taḍit | meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ  pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca। kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
|
taḍit | vidyut, taḍit, vajrasphuliṅgaḥ, śampā, śatahradā, hrādinī, airāvatī, kṣaṇaprabhā, taḍit, saudāminī, cañcalā, capalā, vījā, saudāmnī, cilamīlikā, sarjjūḥ, aciraprabhā, saudāmanī, asthirā, meghaprabhā, aśaniḥ, vajrā  pṛthivyāḥ vāyumaṇḍalasthāyāḥ vaidyutāyāḥ ūrjāyāḥ utsargaḥ yad meghānāṃ gharṣaṇāt prādurbhavati tathā ca ākāśe prakāśaṃ tathā ca ghoṣadhvaniṃ janayati। ākāśe vidyut dedīpyate।
|