|
svāmī | gṛhapatiḥ, gṛhasvāmī  gṛhasya svāmī। gṛhapatiḥ kuṭumbaṃ pālayati।
|
svāmī | svāmī, adhipati, adhipa, adhibhū, adhīśa, adhīśvara, arya  yaḥ keṣāmapi vastvādīnāṃ adhikīrān samābhunakti। svāmī bhṛtyam abhikrudhyati।
|
svāmī | nṛpaḥ, nṛpatiḥ, rājā, bhūpatiḥ, bhūpaḥ, bhūpālaḥ, mahīpatiḥ, pārthivaḥ, pārthaḥ, pṛthivīpatiḥ, pṛthivīpālaḥ, bhūmipaḥ, bhūmipatiḥ, mahīkṣit, mahīpaḥ, mahīpālaḥ, kṣitipaḥ, kṣitipatiḥ, kṣitipālaḥ, pṛthivīkṣit, nareśvaraḥ, narādhipaḥ, nareśaḥ, narendraḥ, prajeśvaraḥ, prajāpaḥ, prajāpatiḥ, jagatīpatiḥ, avanīśvaraḥ, jagatīpālaḥ, jagatpatiḥ, avanīpatiḥ, avanīpālaḥ, avanīśaḥ, kṣitīkṣaḥ, kṣitīśvaraḥ, pṛthivīśakaḥ, bhūmibhṛt, kṣitibhṛt, bhūbhṛt, kṣmābhṛt, kṣmāpaḥ, vasudhādhipaḥ, adhipaḥ, adhipatiḥ, nāyakādhipaḥ, mahībhuk, jagatībhuk, kṣmābhuk, bhūbhuk, svāmī, prabhuḥ, bhagavān, chatrapaḥ, chatrapatiḥ, rājyabhāk, lokapālaḥ, lokeśaḥ, lokeśvaraḥ, lokanāthaḥ, naradevaḥ, rāṭ, irāvān  rāṣṭrasya jāteḥ vā pradhānaśāsakaḥ। tretāyuge śrīrāmaḥ ayodhyāyāḥ nṛpaḥ āsīt।
|
svāmī | patiḥ, bhartā, svāmī, āryaputraḥ, kāntaḥ, prāṇanāthaḥ, ramaṇaḥ, varaḥ, gṛhī, guruḥ, hṛdayeśaḥ, jāmātā, sukhotsavaḥ, narmakīlaḥ, rataguruḥ, dhavaḥ, pariṇetā, īśvaraḥ, īśitā, adhipatiḥ, netā, parivṛḍhaḥ  striyaḥ pāṇigrahītā। alakāyāḥ patiḥ adhikārabhraṃśāt svakuṭumbasya pālanaṃ kartum asamarthatvena atīva duḥkhī abhavat।
|
svāmī | svāmībhaktaḥ  svāminaḥ bhaktaḥ। sarve kiṃkarāḥ svāmībhaktāḥ na bhavanti।
|
svāmī | svāmī  sādhūnāṃ kṛte sambodhanam। adya asmākaṃ grāme svāmī mādhavānandaḥ āgataḥ।
|
svāmī | rāmadāsaḥ, śrīsamarthaḥ, rāmadāsasvāmī  dakṣiṇabhārate jātaḥ ekaḥ mahātmā। rāmadāsaḥ śivājīmahārājasya guruḥ āsīt।
|
svāmī | arbudapatiḥ, arbudasvāmī  yaḥ arbudasya svāmī asti। arbudapatīnāṃ sūcyāṃ naike krīḍakāḥ api santi।
|
svāmī | pṛthūdakasvāmī  brahmaguptasya sāhitye ṭīkāyāḥ ekaḥ racanākāraḥ । mahākāvyeṣu brahmaguptaḥ ullikhitaḥ
|
svāmī | vāmanasvāmī  kaścit kaviḥ । prācīneṣu kaviṣu vāmanasvāmī ekaḥ
|
svāmī | vilāsasvāmī  puruṣasya nāmaviśeṣaḥ । vilāsasvāminaḥ varṇanaṃ praśastiṣu asti
|
svāmī | viśvasvāmī  lekhakaviśeṣaḥ । viśvasvāminaḥ varṇanaṃ vivaraṇapustikāyām asti
|
svāmī | vāmanendrasvāmī  ekaḥ ācāryaḥ । vāmanendrasvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | vedakavisvāmī  ekaḥ kaviḥ । vedakavisvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | vedavyāsasvāmī  ekaḥ śikṣakaḥ । vedavyāsasvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | vedasvāmī  ekaḥ puruṣaḥ । vedasvāminaḥ ullekhaḥ praśastiṣu asti
