vājī
bāṇa, śaraḥ, vājī , iṣuḥ, śāyakaḥ, kāṇḍaḥ, śalya, vipāḍhaḥ, viśikhaḥ, pṛṣatkaḥ, patrī, bhallaḥ, nārācaḥ, prakṣveḍanaḥ, khagaḥ, āśugaḥ, mārgaṇaḥ, kalambaḥ, ropaḥ, ajimbhagaḥ, citrapucchaḥ, śāyakaḥ, vīrataraḥ, tūṇakṣeḍaḥ, kāṇḍaḥ, viparṣakaḥ, śaruḥ, patravāhaḥ, asrakaṇṭakaḥ
asraviśeṣaḥ, saḥ sūciyuktaḥ daṇḍaḥ yaḥ cāpena niḥkṣipyate।
bāṇasya āghātena khagaḥ āhataḥ।
vājī
bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājī vī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ
yaḥ sevate।
mama bhṛtyaḥ gṛhaṃ gataḥ।
vājī
khagaḥ, vihagaḥ, pakṣī, pakṣiṇī, vihaṅgaḥ, vihaṅgamaḥ, patagaḥ, patrī, patatrī, vihāyāḥ, garutmān, nīḍajaḥ, nīḍodbhavaḥ, dvijaḥ, aṇḍajaḥ, nagaukāḥ, pakṣavāhanaḥ, śakuniḥ, śakunaḥ, vikiraḥ, viṣkiraḥ, vājī , patan, śakuntaḥ, nabhasaṅgamaḥ, patrarathaḥ, viḥ, pitsan
yasya pakṣau cañcuḥ vidyate tathā ca yaḥ aṇḍakoṣāt jāyate।
taḍāge naike citrāḥ khagāḥ santi।
vājī
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī , śvetavājī , amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
vājī
aśvaḥ, vājī , hayaḥ, turagaḥ, turaṅgaḥ, turaṅgamaḥ, saindhavaḥ, pītiḥ, pītī, ghoṭakaḥ, ghoṭaḥ, vītiḥ, vāhaḥ, arvā, gandharvaḥ, saptiḥ, hariḥ
grāmyapaśuviśeṣaḥ-yaḥ viṣāṇahīnaḥ catuṣpādaḥ।
rāṇāpratāpasya aśvasya nāma cetakaḥ iti āsīt।
vājī
arjunaḥ, dhanañjayaḥ, pārthaḥ, śakranandanaḥ, gāṇḍivī, madhyamapāṇḍavaḥ, śvetavājī , kapidhvajaḥ, rādhābhedī, subhadreśaḥ, guḍākeśaḥ, bṛhannalaḥ, aindriḥ, phālgunaḥ, jiṣṇuḥ, kirīṭī, śvetavāhanaḥ, bībhatsuḥ, vijayaḥ, kṛṣṇaḥ, savyasācī, kṛṣṇaḥ, jiṣṇuḥ
kunteḥ tṛtīyaḥ putraḥ।
arjunaḥ mahān dhanurdharaḥ āsīt।
vājī
vāsakaḥ, vaidyamātā, siṃhī, vāśikā, vṛṣaḥ, aṭarūṣaḥ, siṃhāsyaḥ, vāsikā, vājidantakaḥ, vāśā, vṛśaḥ, aṭaruṣaḥ, vāśakaḥ, vāsā, vāsaḥ, vājī , vaidyasiṃhī, mātṛsiṃhau, vāsakā, siṃhaparṇī, siṃhikā, bhiṣaṅmātā, vasādanī, siṃhamukhī, kaṇṭhīravī, śitakarṇī, vājidantī, nāsā, pañcamukhī, siṃhapatrī, mṛgendrāṇī
auṣadhīyakṣupaḥ yaḥ catuṣpādam ārabhya aṣṭapādaparyantaṃ vistṛtaḥ bhavati evaṃ śvetapuṣpāṇi ca bhavanti।
vāsakasya phalaṃ pādonacaturaṅkulaṃ unnataṃ romāvṛtaṃ ca bhavati evaṃ pratyekasmin phale bījacatuṣṭayaṃ ca bhavati।
vājī
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī , śvetavājī , amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
vājī
chatrapati-śivājī -antarrāṣṭrīya-vimānapattanam
bhāratadeśe vartamānam antarrāṣṭriyaṃ vimānapattanam।
chatrapati-śivājī-antarrāṣṭrīya-vimānapattanam mumbayyām asti।
vājī
aśvaḥ, turagaḥ, turaṅgaḥ, turaṅgamaḥ, vājī , hayaḥ, pītiḥ, pītī, vītiḥ, ghoṭaḥ, ghoṭakaḥ, vāhaḥ, arvā, gandharvaḥ, saindhavaḥ, saptiḥ, hariḥ
grāmyapaśuḥ- narajātīyaḥ yaḥ vegavān asti।
aśvaḥ rathāya yujyate।
vājī
vājī karaṇaḥ, madanaśalākā, vājī karam, vīryavṛddhikaram, vṛṣyam
puruṣasya kāmaśakteḥ vardhakaṃ dravyam।
nāgabalā vājīkaraṇaḥ asti।