Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"astram" has 3 results
astram: neuter nominative singular stem: astra
astram: masculine accusative singular stem: astra
astram: neuter accusative singular stem: astra
Amarakosha Search
6 results
WordReferenceGenderNumberSynonymsDefinition
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarciḥ
phalam3.3.209NeuterSingularvastram, adhamaḥ
śastram2.8.84NeuterSingularastram, āyudham, praharaṇam
śīrṣakam2.8.65NeuterSingularśīrṣaṇyam, śirastram
svargaḥ3.3.30MasculineSingularparighātaḥ, astram
Vedabase Search
Wordnet Search
"astram"" has 6 results.

astram

dhanuḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam, kārmukam, iṣvāsaḥ, sthāvaram, guṇī, śarāvāpaḥ, tṛṇatā, triṇatā, astram, dhanūḥ, tārakam, kāṇḍam   

śaraniḥkṣepayantram।

eṣa vyāghraḥ tasya lubdhakasya dhanuṣaḥ niḥsṛtena bāṇena hataḥ ।

astram

astram, praharaṇam   

tat āyudhaṃ yad prahārārthaṃ kṣipyate।

bāṇaḥ ekam astram asti।

astram

āyudham, astram   

yena āyudhyate।

bhāratadeśaḥ videśāt āyudhāni krīṇāti।

astram

khaḍgaḥ, kṛpāṇaḥ, ārī, kṛpāṇakaḥ, akṣaraḥ, astram, karavīraḥ, karavīrakaḥ, karaṇḍaḥ, karālaḥ, karālikaḥ   

lohasya śastraviśeṣaḥ।

haste khaḍgaṃ dhṛtvā saḥ vanaṃ prati agacchat।

astram

astram   

tat vastu yena śatroḥ prahāraḥ vārayituṃ śakyate।

ḍhālam iti ekam astram।

astram

astram   

cikitsakasya astraviśeṣaḥ yena saḥ śalyakriyāṃ kartuṃ prabhavati।

paricārikā ekam ekam astraṃ śalcikitsakasya haste sthāpayati।

Parse Time: 4.237s Search Word: astram" Input Encoding: IAST IAST: astram