥ dharmaḥ।

marusthale uṣṭrakasya padasya cihnāni dṛśyante।

cihnam

cihnam, aṅkanam, kalaṅka   

vastunaḥ pṛṣṭhabhāgasyopari vartamānam anyavarṇasya aṅkanam।

prāyaḥ bālakānāṃ pāṭhaśālāyāḥ gaṇaveśeṣu masyāḥ cihnāni dṛśyante।

cihnam

cihnam   

kṛṣṇabindvākārakam aṅkanaṃ yat strībhiḥ kapolādiṣu avayaveṣu kriyate।

sītā svasya kapole cihnam aṅkayati।

cihnam

cihnam, lakṣaṇam, vyañjanam, liṅgam, pratimā, pratirūpam, saṅketaḥ, ketuḥ, dhvajaḥ, patākā   

saḥ yaḥ kasyāḥ api samaṣṭeḥ sūcakarupeṇa vidyate।

pratyekasya rāṣṭrasya rājyasya saṃsthāyāḥ vā svasya cihnam asti eva।

cihnam

sūcakaḥ, cihnam, lakṣaṇam, liṅgam, lāñchanam, bodhakaḥ, jñāpakaḥ, abhijñānam, saṅketaḥ   

kasyāpi ghaṭanāyāḥ kāryasya vā sadbhāvaṃ sūcayanti tatvāni।

ākāśe kṛṣṇavarṇīyāḥ meghāḥ vṛṣṭeḥ sūcakāḥ santi।

cihnam

aṅkam, cihnam   

laghuḥ sphoṭaḥ।

saḥ vāraṃ vāram aṅkaṃ spṛśati।

Parse Time: 1.541s Search Word: cihnam" Input Encoding: IAST IAST: cihnam