Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "bhojanam" has 3 results.
     
bhojanam: neuter nominative singular stem: bhojana
bhojanam: masculine accusative singular stem: bhojana
bhojanam: neuter accusative singular stem: bhojana
     Amarakosha Search  
2 results
     
WordReferenceGenderNumberSynonymsDefinition
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
sagdhiḥ2.9.56FeminineSingularsahabhojanam
     Vedabase Search  
3 results
     
     Wordnet Search "bhojanam""" has 5 results.
     

bhojanam

bhojanam, āhāraḥ   

dine dvivāraṃ bhujyamānaḥ pūrṇāhāraḥ।

tena bhojanaṃ svīkṛtam।

bhojanam

dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam   

suvarṇarupyakādayaḥ।

sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।

bhojanam

bhakṣaṇam, nyāgaḥ, khadanam, khādanam, aśanam, nighasaḥ, valbhanam, abhyavahāraḥ, dagdhiḥ, jakṣaṇam, lehaḥ, pratyavasānam, ghasiḥ, āhāraḥ, psānam, avaṣvāṇam, viṣvāṇam, bhojanam, jemanam, adanam   

dravetaradravyagalādhaḥkaraṇam।

śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam

[śa ka]

bhojanam

bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ   

adanasya kriyā।

bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।

bhojanam

bhojanam, āharadānam, annadānam   

kavalapradānaiḥ bhakṣayaṇam।

bālānām āhāradānād anantaram sā agacchat।

Parse Time: 1.769s Search Word: bhojanam"" Input Encoding: IAST IAST: bhojanam