 |
agnau | śraddhā Aś.2.3.16. |
 |
agniḥ | śraddhāṃ ca medhāṃ ca śG.2.10.6a. |
 |
ahaṃ | śraddhayā TA.3.8.2. |
 |
apsu | śraddhā Aś.2.3.23; Apś.6.14.6. |
 |
āśāyai | śraddhāyai medhāyai śriyai hriyai vidyāyai Kauś.74.9. |
 |
dakṣiṇā | śraddhām āpnoti VS.19.30c. |
 |
mayi | śraddhā Apś.6.5.3. |
 |
mitrasya | śraddhā TA.3.9.2. |
 |
tāṃ | śraddhāṃ haviṣā yajāmahe TB.3.12.3.2c. |
 |
tvaṃ | śraddhābhir mandasānaḥ somaiḥ RV.6.26.6a. |
 |
agnihotraṃ | ca śraddhā ca # AVś.11.7.9a. |
 |
aditis | te kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāya # HG.1.4.6. |
 |
apāne | niviśyāmṛtaṃ hutam # TA.10.36.1; MahānU.16.1. Some mss. at TA. read śraddhāyām apāne etc., q.v. |
 |
apāne | niviṣṭo 'mṛtaṃ juhomi # TA.10.33.1; 34.1; MahānU.15.8,9. Cf. next, and see śraddhāyām apāne. |
 |
amṛtaṃ | ca prāṇe juhomi # PrāṇāgU.1. See prāṇe niviṣṭo, and śraddhāyāṃ prāṇe. |
 |
udāne | niviśyāmṛtaṃ hutam # MahānU.16.1. See śraddhāyām udāne. |
 |
udāne | (TA.10.34.1, vḷ., śraddhāyām udāne) niviṣṭo 'mṛtaṃ juhomi # TA.10.33.1; 34.1; MahānU.15.8,9. See śraddhāyām udāne. |
 |
ṛtaṃ | ca yatra śraddhā ca # AVś.10.7.11c. |
 |
ṛṣer | yajñasya caturvidhasya śraddhām # GB.1.5.24a. |
 |
etat | satyasya śraddhaya # AVP.4.11.7c. |
 |
eha | śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mottiṣṭhantam anūttiṣṭhantu # TA.4.42.5. |
 |
kena | yajñaṃ ca śraddhāṃ ca # AVś.10.2.19c. |
 |
kva | vrataṃ kva śraddhāsya tiṣṭhati # AVś.10.7.1c. |
 |
gayāśīrṣe | vaṭe śrāddham # ViDh.85.66c. |
 |
corasyānnaṃ | (MahānU.ViDh. cau-) navaśrāddham # Tā.10.64a; MahānU.19.1a; BDh.3.6.5c; ViDh.48.21c. |
 |
tapaś | ca tejaś ca śraddhā ca hrīś ca satyaṃ cākrodhaś ca tyāgaś ca dhṛtiś ca dharmaś ca satvaṃ ca vāk ca manaś cātmā ca brahma ca tāni prapadye tāni mām avantu # SMB.2.4.5. P: tapaś ca tejaś ca GG.4.5.8. Designated as prapad or prapada GG.4.5.7,14; KhG.1.2.23; 4.1.7; Karmap.1.9.5; Gṛhyas.1.96. See oṃ tapaś ca tejaś ca, and cf. oṃ prapadye and bhūḥ prapadye. |
 |
tayā | mātrā tayā śraddhayā # JB.1.50c. |
 |
tāṃ | satyāṃ śraddhām abhy ā hi yātam # RV.1.108.6c. |
 |
paṇīṃr | aśraddhāṃ avṛdhāṃ ayajñān # RV.7.6.3b. |
 |
prajāpataye | devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataye # PG.2.10.9. |
 |
prāṇe | niviṣṭo 'mṛtaṃ (HG. niviśyāmṛtaṃ) juhomi # TA.10.33.1; 34.1; MahānU.15.8,9; HG.2.11.5; ApMB.2.20.26 (ApG.8.21.9); BDh.2.7.12.3. A variant, TA.10.34.1 reads, śraddhāyāṃ prāṇe etc. See under amṛtaṃ ca prāṇe. |
 |
bhūr | ārabhe śraddhāṃ manasā dīkṣāṃ tapasā viśvasya bhuvanasyādhipatnīm # TB.3.7.7.2; Apś.10.6.5. |
 |
bhūr | bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomi # ApDh.1.4.12.5. |
 |
matiṃ | tarpayāmi śraddhāmedhe dhāraṇāṃ ca # śG.4.9.3. |
 |
madhūtkaṭena | yaḥ śrāddham # ViDh.78.53a. |
 |
mā | māṃ śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mā mā hāsiṣuḥ # TA.4.42.5. |