|
svāmī | vainyasvāmī  ekaṃ mandiram । vainyasvāminaḥ varṇanaṃ rājataraṅgiṇyāṃ prāpyate
|
svāmī | vrajarājagosvāmī  lekhakanāmaviśeṣaḥ । vrajarājagosvāmī iti nāmakānāṃ naikeṣāṃ lekhakānāṃ varṇanaṃ vivaraṇapustikāyām asti
|
svāmī | vrajarājagosvāmī  puruṣanāmaviśeṣa viśeṣaḥ । vivaraṇapustikāyāṃ vrajarājagosvāmī iti nāmakānāṃ naikeṣāṃ puruṣāṇāṃ varṇanam asti
|
svāmī | śabarasvāmī  ekaḥ lekhakaḥ । śabarasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | kumārasvāmī  ekaḥ ṭīkākāraḥ । kumārasvāminā mīmāṃsāśāstre ṭīkā-granthaḥ likhitaḥ
|
svāmī | kṛṣṇānandasvāmī  ekaḥ puruṣaḥ । kṛṣṇānandasvāmī kośe ullikhitaḥ asti
|
svāmī | śivasvāmī  lekhakanāmaviśeṣaḥ । śivasvāmī iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | śivasvāmī  śikṣakāṇāṃ nāmaviśeṣaḥ । śivasvāmī iti nāmakānāṃ naikeṣāṃ śikṣakāṇām ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | pṛthūdakasvāmī  brahmaguptasya sāhitye ṭīkāyāḥ ekaḥ racanākāraḥ । mahākāvyeṣu brahmaguptaḥ ullikhitaḥ
|
svāmī | priyasvāmī  ekaḥ kaviḥ । kośakāraiḥ priyasvāmī ullikhitaḥ vartate
|
svāmī | kumārasvāmī  ekaḥ ṭīkākāraḥ । kumārasvāminā mīmāṃsāśāstre ṭīkā-granthaḥ likhitaḥ
|
svāmī | kṛṣṇānandasvāmī  ekaḥ puruṣaḥ । kṛṣṇānandasvāmī kośe ullikhitaḥ asti
|
svāmī | kṣīrasvāmī  ekaḥ vaiyākaraṇaḥ । kṣīrasvāmī kumārasambhavasya ṭīkākāraḥ asti
|
svāmī | khadirasvāmī  ekaḥ ṭīkākāraḥ । khadirasvāminaḥ ullekhaḥ kośe vartate
|
svāmī | śrīsvāmī  ekaḥ rājā । śrīsvāminaḥ ullekhaḥ rājataraṅgiṇyām asti
|
svāmī | saccidānandasvāmī  viduṣāṃ nāmaviśeṣaḥ । saccidānandasvāmī iti nāmakāḥ naike vidvāṃsaḥ āsan
|
svāmī | saccidānandasvāmī  lekhakanāmaviśeṣaḥ । saccidānandasvāmī iti nāmakāḥ naike lekhakāḥ āsan
|
svāmī | sarasvatīsvāmī  ekaḥ lekhakaḥ । sarasvatīsvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | brahmayaśaḥsvāmī  ekaḥ kaviḥ । brahmayaśaḥsvāmī kośeṣu varṇitaḥ
|
svāmī | brahmasvāmī  ekaḥ puruṣaḥ । kośakāraiḥ brahmasvāmī samullikhitaḥ
|
svāmī | bhaṭṭasvāmī  vividhānāṃ paṇḍitānāṃ tathā ca lekhakānāṃ nāmaviśeṣaḥ । kośeṣu bhaṭṭasvāmī nirdiṣṭaḥ āsīt
|
svāmī | bhaṭṭārasvāmī  ekaḥ lekhakaḥ । kośakāraiḥ bhaṭṭārasvāmī nirdiṣṭaḥ prāpyate
|
svāmī | bharatasvāmī  ekaḥ vidvān ṭīkākāraḥ । bharatasvāminā sāmavede ṭīkā likhitā
