vopa | janahitaiṣin, janahitecchu, janahitepsu, janopakāraśīla, janopakārī, lokopakārī, paropakāraśīla, sarvopakārī, viśvopakārī, sarvahitaiṣī, jagadupakārī, viśvamitra, jaganmitra, jagadvatsala, jagatsuhṛd  yaḥ janānāṃ hitam upakāraṃ vā karoti। śāsanaṃ janahitaiṣīṇi kāryāṇi aṅgīkurvati।
|
vopa | bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ  yaḥ sevate। mama bhṛtyaḥ gṛhaṃ gataḥ।
|