ajita | viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ  devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā। ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
|
ajita | kāmuka, kāmin, kāmavṛtti, kāmapravaṇa, kāmāsakta, sakāma, kāmana, kamana, kamra, kamitṛ, kāmayitā, ratārthin, maithunārthin, suratārthin, maithunābhilāṣin, sambhogābhilāśin, maithunecchu, vyavāyin, anuka, abhīka, abhika, lāpuka, abhilāṣuka, vyavāyaparāyaṇa, lampaṭa, strīrata, strīpara, kāmārta, kāmātura, kāmāndha, kāmānvita, kāmāviṣṭa, kāmagrasta, kāmādhīna, kāmayukta, kāmākrānta, kāmajita, jātakāma, kāmopahata  yaḥ strīsambhogābhilāṣī asti। saḥ kāmukaḥ vyaktiḥ asti।
|
ajita | skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ, siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ, kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ  bhagavataḥ śivasya jyeṣṭhaputraḥ। senānīnāmaham skandaḥ।
|