|
svāmī | bhavasvāmī  ekaḥ puruṣaḥ । vaṃśa-brāhmaṇe bhavasvāmī samullikhitaḥ
|
svāmī | bhavasvāmī  vividhānāṃ lekhakānām ekaḥ nāmaviśeṣaḥ । kośeṣu bhavasvāmī samullikhitaḥ
|
svāmī | śrīsvāmī  bhaṭṭeḥ pitā । śrīsvāminaḥ ullekhaḥ bhaṭṭikāvye asti
|
svāmī | kṣīrasvāmī  ekaḥ vaiyākaraṇaḥ । kṣīrasvāmī kumārasambhavasya ṭīkākāraḥ asti
|
svāmī | khadirasvāmī  ekaḥ ṭīkākāraḥ । khadirasvāminaḥ ullekhaḥ kośe vartate
|
svāmī | gurudevasvāmī  ekaḥ bhāṣyakāraḥ । gurudevasvāminaḥ varṇanaṃ kośe vartate
|
svāmī | hariharasvāmī  ekaḥ lekhakaḥ । hariharasvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | harisvāmī  puruṣanāmaviśeṣaḥ । harisvāmī iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ kathāsaritsāgare vivaraṇapustikāyāṃ ca asti
|
svāmī | harivaṃśagosvāmī  ekaḥ lekhakaḥ । harivaṃśagosvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | harivaṃśacandragosvāmī  ekaḥ lekhakaḥ । harivaṃśacandragosvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | harināthagosvāmī  ekaḥ lekhakaḥ । harināthagosvāminaḥ ullekhaḥ koṣe asti
|
svāmī | harasvāmī  ekaḥ puruṣaḥ । harasvāminaḥ ullekhaḥ kathāsaritsāgare asti
|
svāmī | skandasvāmī  ekaḥ ṭīkākāraḥ । skandasvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | karkasvāmī  ekaḥ puruṣaḥ । karkasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | kapardisvāmī  ekaḥ lekhakaḥ । kapardisvāminaḥ ullekhaḥ koṣe asti
|
svāmī | āryasvāmī  ekaḥ puruṣaḥ । āryasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | ādityasvāmī  ekaḥ puruṣaḥ । ādityasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | niścaladāsasvāmī  ekaḥ lekhakaḥ । niścaladāsasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | candrasvāmī  naike puruṣāḥ । candrasvāmī kathāsaritsāgare ullikhitaḥ dṛśyate
|
svāmī | jayantisvāmī  vedoccāraṇaviṣayakasya granthasya lekhakaḥ । jayantisvāminaḥ ullekhaḥ koṣe asti
|
svāmī | jīvaghoṣasvāmī  ekaḥ vaiyākaraṇaḥ । jīvaghoṣasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | jīvantasvāmī  ekaḥ jainasādhuḥ । jīvantasvāminaḥ ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
|
svāmī | dhūrtasvāmī  ekaḥ paṇḍitaḥ । dhūrtasvāminaḥ ullekhaḥ koṣe asti
|
svāmī | nandisvāmī  ekaḥ vaiyākaraṇaḥ । nandisvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
|
svāmī | nāgasvāmī  ekaḥ puruṣaḥ । nāgasvāminaḥ ullekhaḥ kathāsaritsāgare asti
|