Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"catvaram" has 2 results
catvaram: neuter nominative singular stem: catvara
catvaram: neuter accusative singular stem: catvara
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
aṅganamNeuterSingularcatvaram, ajiram
sthaṇḍilam2.7.20NeuterSingularcatvaram
Apte Search
1 result
catvaram चत्वरम् [चत्-ष्वरच् Uṇ.2.121] 1 A quadrangular place or courtyard. -2 A place where many roads meet; स खलु श्रेष्ठिचत्वरे निवसति Mk.2. -3 A levelled spot of ground prepared for a sacrifice. -4 A collection of four chariots.
Wordnet Search
"catvaram"" has 3 results.

catvaram

vedikā, ālindaḥ, catvaram   

gṛhe maṅgalakarmārthaṃ śayyārthaṃ vā nirmitavediḥ;

saḥ vedikāyām upaviśati।

catvaram

prakoṣṭhaḥ, prāṅgaṇam, aṅganam, catvaram, ajiram   

gṛhadvārajiṇḍakam।

bālakāḥ prakoṣṭhe khelanti।

catvaram

catvaram   

haṭṭe vartamānaḥ saḥ bhāgaḥ yaḥ āpaṇakaiḥ paritaḥ tathā ca madhyavartī bhāgaḥ abaddhaḥ asti।

vidyutā catvaraṃ prakāśyate।

Parse Time: 1.680s Search Word: catvaram" Input Encoding: IAST IAST: catvaram