ābhogaḥ आभोगः

Definition: आभोगः [आ-भुज्-घञ्] 1 Curving, winding. -2 A curve; आभोगकुटिला (गङ्गा) Mb.; crumpling. -3 Circuit, circumference, expanse, extension, precincts, environs; अकथितो$पि ज्ञायत एव यथायमाभोगस्तपावेनस्येति Ś.1; गगनाभोगः the expanse of heaven, wide firmament of the sky; Bh.3.57; Mv.6.3; शैलाभोगभुवो भवन्ति ककुभः Māl.9.16. प्रासादाभोगः the middle part of a palace; प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत Rām.2.65.3. -4 Magnitude, fulness, extent, expansive form; गण्डाभोगात् Me.93 from the broad cheek; प्रतिरवाभोग Māl.3.8;4.1;5.11; प्रतिभयाभोगैः प्लवङ्गाधिपैः Mv.6.24 bodily form or stature; U.2.14; भवाभोगोद्विग्नाः Bh.3.42,86; Mv.2; K.35,333. -5 Effort. -6 The expanded hood of a cobra (used by Varuṇa as his umbrella). -7 Enjoyment, satiety, completion; विषयाभोगेषु नैवादरः Śāntilakṣaṇa. -8 Serpent. आभोगं हन्मना हतम् Rv.7.94.12.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: