Select your prefered input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search "viśvambharas" has 1 results. viśvambharas : masculine nominative singular stem: viśvambhara
Monier-Williams Search
7 results for viśvambharaḥ
Vedabase Search
5 results
DCS with thanks
1 result
viśvambhara noun (masculine) a kind of scorpion or similar animal (Monier-Williams, Sir M. (1988))
fire (Monier-Williams, Sir M. (1988))
name of a king (Monier-Williams, Sir M. (1988))
name of an author (Monier-Williams, Sir M. (1988))
name of Indra (Monier-Williams, Sir M. (1988))
name of Viṣṇu (Monier-Williams, Sir M. (1988))Frequency rank 18476/72933
Wordnet Search
"viśvambharaḥ" has 3 results.
viśvambharaḥ
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ , kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
viśvambharaḥ
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ , viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
viśvambharaḥ
indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ , hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ
sā devatā yā svargasya adhipatiḥ iti manyate।
vedeṣu indrasya sūktāni santi।
Wordnet Search
"viśvambharaḥ" has 3 results.
viśvambharaḥ
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ , kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
viśvambharaḥ
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ , viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
viśvambharaḥ
indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ , hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ
sā devatā yā svargasya adhipatiḥ iti manyate।
vedeṣu indrasya sūktāni santi।