Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"agham" has 3 results
agham: neuter nominative singular stem: agha
agham: masculine accusative singular stem: agha
agham: neuter accusative singular stem: agha
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
agham3.3.32NeuterSingularabhiṣvaṅgaḥ, spṛhā, gabhastiḥ
paṃkam1.4.24MasculineSingularkalmaṣam, pāpmā, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
Bloomfield Vedic
Concordance
0 results0 results1 result
agham astv aghakṛte AVś.10.1.5a; AVP.7.1.5a.
Vedabase Search
41 results
agham a great offenseSB 9.4.62
agham accumulation of sinful reactionsSB 9.9.5
agham all kinds of sinful activitiesSB 6.1.13-14
agham all kinds of sinful reactionsSB 6.1.15
agham angrySB 3.1.37
agham calamitiesSB 1.14.20
agham distressSB 1.18.32
agham grievous sinsBG 3.13
agham material contaminationSB 4.7.61
agham offenseSB 1.15.19
SB 10.56.40-42
SB 4.7.2
agham offensesSB 3.1.43
agham punishmentSB 7.4.45
agham sinSB 1.18.33
SB 4.20.14
SB 6.2.18
SB 7.1.30
agham sinful actSB 6.14.44
agham sinful activitiesSB 3.23.3
SB 4.4.14
agham sinful activityCC Adi 5.35
SB 4.13.31
agham sinful activitySB 4.13.31
agham sinful reactionSB 10.51.62
SB 11.21.11
agham sinsSB 10.82.3-6
SB 3.30.21
agham sufferingsSB 1.17.14
agham the faultSB 4.4.12
agham the reaction of sinful lifeSB 7.5.27
agham the reactions of sinful lifeSB 9.9.6
agham the reactions of their sinful activitySB 9.9.5
agham the sinSB 1.18.49
agham the sinful oneSB 3.18.25
agham the sinsSB 10.84.12
SB 11.26.28
SB 11.6.13
agham to do some harmSB 9.9.20-21
agham troubleSB 7.4.44
agham very great sinSB 7.4.43
Wordnet Search
"agham"" has 3 results.

agham

aparādhaḥ, pāpam, doṣaḥ, pātakam, duṣkṛtam, duṣkarma, pāpakarma, kalmaṣam, kaluṣam, duritam, duriṣṭham, enaḥ, āgaḥ, agham, anyāyaḥ, mantuḥ, kalkaḥ   

tat kāryaṃ yad dharmaśāstraviruddham asti tathā ca yasya ācaraṇād saḥ vyaktiḥ daṇḍam arhati।

kāryālaye gṛhe vā bāla-śramikasya niyuktiḥ mahān aparādhaḥ asti।

agham

pāpam, paṅkam, pāpmā, kilviṣam, kalmaṣam, kaluṣam, vṛjinam, enaḥ, agham, ahaḥ, duritam, duṣkṛtam, pātakam, tūstam, kaṇvam, śalyam, pāpakam, adharmam, durvinītatā, avinayaḥ, kunītiḥ, kucaritam, duśceṣṭitam, kuceṣṭitam, durvṛttiḥ, kunītiḥ, kucaritam, kucaryā, vyabhicāraḥ, durācāraḥ   

tat karma yad dharmānusāri nāsti।

pāpāt rakṣa।

agham

pāpam, kalmaṣam, kilviṣam, pātakam, pāpmā, agham, duritam, enas, kaluṣam, abhadram, aśubham, vṛjanam, vṛjinam, doṣaḥ, aparādhaḥ, duṣkṛtam, kalkam, aṃhas, aṃghas, mantuḥ, kulmalam, kalaṅkaḥ, pratyavāyaḥ, kiṇvam, amīvam, paṅkam, jaṅgapūgam   

tat karma yad asmin loke anuttamaḥ tathā ca paraloke aniṣṭaṃ phalaṃ janayati।

kabīrasya mate asatyavadanaṃ pāpam asti।

Parse Time: 1.092s Search Word: agham" Input Encoding: IAST IAST: agham